________________
Shri Mahavir Jain Aradhana Kendra
ग्रहशान्ति ०
॥ ६॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रक्षालनं स० आचमनीयं स० करोद्वर्तनार्थेगन्धं स० ॥ मुखवासार्थे ताम्बूलं - उ॒ तस्मा॑स्य॒द्भव॑त॒स्तुर॑ण्य॒त? प॒र्णन्नवेरनु॑वातिमग॒र्द्धनः॑ ।। श्ये॒ नस्ये॑व॒धज॑तोअङ्कुसम्परि॑द॑धि॒क्राव्ण॑स॒होर्जातरि॑ित॒ स्वाहा॑ ।।२ । ॐ भू० सि०म० ताम्बूलं स० ।। फलम् - ॐ फलिना॒ऽअ॑फलाऽअ पावाच॑प॒ष्पिणी॑ ॥ बृह॒स्पति॑प्रमृता॒स्तानो॑ मुञ्चन्त्वह॑स८ ॥ ॥ ॐ भू० सि० म० फलं स० ॥ दक्षिणा - ॐवहुत्त॑य्यत्प॑रा॒दान॑वत्पू॒र्तव्याञ्च॒द[क्षिणा ॥ तद॒ग्निर्वैश्वकर्मण? स्व॑र्दे॒वेषु॑नोदधत् ॥ ६८ ॥ ॐ भू० सि० म० सुवर्णपुष्पदक्षिणां स० ॥ कर्पूरारा॑र्तिक्यम् - ॐआरा॑नि॒पार्थि॑व॒ - रज॑÷पि॒तुर॑यि॒धाम॑भि ँ ॥ दि॒व? सदा॑सिबृह॒तीवति॑ष्ठ॒स॒ऽअत्त्वे॒ष॑व॑र्त्तते॒तम॑ ॥ ॐ ॥ ॐ भू० सि० म० कर्पूरारार्तिक्यं दर्शयामि ।। मन्त्रपुष्पाञ्जलिः - अञ्जलौ पुष्पाण्यादायतिष्ठन् ॐनमो॑ग॒णेभ्यो॑ग॒णप॑तिभ्यश्चवो॒ नमो॒नमो॒त्राते॑भ्यो॒त्रातपतिभ्यञ्चनमो॒ नमो॒गृत्ते॑भ्यो॒गृत्सपतिभ्यववो॒नमो॒नम॒विरू॑पेभ्यो॑वि॒श्वरू॑पेभ्यश्वव॒नम॑ ॥ ॥ ॐ भूर्भुवः स्वः सिद्धिबुद्धिसहित म० मन्त्रपुष्पाञ्जलिं समर्पयामि ॥ प्रदक्षिणा — ॐ सप्तास्या॑सन्परि॒धय॒स्त्रि? स॒प्तस॒मिध॑ + कृ॒ता ? ॥ दे॒वायद्य॒ज्ञन्त॑न्वा॒नाऽअव॑ध॒न्पुरु॑षम्प॒शुम् ॥ ॥ ॐ भू० सि० म० प्रदक्षिणां स० ॥ अर्धपात्रे जलं प्रपूर्य रक्तचन्दनपुष्पाक्षतसहितं नारिकेलं च धृत्वा विशेषार्थ:-रक्षरक्षगणाध्यक्ष रक्षत्रैलोक्यरक्षक भक्तानामभयंकर्ता त्राताभवभ वार्णवात् । द्वैमातुरकृपासिन्धो षाण्मातुराग्रजप्रभो । वरद त्वं वरं देहि वाञ्छितं वाञ्छितार्थद || अनेन सफलार्घेण फलदोऽस्तु सदा मम ॥ ॐ भू० सि० म० विशेषार्ध स०॥ प्रार्थना-विशेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्धिताय । नागाननाय श्रुतियज्ञविभूषिताय गौरीसुताय गणनाथ नमो नमस्ते||नमस्ते ब्रह्मरूपाय विष्णुरूपाय ते नमः। नमस्ते रुद्ररूपाय करिरूपाय ते नमः । विश्वरूपस्वरूपाय | नमस्ते ब्रह्मचारिणे । भक्तप्रियाय देवाय नमस्तुभ्यं विनायक ।। लम्बोदर नमस्तुभ्यं सततं मोदकप्रिय । निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ।।। त्वां विघ्नशत्रुदलनेति च सुन्दरेति भक्तप्रियेति सुखदेति वरप्रदेति । विद्या प्रदेत्यघहरेतिच ये स्तुवन्ति तेभ्यो गणेशवरदो भव नित्यमेव ॥ ॐ भूर्भुवः स्त्रः सि०म० प्रार्थना पूर्वकंनमस्करोमि । अनया पूजया सिद्धिबुद्धिसहितः म० साङ्गः सपरिवारः प्रीयतां न मम ॥ इतिगणपतिपूजाप्रयोगः ।।
For Private and Personal Use Only
गणपतिपूजनम०
॥ ६ ॥