________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूज्य ॥ ततःॐवराद्दायनमः इत्यनेनमंत्रेणवराहंशोडषोपचारैः पूजयेत् ॥ ततः अत्रिग्रहणम् – देवस्यत्वेत्यस्पदधचिऋषिः निच्यृदाष्णिक्छंदःअनिर्देवताअनिग्रहणे विनियोगः ॥ ॐदे॒वस्य॑त्वासवि॒तुप्प्र॑स॒वे॒श्विनो॑र्बा॒हुभ्या॑म्पू॒ष्णोहस्ता॑भ्याम् || आद॑दे॒नारि॑र॑सि || ॐ ॥ इत्यनेन अनिमादायततः खननम् - ॐमावोरिषत्स्वनि॒ताय स्म्यै॑चा॒हङ्खना॑मिव ं । द्वि॒पाच्चतु॑ष्पद॒स्माक॒ सर्व्वमस्त्वनातुरम् ॥ ॥ ६ ॥ इत्यनेनगतखनित्वातस्मिन्गर्तेजलसेचनम् -ॐसि॒ञ्च॑न्ति॒परि॑षञ्चत्युत्सि॑ञ्चन्तिपुनन्तिच ॥ सुरा॑यैव॒ब्भ्त्रैमदे॑क॒न्त्वोष॑दति किन्त्व ॥ ॥ इत्यनेनजलंनिक्षिप्य । यवनिक्षेपः - ॐषवो॑सिष॒वया॒स्म्मद्वेषो॑ष॒वयारा॑ती ।। इत्यनेनयवान्निक्षिप्यदर्भसिद्धार्थकाँ स्तूष्णीन्निक्षिपेत् ॥ दूर्वाप्रक्षेपणम् ॐकाण्डत्काण्डात्म॒रोह॑न्त॒॰ ॥ ॥ इत्यनेनदूर्वाङ्कुरान्क्षिप्त्वादधिप्रक्षेपः- ॐधि॒क्राव्णो॑॰ ॥ ॥ ॥ फलप्रक्षेपः- ॐबाफ लिनी० ॥ ३ ॥ हिरण्यप्रक्षेपः- ॐ हिरण्यगर्भः२०॥ ॥ इत्यनेन हिरण्यंनिक्षिप्यस्तं भोच्छ्रयणम्ॐ उच्छ्रयस्ववनस्प्पतऽऊ॒मा॑पा॒ह्यह॑स॒ऽआस्य॒षज्ञस्यो॒हवः॑ ॥ ॥ इत्यनेन॒रक्तसूत्रमदनफलबद्धस्तम्भमुत्थाप्यततः रोपणंत स्य मंत्रः- ॐऽरु॒षुणा॑ऽऊ॒तये॒तिष्ठ॑दे॒वोनस॑वि॒ता ।। ऊ॒र्ध्वोवाज॑स्य॒सनि॑ता॒वद॒ञ्जिभि॑र्बा॒धद्वि॑धि॒ह्वया॑महे ॥ १ ॥ इत्यनेनगर्ते स्तंभंनिधाय स्थिरीकरणम् — ॐस्त्रोभ॑वङ्गङ्गऽ आ॒शुर्भ॑वन्वाज्ज्यवन् ॥ पृथुर्भ॑वस॒वद॒स्त्वम॒ग्ग्ने? पुरीषवाह॑ण ॥ ॥ इत्यनेनसमंततोमृदा स्थिररीकृत्यततःअन्यस्तंभान्यथास्थाने रोपयेत् ॥ ततः मण्डपमातृकाःस्थापयेत् ॥ तत्रआचार्यहस्तेनुप्रोक्षितादिकं कार्यंयथा --- अत्राः पान्तुमुमोक्षितमस्त्वितिभवन्तो ब्रुवन्तु ॥ ॐ अत्राः पान्तुम्प्रोक्षितमस्तु ॥ गन्धाः पान्तु सौमंगल्यंचास्त्वितिभवन्वोबुवन्तु ॥ ॐगन्धाः पान्तुसौमंगल्यंचास्तु | अक्षताः पान्तुआयुष्यमस्त्वितिभवन्तोन्ब्रुवन्तु ॥ ॐ अक्षताः पान्तुआयुष्यमस्तु || पुष्पाणिपान्तु सौश्रियमस्त्वितिभवन्तो ब्रुवन्तु ॥ ॐपुष्पाणिपान्तु सौश्रियमस्तु ॥ ताम्बूलानिपान्तुऐश्वर्यमस्त्वितिभवन्वोल्नुवन्तु ॥ ताम्बूलानि पान्तुऐश्वर्यमस्तु | दक्षिणाःपान्तु बहुधनमस्त्वितिभवन्तोब्रुवन्तु ॥ ॐदक्षिणाः पान्तु बहुधनमस्तु || अपूपाः पान्तुबह्वन्नंचास्त्वितिभवन्तोनुवन्तु ॥ ॐ अपूपाः पान्तुबह्वन्नंचास्तु || शाखादूर्जाः पान्तुशाखापडवार्नावृद्धिरस्त्वितिभवन्तोब्रुवन्तु ॥ ॐ शाखादूर्वाः पान्तुशा
For Private and Personal Use Only