________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रेत॑च॒न्द्रद॑क्षिणा॒विस्व॒पश्य॒व्य॒न्तरि॑क्षि॒यत॑स्वसद॒स्यै॒ + ॥ ॥ ब्राह्मणम् - रूपरूपम्प्रतिरूपोच भूवत॒दस्यरूप॒म्प्रतिच॒क्षणाय ॥ इन्द्रोमायाभिः पुरुरूपऽईयते युक्ताद्यस्य हग्यः शतादशेत्यय॑र्व॑ह॒रयोयम् वैद॒शचस ह॒स्राणि हूनिवा॑नन्ता॒निचतदे॒तद्ब्रह्मापूर्व॒मन॒पर्मनन्तर्माद्य॒मण॒मात्मा ब्र॒ह्मर्वानुभूरि॒ित्यनुशासनम् । इदं आज्यपात्रं सदक्षिणाकं आचार्याय तुभ्यमहं सम्प्रददे ||
ब्राह्मणभोजनसङ्कल्पः – कृतस्य ग्रहशान्त्याख्यस्य कर्मणःसाङ्गन्तासिद्ध्यर्थयथाशक्तिब्राह्मणान्भोजयिष्येतेनश्री कर्माङ्गदेवताः प्रीयन्ताम्।।
भूयसीदक्षिणाप्रदानम् - हस्ते जलमादाय नानावेदान्तर्गतनानाशाखाध्यायिभ्यो नानागोत्रेभ्यो नानाशर्मभ्यो ब्राह्मणेभ्यो दीनानाथेभ्यश्च यथाशक्ति भूयसीं दक्षिणां दातुमुत्सृजे ॥ ॐ तत्सदिति वदन् भूयसीं दक्षिणां दत्वा ।। तेषां आशिषो गृह्णीयात् ॥ देवता विसर्जनम् - पुष्पाक्षतप्रक्षेपेण स्थापितदेवान् विसर्जयेत् - आँउति॑िष्ठैब्रह्मणस्पतेदेव॒यन्त॑स्त्वेमहे ॥ उप॒ प्रय॑न्तुम॒रुत॑÷सु॒दान॑व॒ऽइन्द्र॑मा॒शूभैवा॒सचा॑ ॥ ६ ॥ यान्तु देवगणाः सर्वे स्वशक्त्या पूजिता मया । इष्टकामप्रसिद्धयर्थं पुनरागमनाय च ॥
पीठादिदानम् - गणेशमातृकाग्रहपीठानि अवशिष्टपूजोपस्कराणि च आचार्याय दद्यात्-हस्ते जलं गृहीत्वा इमानि गणेशमातृका - ग्रहपीठानि समूर्तिकानि सकलशानि सवस्त्राणि अवशिष्टपूजोपस्कराणि च आचार्याय तुभ्यमहं सम्प्रददे ||
अग्निविसर्जनम् - अमे॒नय॑सु॒पथा॑रा॒येऽअ॒स्मान्वश्वा॑निदे॒वव॒युना॑नि वि॒द्वान् ॥ युयोद्ध्य॒स्मज्जु॑हु॒रा॒णमेनो॒भूषि॑ष्ठान्ते॒नम॑ऽउक्तिवधेम।।।।।। अग्नये नमः सकलोपचारार्थे गन्धाक्षतपुष्पाणि समर्पयामि ॥ ॐव॒य हित्वा॒ पय॒तय॒ज्ञेऽअ॒स्मिन्नने॒ होता॑र॒मव॑णीमहे॒ह ।। ऋष॑ गया॒ऽऋषि॑गुताश॑मिष्ठा ंप्प्रज॒नय॒ज्ञमु॑पयाहि॑वि॒द्वान्त्स्वाहा॑ ॥ ॥ ॐअनु॑वी॒रैरनु॑पू॒ष्ण्यास्म्म॒गोभि॒रन्वश्वैरन॒ सर्वे॑ण॒ पुष्ट्टै ? ।। अनु॒द्विपदानु
For Private and Personal Use Only