________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥२४॥
तदेतत्सर्वमामोतियज्ञेसौत्रामणीसुते ॥ ३२ ॥ एवंचतुरोष्टौवाऋत्विजोवृत्तामार्थयेत्-ब्रह्माणाःसन्तुमेशस्ताः पापात्पान्तुसमाहिताः। देवानांचैवदातारः पातारःसर्वदेहिनाम् ॥ जपयज्ञैस्तथामिर्दानैश्वविविधैःपुनः । देवानांचऋषीणांचतृप्त्यर्थयाजका:कृताः ॥ येषांदेहे १ स्थितावेदाःपावयन्तिजगत्रयम् । रक्षन्तुसततंतेमांजपयज्ञेव्यवस्थिताः ॥ ब्राह्मणाजङ्गमंतीर्थ त्रिषुलोकेषु विश्रुतम् । येषां वाक्योदकेनैवशु
यन्तिमलिनाजनाः ॥ पावनाः सर्ववर्णानांब्राह्मणाब्रह्मरूपिणः । सर्वकर्मरतानिय वेदशास्त्रार्थकोविदाः ॥ श्रोत्रियाः सत्यवाचश्च ग्रहध्यानरताःसदा। यद्वाक्यामृतसंसिक्ताऋद्धियान्तिनरद्रुमाः ॥ अङ्गीकुर्वन्तुकमैतत्कल्पद्रुमसमाशिषः । यथोक्तनियमैर्युक्तामन्त्रार्थेस्थिरबुदयः ॥ यत्कृपालोचनात्सर्वाऋद्धयोवृद्धिमाप्नुयुः । अस्मिन्यागेमयापूज्याः सन्तुमेनियमान्विताः ॥ अक्रोधनाः शौचपराः सततं ब्राह्मचारिणः । ग्रहध्यानरतानिसंप्रसन्नमनसःसदा ।। अदुष्टभाषणाः सन्तुमासन्तुपरनिन्दकाः। ममापिनियमाटते भवन्तु भवतामपि ॥ ऋत्विजश्च यथापूर्वंशक्रादीनांमखेऽभवन् । यूयंतथामेभवतऋत्विजोद्विजसत्तमाः ॥ अस्ययागस्यनिष्पत्तौभवन्तोऽभ्यर्थिता मया । सुप्रसन्नैः प्रकर्तव्यं शान्तिकं विधिपूर्वकम् ।। आचारायजमानहस्ते कङ्कणबन्धनम्-ॐबदाबंधनन्दाक्षायणा०॥ यजमानपत्न्याः वामहस्ते कडुणबन्ध नम्-ॐतम्पनीभिरनुगच्छेमदेवापुत्रै भिरुतवाहिरण्यैट ॥ नाकमणानामुकृतस्यलोकेतृतीयपृष्ठेऽअधिरोचनेदिव? ॥ २५ ॥ इतिऋत्विग्वरणम् ॥
॥ अथदिग्रक्षणम् ॥ आचार्यः हस्ते जलमादाय अस्मिन्ग्रहशान्त्याख्ये कर्मणि यजमानेन वृतोहमाचार्यकर्म करिष्ये इति सङ्कल्प्य स्ववामहस्ते गौरसर्पपान्गृहित्वादक्षिणहस्तेनाच्छाद्य-ॐ कृणुष्ष्वपापसितिन्नपुत्वीयाहिराजेवामवाँ२ऽइभेन ॥ तृष्ष्वीमनुपसितिन्द्रेणानोस्तासिविद्य | रक्षसस्तपिष्ढेट ।। ।। तवभ्रमासऽआशुयापैतन्त्यनुस्पृशधृषताशोथुचान ॥ तपूछष्ष्यग्नेजुहापतङ्गानसन्दितोविजविण्वंगुल्का? ॥ २४ ॥
For Private and Personal Use Only