________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२
पूर २५. ५
२
सन्तु । शिषा ऋतवः सन्तु । ॐशिवा ओषधयः सन्तु ।। शिवा नद्यः सन्तु ।। शिवा गिरयः सन्तु ।। शिवा अतिथयः सन्तु ।। ॐ शिवा अग्नयः सन्तु ।। ॐशिवा आहुतयः सन्तु ।। ॐअहोरात्रे शिवे स्याताम् ।। ऋक् शन्नः कनिक्रददे॒वः प॒र्जन्यो॑ अ॒भिवर्षतु ।। शन्नो॒द्यावा॑पृथि॒वीशं प्र॒जाभ्य॒शन्न॑ एधिद्वि॒पद॒शं चतु॑ष्पदे ॥ ऋ० ब्र० शान्तिपाठे परिशिष्टमन्त्र ८ यजुः - ॐ निकामेन कामेन प॒र्जन्यवर्षतुफलवत्योऽ ओष॑धय पच्यन्ता॑यो॒गष्ये॒मोन॑ ÷ कल्पताम् ।। ३३ ।। ब्राह्मणम् - ॐनिकामेन कामेन पर्जन्योवर्षत्वितिनिकामेनिमेवैतत्र पर्जन्यो वर्ष तिय॒त्रैते॒नय॑ने॒नय॒ जन्ते फलवत्योनऽओषधय॒ पच्यन्तामितिफलवत्योवैतत्रौषधय पच्यन्तेय॒त्रै तेन यज्ञेन यजन्ते योगक्षेमोन कल्पतामितियोगक्षेमोवै त॒त्रकल्प॒तेय॒त्रैते॒नयते॒नय॒जन्तेत॒स्माद्य॒त्रे॑ते॒नय॒ज्ञेन॑य॒ जन्तेकप्त प्रजा॒ना॒योगक्षेभ ॥ साम त्वष्टा ३४ । नो देवियं वचाः । पर्जन्यब्रह्मणस्पा २३ तौः । पुत्रैर्भ्रातृभिरदितिर्नुपातू २३ नाः । दुष्टोग २३ न्त्रा । मगंबी २३ चा ३४३ : । ओ २३४५ इ । डॉ । वेयगानस्य अष्टमप्रपाठकस्य प्रथमार्द्धस्य साम २० ॥ अथर्वणः - ग॒णस्त्वोप॑गायन्त॒मारु॑ताः पर्जन्ययो॒षिण॒ पृथ॑क् ।। सर्गाव॒र्षस्य॒वषि॑तो॒ वर्ध॑न्तु॒ पृथि॒वीमनु॑ ।। का० ४ अ० ३ सू० १५ मं० ४ ॥ ॐशुक्राङ्गारक बुधबृहस्पतिशनैश्चरराहुकेतुसोमसहिता आदित्यपुरोगाः सर्वे ग्रहाः प्रीयन्ताम् । ॐभगवान्नारायणः प्रीयताम् । ॐ भगवान्पर्जन्यः प्रीयताम् । ॐभगवान्स्वामी महासेनः प्रीयताम् । ॐपुरोनुवाक्यया यत्पुण्यं तदस्तु ॥ याज्यया यत्पुण्यं तदस्तु ।। वषट्कारेण यत्पुण्यं तदस्तु ॥ प्रातः सूर्योदये यत्पुण्यं तदस्तु ॥ पुण्याहका लान्वाचयिष्ये || ॐ वाच्यताम् || ब्राह्म्यं पुण्यं महद्यच्च सृष्टयुत्पादनकारकम् । वेदवृक्षोद्भवं नित्यं तत्पुण्याहं ब्रुवन्तु नः ॥ भो ब्राह्मणाः मह्यं सकुटुम्बिने महाजनान्नमस्कुर्वाणाय आशीर्वचनमपेक्षमाणाय मया क्रियमाणस्य ग्रहशान्त्याख्यस्य कर्मणः पुण्याहं भवन्तो ब्रुवन्तु ॥ १ गुर्जरास्त्वत्र - स्त्वष्टा॒मे॒दैन्ये॒वच॑प॒र्जन्यो॒ ब्रह्म॑ण॒स्पति॑ः ॥ पुत्रैर्भ्रातृ॑भि॒रदि॑ति॒र्नृपा॑तु॒नोदृष्टा॒त्राय॑माणं सहः का० ६ ० १ सू० ४ मं० १ इति मन्त्रं पठन्ति ॥ १ शुक्रादयो ग्रहाचैकं भगवांख्यभिषेचनम् ॥ उदकस्य प्रकुर्वीत पुण्याहं वाचयेत्ततः ॥ १ इति यजामानो वदेत् ॥ २ इति ब्राह्मणा वदेयुः ॥
For Private and Personal Use Only