________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
CORRORORRORORDAROSARO
प्रतिस्प्पशोविसंजतूणितमोभापायुर्खिशोऽअस्याऽअदब्धट । योनौदूरेऽअघश सोयोऽअन्त्यग्नेमाविष्टेण्याथिरादधर्षीत् ॥७॥ उदग्नेतिष्ठप्पत्यातनुषवम्युमित्रा२ऽओषतात्तिग्महेते ॥ योनोऽअरांति समिधानचकेनीचातन्धक्ष्यतसमशुष्कम् ॥७॥ऊोभन पतिविद्यायसम्माविष्ष्कृणुष्ष्वदैव्यांच्यग्ग्ने ॥ अवस्थिरातनुहियातुजूनाामिमामिम्प्रमृणीहिशत्रून् ॥ अग्नेष्ट्वातेजसासादयामि । ॥ ॥ अपसर्पन्तुतेभूतायेभूताभूमिसंस्थिताः । येभूताविघ्नकर्तारस्तेनश्यन्तुशिवाज्ञया ॥अपक्रामन्तु भूतानि पिशाचाः सर्वतोदिशम् । सर्वेषामवरोधेनशान्तिकर्मसमारभे ॥ यदत्रसंस्थितं भूतंस्थानमाश्रित्यसर्वतः । स्थानत्यक्त्वातुतत्सर्वयत्रस्वंतत्रगच्छतु ॥ भूतानिगक्षसा वापियेऽत्रतिष्ठन्तिकेचन । तेसर्वेप्यपगच्छन्तुग्रहशान्तिङ्करोम्यहम्।।इत्येतैर्मन्त्रैरीशानादिसर्वदिक्षुविकिरेत्॥उदकोपस्पर्शः।।इतिदिग्रक्षणम्।।
॥ अथ पञ्चगव्यकरणं भूमिप्रोक्षणश्च ॥ कांस्यपात्रे गोमूत्रं क्षिपेत्तत्रमन्त्र:-ॐ भूर्भुवस्व-तत्सवितुर्वरेण्यम्भर्गो देवस्य धीमहि ॥ थियोयोन पचोदयात् ॥1॥ मन्त्रान्तेगोमूत्रंक्षिप्वाततः गोमयंक्षिपेत्तत्रमन्त्रः-ॐ मानस्तोकेतनयेमानऽआयुषिमानोगोषुमानोऽअश्वेषुरीरिष: ॥ मानौपीराद्रा मिनोवधीहविष्मन्तर समित्याहवामहे ॥ ॥ मन्त्रान्ते गोमयं क्षिप्वाततः क्षीरं क्षिपेत्तत्रमन्त्रः--ॐआप्प्यायस्वसमैतुतेविश्वत सोमवृष्ण्यम् ॥ भवावाजस्यसङ्गथे ॥ १३ ॥ मन्त्रान्ते दुग्धंक्षिप्वा ततः दधिक्षिपेत्तस्यमन्त्रः--ॐदधिक्काव्णोऽधकारिपशिष्ष्णोऽ रवस्यवाजिन ।। सुमिनोमुखाकरत्मणऽआयूषितारिषत् ॥ ॥ मन्त्रान्तेदधिक्षिप्त्वाततः आज्यं क्षिपेत्तस्यमन्त्रः--ॐतेजोसि शुक्रमस्यमृतमसिधामनामसिपियन्देवानामनाधृष्यन्देवयजनमसि ॥१॥ मन्त्रान्तेआज्यंक्षिप्त्वाततः कुशोदकं क्षिपेत्तस्यमन्त्र:--ॐ देवस्यत्वासवितुप्पसवेश्विनौबहुभ्याम्पूष्ष्णोहस्तान्भ्याम् ॥१॥ मन्त्रान्तेकुशोदकंक्षिप्वाॐ इतिप्रणवेनयज्ञकाष्ठेनालोड्यकर्मभूमि यज्ञसंभारांश्च प्रोक्षेत्तस्य मन्त्राः--ॐ आपोहिष्ठा० बोव-शिवतमो० तस्म्माऽअरङ्गमामो० ततः कृताञ्जलि:-ॐस्वस्तिनऽइन्द्रो०
BARBAREHAVIOESONLIBRARREARS
For Private and Personal Use Only