________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्रहशान्ति०
पूजनम०
॥५॥
S
श्येत-श्येताक्षोहणस्तेरुद्रायपशुपतयेकर्णायापाऽअवलिप्तारौद्रानभोंरूपाल्पोजन्या?॥३॥ ॐभूर्भुवः स्वः सिद्धिबुद्धिसहित म० शुद्धो- गणपतिदकस्नानं समर्पयामि ॥ शुद्धोदकस्नानान्ते आचमनीयं समर्पयामि ।। वस्त्रेण प्रमृज्य रक्तवस्त्रप्रसारिते मृन्मये पीठे पट्टे वाअरु-|| णाक्षतगोधूमैर्वा कृतेऽष्टदले पो गन्धानुलेपनपूर्वकं संस्थाप्य वस्त्रम्-असुजातोज्ज्योतिपासहशम्मवरूथमासदत्त्स्वः ॥ वासोऽअग्नेविश्वरूपसंख्येयस्वविभावसो ॥6॥ भू० सि० म० वस्त्रं स०॥ वस्त्रान्ते आ० स०।। उपवीतम्-यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहज पुरस्तात् । आयुष्यमग्नं प्रतिमुञ्चशुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥ॐभूर्भुवःस्वः सि०म० यज्ञो०समर्पयामि ॥ यज्ञोपवीतान्ते आ० स०॥ गन्धम्-त्वाङ्गन्धर्वाऽखनॅस्त्वान्द्रिस्त्वाम्बृहस्पति ॥ त्वामोषधेसोमोराजाहिद्वान्यक्ष्मादमुच्यत ॥1॥भू०सि० म० गन्धं स०॥ अक्षता:-ॐअान्नमीमदन्तह्यर्वप्रियाऽअधूपत ॥ अस्तौषतस्वभानवोधिपानविष्ठयामतीयोजान्विन्द्रतेहरी ॥१॥ ॐभू• सि० म० अक्षतान्स० ॥ पुष्पाणि-ॐओषधीटप्रतिमोदध्वम्पुष्पवती प्रमूवरीढ़ ।। अश्वाऽइवसृजित्वरी/रुधपारयिष्ण्व ॥ ॐ भूर्भुवःस्वः सि०म० पुष्पाणि स०॥ दूळकुरा:-काण्डात्काण्डात्परोहन्तीपरुषपरुषस्परि॥ एवानोंदूत्रेप्रतनुसहस्रेण शतेनेच ॥२॥ ॐभू०सि० म० दूर्वाइरान्स० ॥ सौभाग्यद्रव्याणि-ॐअहिरिवोगै?पय्येतिबाहुझ्याहितिम्परिबाधमान ॥ हुस्तग्नोविश्वायुनानिविद्वान्पुमान्पुमा सम्परिपातुविश्वत ॥५१॥ ॐभू० सि०म० सौभाग्यद्रव्याणि स०॥धृपम्-ॐअश्वस्यत्वावृष्ण-शनाधूपयामिदेवयजनेपृथिव्या? ॥ मखायत्वामुखस्यत्वाशीणें ॥ अश्वस्यत्वावृष्ण-शनाधूपयामिदेवयजनेपृथिव्या? ।। मखायत्वामुखस्यत्वाशीणे ॥ अश्वस्यत्वावृष्ण-शनाधूपयामिदेवयजनेपृथिव्या? ॥ मखायत्वामखस्यत्वाशीणे । मखाय॑त्वामखस्यत्वाशीणे ॥ मखाय॑त्वामुखस्यत्वाशीणे ॥ मखायत्वामुखस्यत्वाशीणे ॥ ॥ॐ भू• सि० म० धूपमाघ्रापयामि ॥ दीपम्-चन्द्रमाऽअप्प्स्वन्तरासुपर्णोधावतेदिवि ॥ रयिम्पिशङ्गम्बहुलम्पुरुस्पृहाहरिरोतकनिक्रदत् ।।॥ ॐ भू० सि० म० दीपं दर्शयामि ॥ नैवेद्यम्-अन्नपतेन्नस्यनोदेह्यनमीवस्यशुष्मिण ॥ प्रमंदातारन्तारिष
For Private and Personal Use Only