________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
+ श्रीरस्त्वितिभवन्तो ब्रुवन्तु ॥ * ॐअस्तुश्रीः ॥ एवंत्रिः ॥ ऋक् - ॐश्रि॒येजा॒तःप्रि॒यआनरि॑याय॒श्रिय॒वयो॑जरि॒तृभ्यो॑दधाति ।। श्रियंवसनाऽअमृत॒त्वमा॑य॒न्भव॑तिस॒त्यास॑मि॒यमि॒तद्र ।। ७ ।। यजुः - ॐमन॑स॒काय॒माव॑ति॑वा॒च? स॒त्यम॑शीय ॥ प॒शू॒ना॑ रू॒पमन्न॑स्य॒रसो॒यश॒Čश्री श्र॑यता॒म्मा॑यि॒स्वाहा॑ ।। ।। अथवा - ॐश्रीश्व॑तेल॒क्ष्मीञ्च॒पत्न्या॑वहोरा॒त्रेपा॒र्श्वेनक्ष॑त्राणि रू॒पम॒श्विना॒न्यत॑म् ।। इ॒ष्णन्नि॑षाणा॒मुम्म॑ऽइषाणसर्वलो॒कम॑ऽइषाण ॥ ॥ ब्राह्मणम् त॒नोहत॒तऽईजेद॒क्ष ं पार्बतिस्त॒ऽइमे॒प्येव॒हि॑िदाक्षायणराज्यमिवैवप्रा॒प्ताराज्य मिववै प्रा॒नोति॑य॒ ऽएवंविदा॒नेतेनया॑ने॒नय॒जतेतस्माद्वा॒ ऽएते॒नयजेतस्माऽकैकऽ एवानचिनाहं पुरोडाशोभवत्येतेनोहास्यासप॒त्नानुपबाधा श्रीर्भवति ॥ ॐश्रयन्तइवसू ४ राय । विश्वा १२ इदिन्द्रा १२ । स्यभा १२ क्षाता । वो र्स् र्नि जो तो ज निर्मी । नियोजां १ सा १२ । प्रतिभ में नदी २ धिमः । प्रौ २३ ती । भागांना ३ दो । हुँ । घिम ३: । ओ २३४वाँ । है ३ ३ ४ ५ ।। वेयगानस्य सप्तमप्रपाठकस्य द्वितीयार्द्धे साम ५ ।। अथर्वणः - ॐ हयांतुवरु॑ण॒ः सोमो॑अ॒ग्निर्बृह॒स्पति॒र्वसु॑भि॒रेहया॑तु ।। अस्यश्रिय॑मु॒प॒संया॑त॒सर्व॑ऽउ॒ग्रस्य॑वे॒तुःसंम॑नसः सजाताः ॥ काण्ड ६ अनुवाक् ८ सूत्र ७३ मंत्र १ ॥ +कृतेऽस्मिन्पुण्याहवाचने न्यूनातिरिक्तो यो विधि: स उपविष्टब्राह्मणानां वचनात् श्रीमहागणपतिप्रसादाच्च सर्वः परिपूर्णोऽस्तु ।। *अस्तुपरिपूर्णः ॥ अथाभिषेकः ॥ कर्तुर्वामतः पत्नीं उपवेश्य ॥ पात्रपातित कलशोदकेन अविधुराश्चत्वारो ब्राह्मणादूर्वाम्रपल्लवैरुदङ्मुखास्तिष्ठन्तः सपत्नीकं यजमानमभिषिश्चेयुः । तत्रमंत्राः - ॐपर्य÷पृथि॒व्या॑म्पय॒ऽओष॑धीषुपयो॑ दि॒व्य॒न्तरि॑क्षेपयो॑धा ॥ पय॑स्वती ंप्प्र॒दिश॑ सन्तु॒मय॑म् ॥ ॥ पञ्च॑न॒ सर॑स्वती॒मपि॑यन्ति॒सना॑तस ं ॥ सर॑स्वती॒तुप॑ञ्च॒धासोदे॒शेभ॑वत्स॒रत् ॥ 7 ॥ ॐवरुणस्यो॒त्तम्भ॑नमस॒व्वरु॑णस्यस्कम्य॒सज्जैनी स्त्यो॒व्वरु॑ण॒स्यऽऋत॒सद॑न्यस॒व्वरु॑ण॒स्यऽऋत॒सद॑नम॑सि॒वरु॑णस्य ऋत॒सद॑न॒मासद ॥ ॥ पुनन्तु -
- इति यजमानो वदेत् ॥ इति ब्राह्मणा वदेयुः॥ १ सर्वेषु धर्मकार्येषु पत्नी तिष्ठति दक्षिणे । विप्रपादक्षालने च अभिषेके तु वामतः ॥ यज्ञादिशुभकार्येषु कन्यापाणिग्रहे तथा । पत्नीदक्षि | गतः कार्या आश्लेषा मूलवर्जिता ॥ वामे पत्नी त्रिषु स्थाने पितॄणां पादशौचने । रथस्यारोहणे चैव सुखसंबंधकर्मणि ॥ सीमंते च विवाहे च चतुर्थी सहभोजने । व्रते दाने मखे श्राद्धे पत्नीं तिष्ठति दक्षिणे॥
For Private and Personal Use Only