________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथक्षेत्राधिपतेः वास्तोष्पतेश्चस्थापनम् नहिस्पशमित्यस्य विश्वामित्रऋ० त्रिष्टुप्० क्षेत्राधिपतिर्देवता क्षेत्राधिपत्यावाहने वि०॥ॐनहिस्प्पशमविदन्नन्यमसम्माद्वैश्वानरात्पुरऽप-IIM तारमग्ने? ॥ एमेनमधन्नमृताऽअमर्त्यवैश्वानरद्धैत्रजित्यायदेवा?॥॥भू० क्षेत्राधिपते इहाइह०॥ उत्तरेक्षेत्राधिपतये नमः क्षेत्राधिपति ।। आवा०स्था०॥ वास्तोष्पते इति मन्त्रस्य वसिष्ठऋ०वास्तोष्पतिर्देवता वास्तोष्पत्यावाइने वि०॥ॐ वास्तोष्पतपतिजानीयस्मान्त्स्वावेशोऽअनमीवोभवानः । यत्त्वेमहेपततन्नोजुषस्वशनोभवद्विपदेशचतुष्पदे॥ॐभृ०वास्तोष्पते इहाइह० ॥उत्तरे-वास्तोष्पतये वास्तोष्पतिआवा स्था०॥
अथइन्द्रादिदशदिक्पालस्थापनम् । त्रातारमित्यस्य गर्गऋ० त्रिष्टुप् इन्द्रोदेवता इन्द्रावाइनेवि० ॥ ॐत्रातारमिन्द्रमवितारमिन्द्र हवेहवेसुहवनशूरमिन्द्रम् ।। हृयामिश क्रम्पुरुहूतमिन्द्र स्वस्तिनामुघर्वाधाविन्द्र॥५॥ भू० इन्द्र इहा. इह० पूर्वे-इन्द्राय० इन्द्रं आवा० स्था० ॥ त्वन्नोऽअग्नेइत्यस्यहिरण्यस्तूपक० त्रिष्टुप्० अग्निर्देवता अग्न्यावाहने०॥ त्वन्नोऽअतवदेवपायुभिर्मघोनौरक्षत॒न्वश्ववन्ध॥जातातोकस्यतनयेगामस्यनिमेषरिक्षमाणस्तवव्रते ॥॥ ॐभू० अग्रे इहा० इह० आग्नेय्या अग्नये. अग्निं आवा० स्था० ॥ यमायेत्यस्यदध्यकाथर्वणऋ० यजुश्छन्दः । यमोदेवता यमावाहने विनियोगः॥ॐबमाय॒त्वाङ्गिरस्वतेपितृमत॒स्वाहा ॥ स्वाहाधर्माय॒स्वाहाँघुर्मपित्रे ॥॥ ॐभूर्भुवःस्वः यमइहागच्छ| इह दक्षिणस्यां यमाय० यमं आवा० स्था०॥ ॐअसुन्वन्तमित्यस्यप्रजापतिऋषिः त्रि.नितिर्देवता नित्यावाहनेवि०॥ॐअसुन्वन्तमयजमानमिच्छस्ते॒नस्येत्यामन्विहितस्करस्य ॥ अन्यमस्मदिच्छ सातऽइत्यानोदेविनितेतुभ्यमस्तु ॥३॥ भू० निर्ऋते इहा० इह० नैर्ऋत्यां नैर्ऋतये निर्ऋतिआवा स्था०॥ तत्त्वायामीत्यस्यशुन शेपऋ०त्रिष्टुप्०वरुणोदेवतावरुणावाहने०॥*तत्त्वायामब्रह्मणाबन्दमान
For Private and Personal Use Only