________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ऊ॒ज्जैनोघे हिद्वि॒पदे॒ चतु॑ष्पदे ॥ ६ ॥ गायत्रीमन्त्रेणसम्मोक्ष्य धेनुमुद्र प्रदर्श्यग्रासमुद्रया - ॐ प्राणाय स्वाहा ॐअपानायस्वाहा ॐव्यानाय स्वाहा ॐ उदानाय स्वाहा समानाय स्वाहा ॐ भूर्भुवः स्वः सि० म० नैवेद्यंनिवेदयामि | पूर्वापोशनं स० ॥ नैवेद्येमध्येपानीयम् - एलोशीरलवङ्गादिकर्पूर परिवासितम् । प्राशनार्थं कृतं तोयं गृहाण परमेश्वर ॥ ॐ भू० सि० म० मध्येपानीयं स० उत्तरापोशनं स० हस्तप्रक्षालनं स० मुख
१ नैवेद्यविचारः शारदातिलके – स्वादूपदेशं विमलंपायसं सहार्करम् । कदलीफलसंयुक्तंसाज्यंमंत्रीनिवेदयेत् ॥ तत्रतत्रजलंयादुपचारान्तरान्तरम् ॥ नैवेद्यलक्षणम् - निवेदनयियद्रव्यप्रशस्तं प्रयतं तथा ॥ तद्भक्ष्यार्हपञ्चविधंनैवेद्यमिति कथ्यते ॥ भक्ष्यभोज्यं चलेयंचपेयंचूष्यं च पंचमम् । सर्वत्र चैतन्नैवेद्यमाराध्यास्येनिवेदयेत् ॥ नैवेद्यपात्राणि - तैजसेषु च पात्रेषु सौवर्णे राजते तथा । ताम्रे वा प्रस्तरे वापि पद्मपत्रेथवा पुनः ॥ यज्ञदारुमयेवापि नैवेयंस्थापयेद्बुधः । सर्वाऽभावेचमाहेये स्वहस्तघटितेयदि । नैवेयकालः - अविसर्जनादृद्रव्यं नैवेयं सर्वमुच्यते । विसर्जितेजगन्नाथेनिर्माल्यं भवति क्षणात् ॥ नैवेद्यस्थापनक्रमो गौतमीये - नैवेयं दक्षिणभागे पुरतो वानपृष्ठतः । दक्षिणं तु परित्यज्य वाम चैवनिधापयेत् ॥ अभोज्यं तद्भवेदन्नं पानीयं च सुरोपमम् ॥ आह्निकतत्वे - तृषार्ताः पशवो रुद्धाः कन्यका च रजस्वला । देवताचसनिर्माल्याहन्तिपुण्यंपुराकृतम् ॥ देवलः - चाण्डालेनशुनावापि दृष्टंहविरयाज्ञिकम् । बिडालादिभिरुच्छिष्टं दुष्टमन्नं विवर्जयेत् ॥ पद्मपुराणे- हविः शाल्योदनं दिव्यमाज्ययुक्तं सशर्करम् । नैवेद्यं देवदेवाय यावकं पायसं तथा ॥ नैवेद्यवस्त्वलाभे तु फलानि च निवेदयेत् । फलानामप्यलाभे तु तोयान्यपिनिवेदयेत् || नैवेद्यभक्षणाभक्षणविचारः कालिकापुराणे---- यो यद्देवार्चनरतः स तन्नवेद्यभक्षकः । केवलंसौरशैवेतु वैष्णवो नैत्रभक्षयेत् । समानं त्वन्यनैवेयं भक्षयेदन्यदैवतः ॥ शिवनैवेयेविशेषः भविष्ये- शालग्रामोद्भवेलिंगे बागलिंगे स्वयंभुवि । रसलिंगे तथार्षे च सुप्रसिद्धप्रतिष्ठिते ॥ हृदयेचन्द्रकान्ते चस्वर्णरौप्यादिनिर्मिते । चान्द्रायण समंज्ञेयं शम्भोर्नैवेद्यभक्षणम् || लिंगे स्वयंभुवे व णे रत्नजेरसनिर्मिते । सिद्धप्रतिष्ठते चैव नचण्डाधिकृतिर्भवेत् ॥ यत्र चण्डाधिकारोस्ति तद्भोक्तव्यं न मानवैः । चण्डाधिकारोनोयत्रभोक्तव्यं तत्रभक्तितः ॥ हेमाद्रौपरिशिष्टे --- अग्राह्यं शिवनैवेयं पत्रं पुष्पं फलं जलम् । शालग्रामशिलासङ्गात्सर्वेयातिपवित्रताम् ॥ पुरश्चरण चन्द्रिकायाम् -- सुषुम्नावर्त्मना पुष्पमाघ्रायो सयेत्सुधीः । निर्माल्यं मस्तके धार्य सर्वाङ्गेष्वनुलेपनम् ॥ नैवेयं चोपभुंजीत दत्वा तद्भक्तिशालिने ॥ ( भक्तिशालिने विष्वक्सेनायेत्यर्थः ) गौतमीये -- गणेशे वक्रतुंडाय सूर्यचण्डांशवेऽयेत् । विष्णोतुविष्वक्सेनाय शिवे चण्डेश्वराय च ॥ शक्त्युच्छिष्टशे सिकायैद्यादर्चनासिद्धये । अन्यथानैवसिद्धिः स्यादचेको नरकं व्रजेत् ॥ देवनिर्माल्यत्यागदोषः रुद्रयामले -- निवेदितं च यदद्रव्यं भोक्तव्यं तद्विधानतः । तन्नचेद्भुज्यते मोहाद्धोक्तमायान्ति देवताः ॥
For Private and Personal Use Only