________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मै० पु०
चतु॑ष्पदे॑व॒यन्दे॒वानां॑ य॒ज्ञम॑तु॒धान॑यन्तु ॥ ॥
॥ ४७ ॥
यज॑य॒ज्ञङ्गच्छ० ॥ गच्छत्वं भगवन्नये स्वस्थाने विश्वतोमुख । हव्यमादाय देवेभ्यः शीघ्रं ॐ देहि प्रसीद मे ।। गच्छ गच्छ सुरश्रेष्ठ स्वस्थाने परमेश्वर । यत्र ब्रह्मादयो देवास्तत्र गच्छ हुताशन ।। संपूर्णतावाचनम् -अञ्जलिं बद्धा मया यत्कृतं ग्रहशान्त्याख्यं कर्म तत् कालहीनं भक्तिहीनं शक्तिहीनं श्रद्धाहीनं च भवतां ब्राह्मणानां वचनात् सर्व संपूर्णमच्छिद्रं चास्तु ॥ विप्रा वदेयुः - अस्तु परिपूर्णम् ॥
॥ अथ प्रैषात्मक पुण्याहवाचनम् ॥
स्वपुरतः पञ्चवर्णैः अष्टदलं कृत्वा तत्र भूमिं स्पृष्टा - ॐ महीयौ ?० ॥ यवप्रक्षेपः - ओष॑धय॒८० ॥ तदुपरिकलशस्थापनम् - ॐ आर्जिग्ध० ॥ जलपूरणम् - ॐवरुणस्यो॒० ॥ गन्धप्रक्षेपः- ॐत्वाङ्गन्धर्वा० ॥ धान्यप्रक्षेपः- ॐधान्यमसि० ॥ सर्वोषधीप्रक्षेपः- ॐयाऽओपंधी० ॥ दूर्वाप्रक्षेपः- काण्डात्का० ॥ पञ्चपल्लवप्रक्षेपः- ॐ अश्वत्थेव० ॥ सप्तमृद्प्रक्षेपः- ॐस्योना० ।। फलप्रक्षेपः- या फलि० ॥ पञ्चरत्नप्रक्षेपः- ॐ परिवार्ज० ॥ हिरण्यप्रक्षेपः- ॐ हिरण्यगर्भ ?० ।। रक्तसूत्रवेष्टनम् - सुजा॑त० ॥ पूर्णपात्रम् - पूर्णादविं० ॥ वरुणावाहनम् - ॐ तत्त्वया मि० ।। अस्मिन्कलशे वरुणं सांगं० आवा० स्था० ॥ प्रतिष्ठापनम् - मनोजूति० ॥ ॐ वरुणाय नमः चन्दनं सम० ॥ इत्यादि पञ्चोपचारैः संपूज्य तत्त्वायामीति पुष्पाञ्जलिं समर्प्य अनेन पूजनेन वरुणः प्रीयताम् ।। अनामिकया कलशं स्पृष्टा अभिमंत्रयंत्
१ कर्मान्ते पुण्याहवाचननिर्णयः पुण्याहवाचनसूत्रं पुण्याहवाचनमृद्धिपूर्ते दिविवाहान्तापत्यसंस्काराः प्रतिष्ठोद्यापनादि पूर्ते तत्कर्मणवाद्यन्तयोः कुर्यात्॥ तथा च शौनकः-स्वस्तिवाचनमेव तु सर्वेषामृद्धिकारकम् । आदावन्ते च कर्तव्यमिति यज्ञविंदा मतम् ॥ अपरे तु पुण्याहवाचनं शस्तमादौ स्यात् सर्वकर्मसु कृत्वैव सद्बुधः कुर्यात् सर्वकर्माणि मानवः ||लायनवचनादादावेव कार्यमित्याहुः ॥ अत्र कुलदेशाचारतो व्यवस्था ॥
इत्याद्याश्व
For Private and Personal Use Only
प्र०
॥ ४७ ॥