________________
Shri Mahavir Jain Aradhana Kendra
ग्रहशान्ति० ॥ १२ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथर्वणः - ॐॠध॑ इ॒मंत्र॒योनि॑य आ॑व॒ भूवा॒मृता॑सु॒र्वर्द्धमानः सु॒जन्मा॑ ।। अद॑ग्धास॒ भ्राज॑मा॒नोदे॑वश्चि॒तोध॒तद॑धार॒त्रीणि॑ ।। का० ५अ० १०१० धनधान्यधराधर्मनिधिकोशगृहाणि च । ध्रुवाणि यत्र तिष्ठन्ति सा ऋद्धिः सर्वदास्तु ते ॥ स्वस्त्यस्तु या विनाशाख्या पुण्यकल्याणवृद्धिदा । विनायकप्रिया नित्यं तांचस्वस्ति ब्रुवन्तुन. ।। भोब्राह्मणाः महां सकुटुम्बिने महाजनान्नमस्कुर्वाणाय आशीर्वचनमपेक्षमाणाय मया क्रियमाणाय ग्रहशान्त्याख्याय कर्मणे स्वस्ति भवन्तो ब्रुवन्तु। ॐ आयुष्मते स्वस्ति ॥ एवं त्रिः ॥ ऋक् — स्व॒स्तिरिद्धिमप॑ये॒श्रेष्ठका॒रेक्ण॑स्वत्य॒भियाममेति॑ि ॥ सानऽअ॒मासोऽअर॑णे॒निपा॑तु॒स्वावे॒शाभ॑वतुदे॒वगो॑पा ॥ ८५ ॥ यजुः - ॐस्व॒तिन॒ ऽइन्द्रो॑बृद्धभ्भ॑वा ह॑स्व॒स्तिन॑ पू॒षावि॒श्ववे॑दा ॥ स्व॒स्तिन॒स्ताक्ष्यो॒ऽअरि॑ष्टनेमि स्व॒स्तिनो॒ बृह॒स्पति॑र्दधातु ॥ २५ ॥ ब्राह्मणम् — ॐगातुञ्यज्ञाय मातुञ्ञज्ञपतयऽइति गातु ह्येष॒षज्ञ येच्छतिगातुञ्चत॒पतयेयो॒षज्ञ॒स्यस स्थान्दे॑वी स्वस्तिरस्तुनः स्वस्तिर्मानुष्येभ्यऽइति स्वस्तिनोदेव त्रास्तुस्वस्तिर्मानुष्यत्रेत्ये॒वे॑ त॒दाहोर्ध्वं जिगातु॒भेषज॒मि॒त्यूर्ध्वोनो॒य्यज्ञा॒देवलोक॒ञ्य॑जस्व॒त्ये॒वैत॒दह॑श॒न्नोऽअस्तुद्विप॒देशञ्चतुष्पदऽइत्येता॒वह्वाऽ, इदः स॒र्वञ्या॒गवद्विपञ्चैवच तुष्पाच्च॒त॒स्माऽ ए॒वैत॒द्य॑ज्ञ॒स्य सङ्ग॑स्था॒गत्वाश॒करोति॑ित॒स्मादादृश॒ना॒ऽअस्तुद्विप॒देश॑च॒तुष्पदे ॥ साम - ॐा तारमिन्द्रमविता । रमि २३ न्द्राम् परर द व हवे सुहव । र मी २३ न्द्राम् । हुवाइ नुशक्रं पुरुहू । तमी २३ न्द्राम् । इ द ह । वाइः । मघवा । वा | ३४३ इ । तू ३ वा ५ इन्द्रा ६५६: ।। वेयगानस्य नवममपाठकस्य प्रथमार्द्धे साम ३ ॥ अथर्वणः - स्व॒स्तिमा॒त्रउ॒तपि॒त्रेणो॑ अस्तु स्व॒स्तिगोभ्यो॒ जग॑ते॒ पुरु॑षेभ्यः। विश्वे॑सु॒भूत॑ सु॑वि॒दत्र॑न्नो अ॑स्तु॒ज्योग॒व ईशेम॒सूर्य॑म् ।। का ० १ अ०६०३१ मं० ४ प्रजापतिर्लोकपालो धाता ब्रह्मा च देवराट् । भगवाञ्च्छाश्वतो नित्यं स्वस्ति कुर्वंतु ते सदा || x समुद्रमथनाज्जाता जगदानन्दकारिका । हरिप्रिया च माङ्गल्या तां श्रियं ब्रुवन्तु नः ॥ +भो ब्राह्मणाः मां सकुटुम्बिने महाजनान्नमस्कुवाणाय आशीर्वचनमपेक्षमाणाय मया क्रियमाणस्य ग्रहशान्त्याख्यस्य कर्मणः x इति यजमानो वदेत् इति ब्राह्मणा बदेयुः ॥
२१
२
For Private and Personal Use Only
पुण्याहवा चनम०
॥ १२ ॥