________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४.
२
र ५
१
र
र
२
१
सार Toया । नचा ३ इत्रा ३ आभूवात् । उ । ती सदा वृध स्स । खा । ओ३ हो हाइ । कया २३ शचा इ । ष्ठयौ हो३ । हुम्मा
१२ | is २ तों ३५ होइ ॥ वेयगानस्य पंचमप्रपाठकस्य प्रथमार्दै साम २५ ॥ अथर्वणः-अविश्वजित्कल्याण्यैमापरिदेहि ।। कल्याणिद्विपाञ्चसवन्नोरक्ष तुष्पाद्यच्चनःस्वम्।। का०६ अ०११मू०१०७/०३ कलत्रपुत्रपौत्रादि द्विपदाश्च चतुष्पदाः। तिष्ठन्ति यत्र भृत्याद्या स्तत्कल्याणं सदास्तुते।।+सागरस्य यथा वृद्धिमहालक्ष्मयादिभिः कृता । संपूर्णा सुप्रभावा च तां च ऋद्धिं ब्रुवन्तु नः॥+ भो ब्राह्मणाः मह्यं सकुटुम्बिने महाजनान्नमस्कुर्वाणाय आशीर्वचनमपेक्षमाणाय मया क्रियमाणस्य ग्रहशान्त्याख्यस्य कर्मणःऋद्धिं भवन्तोब्रुवन्तु ।। *ॐकर्मऋ
यताम् ।। एवं त्रिः ॥ ऋक्-*ऋद्धयामस्तोमैसनुयामवाजमा मंत्रसरथेहोपयातं ॥ यशोनपकंमधुगोष्वंतराभूतांशोऽअश्विनोः काम
मप्राः ॥ ८ ॥ यजु:-*सत्रस्य॒ऽऋद्धिरस्यगन्मज्ज्योतिरमृताऽअभूम ॥ दिवम्पृथिव्याऽअद्ध्यारुहामाविदामदेवान्त्स्वज्योIN||ति ॥ ॥ ब्राह्मणम्-*तऽउत्तरस्यहविर्भानस्यजघन्यायाङ्कच सामाभिगायन्तिसत्रस्यऽऋद्धिरितिराद्धिमेवैतदभ्युत्तिष्ठत्युत्त-IN
रवेदेर्वोत्तरायाश्रोणावित्तरंतुऋतूत्तरम् ॥ साम-औ हो वा औ हो वा औ हो ३ वा । अगन्म ज्यो तिः । अगन्म ज्यातिः । अगन्मज्यो तिः । अमृताअ भूम | अमृता अभूम । अमृता अभूमा । तरिक्षपृथिव्याअध्यारु हा मा । तरिक्षपृथिव्याअध्यारु हा मा । तरिक्षंपृथिव्याअध्यारुहाम । दिवमन्तरिक्षा दध्यारु हा म । दिवमन्तरिक्षादध्यारु हाम । दिवमन्तरिक्षा दध्या रुहाम । अविदामदे वा न् । अविदामदे वा न् । अविदामदे वान् । समुदे वै रगन्महि । समु दे वै रगन्महि । समु दे वै रगन्महि । हो वा । औ हो वा । औ हो ३ वा । सुवज्यों ती २३४५॥ आरण्यगानस्य चतुर्थप्रपाठकस्य प्रथमाढ़े साम ४ ॥
+ इति यजमानो वदेत् । * इति ब्राह्मणा वदेयुः ॥
१.२२ र १र१
१.रर १र१. र.र १र१र१र
रनर
२
.
१
र
२
र
र
१ ११ १
For Private and Personal Use Only