________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandit
प्रदीपं दर्शयामि।।कलशाधिष्ठातृदेवताभ्यो नमः नैवेद्यं समर्पयामि ॥ कलशाधिष्ठातृदेवताभ्यो नमः सपूगीफलताम्बूलं समर्पयामि ॥ कलशाधिष्ठातृदेवताभ्यो नमः हिरण्यगर्भदक्षिणां समर्पयामि ॥ कलशाधिष्ठातृदेवताभ्यो नमः नीराजयामि ॥ मन्त्रपुष्पाञ्जलिः-तत्त्वायामि ॥d कलशाधिष्ठातृदेवताभ्यो नमः मन्त्रपुष्पाञ्जलिं समर्पयामि ॥ कलशाधिष्ठातृदेवताभ्यो नमः प्रार्थनापूर्वकं नमस्करोमि ॥ अनया पूजया कलशाधिष्ठातृदेवताः साङ्गाः सपरिवाराः पीयन्ताम् ।। कलशं प्रार्थयेत्-देवदानवसंवादे मथ्यमाने महोदधौ । उत्पन्नोऽसि तदा कुम्भ विधृतो विष्णुना स्वयम्।।त्वत्तोये सर्वतीर्थानि देवाः सर्वे त्वयि स्थिताः। त्वयि तिष्ठन्ति भूतानि त्वयि प्राणाःप्रतिष्ठिताः॥शिवः स्वयं त्वमेवाऽसि विष्णुस्त्वं च प्रजापतिः। आदित्यावसवोरुद्रा विश्वेदेवाःसपैतृकासात्वयि तिष्ठन्ति सर्वेऽपि यतःकामफलप्रदाः। त्वत्प्रसादादिमा पूजा कर्तुपीहे जलोद्भव । सान्निध्यं कुरु मे देव प्रसन्नो भव सर्वदा।।अङ्कुशमुद्रया सर्वाणि तीर्थानिध्यात्वा वं इति धेनुमुद्रया अमृतीकृत्य हूँ इति कवचेनावगुण्ठ्य मत्स्यमुद्रयाऽऽच्छाद्य बंवरुणायनमः इत्यनेनाष्टवारमभिमन्व्य तस्मादुदकादुदकं गृहीत्वा स्वात्मानं स्वशिरश्च सम्मोक्षेत-IN ॐ आपो हिष्ठा ॥अपवित्रः पवित्रो वा०॥ पुनःस्वल्पोदकमादाय पूजासम्भारान्सम्प्रोक्ष्य तां च भूमि सम्पोक्ष्य कलशमुद्रां प्रदशयेत् ॥ दीपपूजनम्-घृतदीप प्रज्वाल्य निर्वातस्थले निधाय-ॐअग्निोतिपाज्ज्योतिष्मान्नुक्रमोबसावर्चस्वान् ।। सहस्रदाऽअसिसह-Y सायत्त्वा ॥ ॥ ॐभूर्भुवः स्वः दीपस्थदेवतायै नमः आवाहयामि सर्वोपचारार्थे गन्धाक्षतपुष्पाणि समर्पयामि नमस्करोमि ॥d गणपतिपूजनम्--ताम्रपाने सिद्धिबुद्धिसहितं महागणपतिं संस्थाप्य ध्यानम्-उच्चैर्ब्रह्माण्डखण्डद्वितयसहचरं कुम्भयुग्मं दधानं गेलं नागारिपक्षप्रतिभटविकट श्रोत्रतालाभिरामम् । देवं शम्भोरपत्यं भुजगपतितनुस्पर्धिवर्धिष्णुहस्तं ध्याये पूजार्थमीशं गणपतिममलं धीश्वरं । कुञ्जरास्यम् ॥ ॐभूर्भुवः स्वः सिद्धिबुद्धिसहितमहागणपतये नमः ध्यायामि ॥ आवाहनम्-अंगणानान्त्वागणपति हवामहेप्पियाणान्त्वा पियपतिहवामहेनिधीनान्त्वानिधिपति हवामहेवसोमम ॥ आहमजानिग धमात्वमजासिगर्भधम् ॥3॥ ॐभूर्भुवः स्वः सिद्धिबुद्धि
For Private and Personal Use Only