SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandit स. ॥ उद्वर्तनस्नानम्-ॐअशुनौतेऽअशु-पच्च्यताम्परुषापरु:॥ गन्धस्तेसोममवतुमदायरसोऽअच्युत ॥३. भू. सि०म० उद्धतनस्नानं स० । उद्वर्तनस्नानान्ते शुद्धोदकस्नानं स० शुद्धोदकस्नानान्ते आचमनीयं स०॥सर्वोपचारार्थेगन्धाक्षतपुष्पाणि समर्प्य निर्माल्यमुत्तरे विसृज्य अभिषेकः ॐनमस्तेगणपतये त्वमेव प्रत्यक्षतत्त्वमसि त्वमेवकेवलं कर्तासि त्वमेव केवलं धर्तासि त्वमेवकेवलं हर्तासि त्वमेवसर्वे खल्विदं ब्रह्मासि त्वं साक्षादात्मासिनित्यं ऋतं वच्मि सत्यंवच्मि अवत्वंमा अववक्तारं अवश्रोतारं अवदातारं अवधातारं अवानूचानमव शिष्यं । अवपश्चात्तात् अवपुरस्तात् अवोत्तरात्तात् अवदक्षिणात्तात्अवचोदात्तात् अवाधरात्तात् सर्वतोमांपाहिपाहिसमन्तात् त्वंवाङ्मयस्त्वंचिन्मयः त्वमानन्दमयस्त्वंब्रह्ममयः त्वंसच्चिदानन्दाद्वितीयोसि त्वं प्रत्यक्षं ब्रह्मासि त्वंज्ञानमयोविज्ञानमयोसि सर्वजगदिदं त्वत्तोजायते सर्वजगदिदं त्वत्तस्ति | ति सर्वजगदिदं त्वयिलयमेष्यति सर्वजगदिदं त्वयिप्रत्येति त्वं भूमिरापोनलोनिलोनभः त्वंचत्वारिवाक्पदानि त्वं गुणत्रयातीत त्वं अवस्था त्रयातीतः त्वं देहत्रयातीतः त्वंकालत्रयातीतः त्वं मूलाधारस्थितोसिनित्यं त्वंशक्तित्रयात्मकः त्वांयोगिनोध्यायन्तिनित्यं त्वंब्रह्मात्वविष्णुस्त्वंरुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वंवायुस्त्वमूर्यस्त्वंचन्द्रमास्त्वंब्रह्मभूर्भुवःस्वरोम् गणादीन्पूर्वमुच्चार्य वर्णादींस्तदनन्तरं अनुस्वारः परतरः अर्धेन्दुलसितं तारेणरुद्धं एतत्तवमनुस्वरूपम् गकारःपूर्वरूपं अकारो मध्यमरूपं अनुस्वारश्चान्त्यरूपं विन्दुरुत्तररूपं नादः सन्धानं सशहितासन्धिः सैषागणेशविद्या गणकऋषिः निवृद्गायत्रीछन्दः गणपतिर्देवता गंगणपतयेनमः।एकदन्ताय विद्महे वक्रतुण्डायधीमहि तन्नोदन्तिः प्रचोदयात्। एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम् । रदंचवरदहस्तैर्बिभ्राणं मूषकध्वजम् ॥ रक्तलम्बोदरंशूर्पकर्णकरक्तवाससम् । रक्तगन्धानुलिप्ताङ्गा रक्तपुष्पैः सुपूजितम् ।। भक्तानुकम्पिनंदेवं जगत्कारणमच्युतम् । आविर्भूतंचसृष्टयादौ प्रकृतेः पुरुषात्परम् ।। एवं ध्यायति योनित्यं सयोगी योगिनां वरः।। नमोवातपतये नमो-गणपतये नमः प्रमथपतये नमस्ते अस्तु लम्बोदरायैकदन्ताय विघ्ननाशिने शिवसुताय श्रीवरदमूर्तयेनमः| *अमृताभिषेकोऽस्तु भूर्भुवःस्वःसि०म० अभिषेकस्नानं समपयामि ॥ शुद्धोदकस्नानम्-ॐशुद्धवाल सर्वशुद्धवालोमणिवालस्तऽआश्विना? For Private and Personal Use Only
SR No.020726
Book TitleShuklyajurvediya Graha Shanti Prayog
Original Sutra AuthorN/A
AuthorDurgashankar Shastri
PublisherDurgashankar Shastri
Publication Year1929
Total Pages110
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy