________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म०
भू० पु. शशत मन्त्र पठत् ॥ इति मन्त्रं पठेत् ॥ ॐ देवा आयान्तु यातुधाना अपयान्तु विष्णो देवयजनं रक्षस्व इति पठित्वा भूमौ प्रादेशं कुर्यात् ॥
॥अथभूमिपूजनम् ॥ ॥ २५॥
| होममानतो यथार्ह चतुरस्र स्थंडिलं विरच्य तदने अक्षतपुञ्जेषुपूगीफलेषुवाभूमिकूर्मानन्तानांपूजनम्-भूरसीत्यस्यमस्तारपङ्गिऋषिः अनुष्टुप्छन्दःभूमिदेवताभूमिपूजनेविनियोगः--ॐभूरसिभूमिरस्यदितिरसिविश्व याविश्वस्यभुवनस्यधीं ॥ पृथिवींवच्छपथिवी दृहपृथिवीम्माहिंसी ॥ ॐभूम्यैनमः भूमि आवाहयामि ॐभूम्यैनमः इसनेन मन्त्रेण षोडशोपचारैःसंपूज्यकूर्मपूजनम्-यस्यकूमें त्यस्यमजापतिऋषिः अनुष्टुप्छन्दःकूर्मोदेवताकूर्मपूजनोविनियोगः-ॐयस्यकुर्मोगृहेहुविस्तमंनेबर्द्धयात्वम् ॥ तस्मैदेवाऽअधिनवन्यञ्च ब्रह्मणस्पति ॥3॥ ॐकूर्माय नमः कूर्म आवाहयामि ॥ ॐकूर्माय नमः इत्यनेन मन्त्रेण षोडशोपचारैः संपूज्यअनन्तपूजनम्-स्योना पृथिवीत्यस्यमेधातिथिऋषिः अनन्तोदेवतागायत्रीछन्दः अनन्तपूजनेविनियोगः-ॐ स्योनापृथिविनोधवानृक्षरानिवेशनी ॥ यच्छा| नशमसपाट ॥ ॥ ॐअनन्ताय नमः अनन्तं आवाहयामी ॥ ॐ अनन्तायनमः इत्यनेन मन्त्रेण षोडशोपचारैः संपूजयेत् ॥
॥ अथ अग्निप्रतिष्ठापनम् ॥ पूर्वोच्चारित शुभपुण्यतिथौ अस्मिन्ग्रहशान्त्याख्ये कर्मणि पञ्चभूसंस्कारपूर्वक अग्निप्रतिष्ठापनं करिष्ये । स्थण्डिलेपश्चभूसंस्काराःमूलधृतैत्रिभिर्दभैर्दक्षिणतउदक्संस्थं त्रिपरिसमुह्य ॥
शान्तिसारे-समन्ततश्च सिद्धार्थानिक्षपेद्रक्षोनमन्त्रतः । सर्वतः पञ्चगव्येन प्रोक्षयेद्यागमण्डपम् ॥ आपोहिष्ठायचेनैव ततः स्वस्त्ययनं जपेत् ॥ र भूमि संपूज्य विधिवत्तत्र संस्कारपञ्चकम् । स्थण्डिलेग्निं प्रतिष्ठाप्यकलशान्स्थापये कमात् ॥ ३ कुशकंडिकाकारिकायाम्-कृमिकीटपतङ्गाद्या विचरन्ति
महीतले । तेषां संरक्षणार्थाय परिसमूहनमुच्यते ॥ गृहितव्यास्त्रयो दर्भाः कनिष्ठाष्ठमध्यतः । दक्षिणे चोत्तरे कुर्यानित्रिरेखासमूहनम् ॥ अत्र पूर्वस्यामपसारणIMilमिति केचित् ॥ तत्पक्षे पश्चिममारभ्य प्रासंस्थं वा परिसमूहनम् ॥
KOKHOTOS
॥२५॥
For Private and Personal Use Only