________________
Shri Mahavir Jain Aradhana Kendra
मा० पू० ॥ १६ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्वापल्लवानां वृद्धिश्चास्तु ॥ ततआचार्येणदूर्वाशम्याघ्रादिप्रशस्तवृक्षपत्राणांरक्त सूत्रेणपृथक्पृथक्पञ्चधावेष्टनं कार्यम् !! तासांमण्डपमातृसंज्ञा ॥ तासांमण्डपमातॄणांएकस्मिन्पात्रेस्थापनम् ॥ यजमानपत्न्याशाखामुतैलारोपणंकार्यम् - वसो॑य॒वित्र॑मसिग॒तधा॑र॒वसो॑प॒ वित्र॑मसा॒स॒हस्र॑धार॒म् ।। दे॒वस्त्वा॑सवि॒तापु॑नातु॒वसो॑प॒वित्रे॑ण॒श॒तधरेण॒स॒प्वाकाम॑धुक्ष ॥ ॥ शाखासुहरिद्राकुंकुमादिसुगन्धिद्र व्येणोद्वर्तनम् ॐ अहि॑रिव॒भा॒गपर्व्वेतिब॒हुञ्ज्पाया॑ह॒तम्प॑रि॒बाध॑मानः॑ ॥ ह॒स्त॒ग्नोविश्वा॑व॒युना॑नि वि॒द्वान्पुमात्र पुमा॑स॒म्परि॑षातुसि॒ श्वतं ॥ २ ॥ उष्णोदकेनशाखास्नपनम् ॐ निकामेर्निकामेन प॒र्जन्यवर्षतुफल॑व त्योन॒ ऽओष॑धय पच्यन्तां योगर्भ॒मोन÷कल्प ताम् ॥ ३३ ॥ शाखासुदध्यक्षत प्रक्षेपः- ॐधि॒क्राव्र्णोऽअकारिषञ्जिष्णोरश्व॑स्यवा॒जिनः ॥ सुर॒भिनो॒मुर्खाकर॒त्मा॑ण॒ऽआयूंषितारिषत् ॥ ३३ ॥ यजमानेनशास्खैकग्रहणम् - तंत्रमंत्र :- ॐषाऽओष॑धी॑ पू॒वी॑जा॒तादे॒वेभ्य॑स्त्रियु॒गम्पु॒रारा।। मने॑नु॒व॒ब्भ्रूणा॑म॒हश॒तन्धामा॑नि स॒प्तच॑ ॥ १५ ॥ अनेनमंत्रेणसंगृह्यतस्याःशाखायाः मण्डपस्याग्नेयस्तम्भेस्थिरीकरणतत्रमंत्रः- ॐ स्थि॒िरोभ॑वधी वङ्गऽआशुभैवद्याज्यर्वन् ॥ पृथुदे॑वसु॒षद॒स्त्वम॒द्ये? पुरीष॒वाह॑ण ं ॥ ६ ॥ ततः द्वितीयशाखाग्रहणम् - ॐखाऽओष॑धी ० ॥ अनेनमंत्रेणसंगृह्यतस्याः नैर्ऋत्यस्तम्भेस्थिरीकरणतत्रमंत्रः -- ॐस्थि॒िरोभव० ॥ ततस्तृतीयशाखाग्रहणम् ॐखाऽ ओषधी० ॥ अनेनमंत्रेणसंगृह्यतस्याः वायव्यस्तम्भेस्थिरी करणंतंत्रमंत्रः ॐस्थिरोभव० ॥ ततः चतुर्थीशाखाग्रहणम् ॐषाऽओषधी० ॥ अनेनमंत्रेणसंगृह्यतस्याःईशानस्तम्भे स्थिरीकरणंतत्रमंत्रः स्थ॒िरोभ॑व । एवं मण्डपकोण॑स्तंभेषुचतस्रः स्थिरीकृत्य ॥ ततः यजमानपत्न्यायज्ञियवृक्षसमिधोपेतापञ्चमीशाखाग्रहणम् ॐ षाऽओष॑धी० ॥ अनेनमंत्रेणसंगृह्यतस्याः कण्डनम् ॐकाण्डांत्काण्डात्म॒रोह॑न्ती॒परु॑ष ंपरुष॒स्परि॑ ॥ ए॒वाना॑दु॒र्वे॒प्पत॑नु॒स॒हस्रेणश॒तेन॑च ॥ २ ॥ सकृन्मंत्रेणद्विस्तूष्णीम् । एवंत्रिःकण्डनम् ॥ तस्याः मण्डपमध्ये स्तंभोपरिस्थिरीकरणम् -ॐस्थिरोभव॑ ० ॥ ततः शाखा स्तंभेन न्दिन्यादिपञ्चमातॄणांस्थापनंतत्रायंक्रमः ॥ अग्नेयस्तंभे - ॐनन्दिन्यैनमः नन्दिनीं आवाहयामि ॥ नैर्ऋत्यस्त १ नंदिनी नलिनी मैत्रा उमा च पशुवर्धिनी । आप्रेयादि क्रमेणैव शाखास्तम्भे प्रतिष्ठिताः
For Private and Personal Use Only
प्र०
॥ १६ ॥