________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अशान्ति
चना
॥ ११ ॥
**पुण्याहम् ॥ एवं त्रि: ।। ऋक्-ॐउद्गातेवशकुनेसामगायसिब्रह्मपुत्रऽव॒सवनेषुशंसासे ॥ वृषेवा जीशिशुपतीपीत्यासर्वतोनःशकु- पुण्याहवा नभद्रमावदविश्वानःशकुनेपुण्यमावद ॥ २२ ॥ यजु:-ॐपुनन्तुमादेवजनापुनन्तुमनसाधियः ॥ पुनन्तुबिश्चाभूतानिजातवेदा पुनीहिमा ॥ ९ ॥ ब्राह्मणम्-ॐसयाकामयेतमहत्ामयामित्युदगयनऽआपूर्वमाणपक्षेपुण्याहेद्वादशाहमुपसद्तीभूत्वादंबरेकड्सेचमसे वासर्वोषधम्फलानीतिसम्भृत्यपरिसमुह्यपरिलिप्याग्निमुपसमाधायावृत्ताज्यसंस्कृत्यपुष्टसानक्षत्रेणमन्यसनीयजुहोति ॥ साम
पुनानःसोमा३घारा २३४ या । आपोवसानोअर्षस्यारत्नधायोनिमृतस्यसा २ ईद साई । ओहो३उवा । उत्सोदेवोहिरा २३ । हाई । ओहा ३ उवा । ण्यया । ओ । ३होवा । हो ५ ई । डा ॥ वेयगानस्य चतुर्दशप्रपाठकस्य प्रथमा साम ३५ ॥ अथर्वणः-पुनन्तुपादेवजनाःपुनन्तुमनवोधिया। पुनन्तुविश्वाभूतानिपव॑मानःपुनातुमा।। का०६अ०२१.०१९ मं० १ दीयन्ते यत्र दानानि के पूज्यन्ते च द्विजातयः। दृश्यते तत्र माङ्गल्यं तत्पुण्याहं सदास्तुते।।+पृथिव्यामुद्धृतायां तु यत्कल्याणं पुरा कृतम् । ऋषिभिः सिद्धगन्धर्वैस्तकल्याणं ब्रुवन्तु नः+भो ब्राह्मणाः मह्यं सकुटुम्बिने महाजनान्नमस्कुर्वाणाय आशीर्वचनमपेक्षमाणाय मया क्रियमाणस्य ग्रहशान्त्याख्यस्य के कर्मणः कल्याणं भवन्तो ब्रुवन्तु।। *ॐअस्तु कल्याणम् । एवं त्रिः।। ऋक्-ॐअपाःसोमस्तमिन्द्रप्रयाहिकल्याणीर्जायासुरणगृहेते॥ यत्रारथस्यबृहतोनिधानविमोचनवाजिनोदक्षिणावतः ॥३२॥ यजु:-अयथेमावाचल्याणीमावदानिजनेभ्यह।। ब्रह्मराजन्याभ्याशूद्राय चायायचस्वायचारणायच ॥ पियोदेवानान्दक्षिणायैदातुरिहर्भूयासमयंम्मेकामसमृद्धघतामुपमादोनमतु ॥३॥ ब्राह्मणम्-अथाध्वयों पतिगरोरात्सुरिमेयजमानाभट्टमेभ्योयजमानेभ्योभूदितिकल्याणमेवैतन्मानुष्यवाचोबदति ॥ साम-ॐकोऽ५|| १ पुण्याहादि त्रिरावय॑ मन्द्रमध्योश्चनिस्वनैः । पुष्यं कल्याणमृद्धिश्च स्वस्तिश्रीत्यादि पञ्चकम् ॥ प्रणवाद्यं त्रिराचष्टे भवत्पूर्वं भवन्विति । प्रत्युक्तविषये प्रेषत्रिवार स्वस्तिरित्यतः ॥ +इति | यजमानो वदेत् ॥ इति ब्राह्मणा वदेयुः ॥
For Private and Personal Use Only