________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र.
॥१३॥
लामादेवजना? पुनन्तुमनसाधिय॥ पुनन्तुविश्वाभूतानिजातवेदपुनीहिमा ॥३६॥ देवस्यत्त्वासवितुपसवेश्विनौ हुन्भ्याम्पूष्ष्णोह-
ताब्भ्याम् ॥ सरस्वत्यैवाचोयन्तुर्य्यन्त्रियेदधामिवृहस्प्पतेष्वासाम्म्राज्ज्येनाभिषिञ्चाम्म्यसौ ॥३॥देवस्यत्वासवितुपसवेश्विनौर्बाहुभ्याम्पूष्णोहस्तान्भ्याम् ॥ सरस्वत्यैवाचोयन्तुर्य्यन्त्रेणाग्ने?साम्राज्ज्येनाभिषिञ्चामि ॥३॥ दे॒वस्य॑त्वासवितुपसवैश्विनौर्बाहु-।। भ्याम्पूष्ण्योहस्ताभ्याम् ॥ अश्विनोब्éपज्ज्येनतेजसेब्रह्मवर्चसायाभिषिञ्चामिसरस्वत्यैभैषज्ज्येनवीायान्नाधायाभिषिञ्चामीन्द्रस्योन्द्रयेणवलायश्रुियैयशसेभिषिञ्चामि ॥३॥विश्वानिदेवसवितर्दुरितानिपरासुव ।। यद्भन्तन्न आसुव ॥ ॥ॐधामच्छदग्निरिन्द्रोब्रह्मादेवोबृहस्पति ॥ सचेतसोविश्वेदेवाय॒ज्ञम्पावन्तुनéशुभे ॥४॥ त्वंय्यविष्टदाशुषो ? पाहिशृणुधीगिर ॥ रक्षातोकमुतत्क्मना ॥५॥ ॐअन्नपतेन्नस्यनोदेशनमीवस्य॑शुष्म्मिण ॥प्रपदातारन्तारिषऽऊर्जनोधेहिद्विपदेचतुष्पदे॥॥द्यो?शान्तिरन्तरिक्ष शान्ति+पृथिवीशान्तिरापदशान्तिरोषधयटशान्ति ॥ धनस्पतयहशान्तिर्विश्वेदेवा?शान्तिब्रह्मशान्तिहसर्वशान्तिदशान्तिरेवशान्तिसामाशान्तिरेधि ॥
॥ यतोयतहसमीहसेतोनोऽअभयङ्करु ॥ शन्न कुरुपजाभ्योभयनपशुब्भ्य ॥१३॥ ब्राह्मणम्-पालार्थभवतितेनब्राह्मणोभिषिञ्चतिब्रह्मवैपलाशोब्रह्मणैवैनमेतदभिषिञ्चति ॥ औदुंबरंभवतिनस्वोभिषिञ्चत्यनवाऽऊर्गुदुंबरऽऊन्वैस्वयावद्वैपुरुषस्यस्वभवतिनैवतावदशनायतितेनोस्वतस्मादौदंबरेणुस्वोभषिञ्चति ॥ नैय्यग्रोधपादंभवतितेनमित्रोराजन्योभिषिञ्चतिपद्भिन्यग्रोधमतिष्ठितोमित्रेणवैराजन्यः । प्रतिष्ठितस्तस्मान्नैय्यग्रोधपादेनमित्रोराजन्योभिषिञ्चति ॥ आश्चत्यंभवतितनवैश्योभिषिञ्चतिसयदेवादोश्वत्थेतिष्ठतऽइन्द्रोमातऽउपामंत्रयते | तस्मादाश्वत्थेनवैश्योभिषिञ्चति ॥ यद्देवकल्पाञ्जुहोतिप्राणावैकल्पाऽअमृतमुवैप्राणाऽअमृतेनैवैनमेतदभिषिंचति ॥ सर्वेषांवाऽएपवेदानारसोयत्सामसर्वेषामेवैनमेतद्वेदानारसेनाभिषिंचति ।। पौराणा:-सुरास्त्वामभिषिञ्चन्तुं ब्रह्मविष्णुमहेश्वराः॥ वासुदेवो जगन्नाथस्तथासङ्कपणो विभुः॥प्रद्युम्नश्चानिरुद्धश्च भवन्तु विजयाय ते ॥ आखण्डलोऽग्निर्भगवान्यमो वै निऋतिस्तथा।। वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः ।
-03
-
7
॥१३॥
For Private and Personal Use Only