________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagersuri Gyanmandit
ग्रहशान्ति०]
गणपतिपूजनप्र०
॥४॥
सहितमहागणपतये नमः गणपतिं आवाहयामि||आसनम्-ॐवोऽस्मिसमानानामुद्यतामिवमूर्यः । इमन्तमभितिष्ठामियोमाकश्चाभिदासति ॥ ॐ भूर्भुवः स्वः सि० म० आसनं समर्पयामि ॥ पाद्यम्-तावानस्यमहिमातोज्ज्यायाचपूरुषहापादौस्यविश्वाभूतानित्रिपादस्यामतन्दिवि ॥ ॥ ॐभूर्भुवः स्व. सि०म० पाद्यं समर्पयामि ॥ अर्घम्-ॐधामन्ते विश्वम्भुवनमधिश्रुितमन्तहसमुद्रेहान्तरायुपि ॥ अपामनीकेसामथेवऽआभृतस्तमश्याममधुमन्तन्तऽम्मिम् ॥ ७॥ॐभू० सि०म० अर्घ स० ॥ आचमनीयम्-अँइमम्मेवरुण श्रुधीहवमद्याचमृडयात्विामवस्युराचके ॥६॥ॐभू० सि० म. आचमनीयं स०॥ पयःस्नानम्-अपयसोरूपयद्यानोरूपन्धूनि ।। सोम-IN स्यरूपंवार्जिन सौम्म्यस्यरूपमामिक्षा ॥३॥भूर्भुवः स्वःसि०म० पयःस्नानं स०। पयःस्नानान्ते शुद्धोदकस्तानं स० शुद्धोदकस्नानान्ते । आचमनीयं स०॥ दघिस्नानम्-अधिकाव्णोऽअकारिपजिष्णोऽरश्श्वस्यवाजिन+॥ सरमिनोमुखाकरमणुऽआयूषितारिषत् ॥३१॥ ॐ भू०सि०म० दधिनानं स० । दधिस्नानान्ते शुद्धोदकस्तानं स० । शुद्धोदकस्नानान्ते आचमनीयं स० । घृतस्नानम्-घृतेनाञ्जन्त्सम्पथोदेवयानामजानन्याज्ज्याप्यतुदेवान् ।। अनुत्वासप्तपदिश+सचन्तास्वधामस्मैयजमानायधेहि ॥२॥ भू०सि०म० घृतस्नानं स०। घृतस्नानान्ते शुद्धोदकस्नानं स० । शुद्धोदकस्नानान्ते आचमनीयं स० ॥ मधुस्नानम्-स्वाहामरुद्भिपरिश्रीयस्व दिवस स्पृशंस्पाहि ।। मधुमधुमधु ॥७॥ ॐभूर्भुवःस्वः सिद्धिबुद्धिसहितमहागणपतये नमः मधुस्नानं स० । मधुस्नानान्ते शुद्धोदकस्नानं स० । शुद्धोदकस्नानान्ते आचमनीयं स०॥ शर्करास्नानम्-ॐअपारसमुहृयसमू\सन्तसमाहितम् ।। अपारसस्युयोरसस्तम्बौगृहाम्म्युत्तममुपयामगृहीतोसीन्द्रायत्वाजुष्ट्रगृह्वाम्म्येपयोनिरिन्द्रायत्वाजुष्टुतमम् ॥३॥ॐभू० सि० म० शर्करास्नानं स । शर्करास्नानान्ते शुद्धोदकस्नानं स० । शुद्धोदकस्नानान्ते आचमनीयं स०॥ गन्धोदकस्नानम् अँगन्धर्वस्त्वाविश्वावसुदंपरिदधातुविश्वस्यारिष्टथैवजमानस्यपरि धिरस्य॒ग्निरिडईडित?॥३॥भू० सि० म० गन्धोदकस्नानं स० । गन्धोदकस्नानान्ते शुद्धोदकस्नानं स० । शुद्धोदकस्नानान्ते आचमनीयं ।
॥४॥
BE
For Private and Personal Use Only