________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। ॥ दे॒वादे॒वेष्वभि॑देव॒त्वमाय॒न्येब्रह्म॑णः॑ पु॒रऽण॒तरो॑ अ॒स्य ॥ वेभ्यो॒ोनऽऋ॒तेव॑ते॒धाम॒किश्च॒ननतेदि॒वोनपृ॑थि॒व्याऽअधि॒स्तुषु॑ ॥ ॥ प्रा॒ण॒दाऽअ॑पान॒दाया॑ न॒दाव॑च॒दाच॑रिव॒दा ? ॥ अ॒न्यो॑स्ते॑ऽअ॒स्मत्त॑पन्तुहे॒तय॑ + पाव॒कोऽअ॒स्मभ्य॑ शि॒वोभ॑व ।। ॥
॥ अथ प्राणप्रतिष्ठाप्रयोगः ॥
अस्य श्रीप्राणप्रतिष्ठामन्त्रस्य ब्रह्मविष्णुरुद्राऋषयः ऋग्यजुः सामानिछन्दांसि । पराप्राणशक्तिर्देवता । आंबीजं हाँशक्तिः । क्रोंकीलकं । आसां मूर्तीनां प्राणप्रतिष्ठायां विनियोगः ॐ आं ह्रीं क्रों यरलवंशंषसंहों क्षं संहंसः ह्रीं ॐ ह्रीं क्रों आसां मूर्तीनां प्राणा इहमाणाः ।। ॐ आं ह्रीं क्रों ये रलंवंशंषंसंदों ॐ क्षंसंहंसः ॐ आह्रींक्रों आसांमूर्तीनांजी वइहस्थितः ॥ ॐ आह्रींक्रोंयं रलवंशेषं सं हों ॐ क्षंसंहंसः ह्रीं ॐ ह्रीं क्रों आसां मूर्तीनां सर्वेन्द्रियाणि वाङ्मनश्चक्षुः श्रोत्रजिह्वाघ्राणपादमाणाइहैवागत्यसुखंचिरंतिष्ठन्तु स्वाहा ॥ प्रणवस्य पञ्चदशावृत्तीः कृत्वा ॥ प्रतिष्ठापनम् - मनोजति० ॥ ब्राह्मणम् - मनोजूतिर्जुषतामाज्यस्येति मनसा वाऽइद ६• सर्वमाप्तन्तन्मनसैवैतत्सर्वमाप्नोतिदृहस्पतिर्यज्ञमिमंतनोत्वरिष्टंषज्ञसमिमंदधात्वितिषद्विवृढं तत्संदधातिविश्वेदेवास इहमादयंता मिति सर्ववैविश्वेदेवाः सर्वेणैवैतत्संदधाति सयदिकामयेद्ब्रूयात्प्रतिष्ठेति । ए॒षवैप्रति ० ।। आवाहितदेवताः सुप्रतिष्ठिता वरदा भवन्तु ॥ नेत्रोन्मीलनम् – वृ॒त्रस्या॑सिक॒नीन॑क॒श्चक्षु॒र्दाऽअ॑सि॒चक्षु॑म्मे॑देहि ॥ 7 ॥ गन्धादिपश्चोपचारान् दत्वा षोडशसंस्कार सिद्धये षोडशप्रणवावृत्तीः कृत्वा आसां मूर्तीनां षोडश संस्काराः सम्पद्यन्ताम् ॥ इतिप्राणप्रतिष्ठा ॥
॥ अथ अन्वाधानम् ॥ आचार्यः अग्नेः पश्चिमत उपविश्य आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य करिष्यमाणग्रहशान्त्याख्ये कर्मणि वैकल्पिकपदार्थाव
For Private and Personal Use Only