________________
Shri Mahavir Jain Aradhana Kendra
ब० हो० ॥ ४३ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त॒धाम॑प्रि॒यानि॑ । स॒प्तहोया॑ स॒प्तयो॑त्वा॑य॒जन्ति॑स॒प्तयोनी॒रापृ॑णस्वघृ॒तेन॒स्वाहा॑ ।। 5 । शुक्रज्ज्यो॑तिश्चचि॒त्रज्ज्यो॑तिश्चस॒त्यज्ज्योति॑श्च॒ज्ज्योतिष्माँश्च ।। शुक्रञ्च॑ ऽऋत॒पाश्चात्य॑व्हा ं ।। ६ ।। इ॒दृन्या॒हय॑स॒दृङ्कुमति॑सदृ ।। मितश्च॒सम्मितश्च॒सभि॑राĆ ॥ ॥ ऋ॒तश्च॑स॒त्यश्व॑ध॒वश्च॑ध॒रुप॑श्च ।। ध॒तीच॑विध॒र्त्ताच॑द्विधार्य ? ।। 3 ।। ऋ॒तजिच्च॑ सत्त्य॒जिच्च॑से न॒जिञ्च॑सु॒पेश॑श्च ।। अन्तिमञ्चदूरेऽअ॑मिचचगुण ? ॥ ॥ ईदृता॒दृक्षसय॒ पुन॑ स॒दृक्ष॑स॒ ? प्रति॑सदृक्षास॒ऽएत॑न ।। मि॒तास॑श्च॒ सम्मि॑ता सोनोऽअ॒द्य सभ॑रसोमरुतोय॒ज्ञेऽअ॒स्मिन् ।। ॥ स्वत॑श्चमघा॒ सच॑सान्तप॒नश्च॑गृ॒हमे॒धीच॑ ।। क्रीडीच॑श॒की चो॑ज्ये॒षी । ॥ इन्द्रन्दे॑वी॒वि॑शो॑म॒रुतोनु॑वर्त्मानोभव॒न्यथेन्द॒न्द॑वी॒द्धं शो॑म॒रुतोनु॑वर्त्मानोभवन् ।। ए॒वम मंयज॑मान॒न्दे॑वश्च॒विशो॑मानुषीश्चानु॑वर्त्मानोभ॑वन्तु । ॥ इस्तन॒मूर्जेस्वन्तन्धया॒पाम्पपो॑नमग्नेसरि॒रस्य॒मध्ये॑ ।। उत्स॑ज्जुषस्व॒मधुमन्तमर्व्वन्त्समुद्रय॒ सद॑न॒माव॑शस्त्र ॥ ॐ ॥ घृ॒तमि॑मिक्षेघृ॒तम॑स्य॒ योनि॑र्व॒तेनि॒तोघृ॒तम्म्व॑स्य॒धाम॑ ॥ अ॒नु॒ष्व॒धया॑च॑मा॒द्यस्व॒ स्वाहा॑कृ॒त॑व॒षभवाक्षह॒व्यम् ॥ ८ ॥ ब्राह्मणमन्त्राः - अथा॒तो म॒सोधा॒रा॑जुहोत । अत्रैषसर्वोऽग्निः संस्कृतः स॒ऽ एषोत्रव॒ सुस्तस्मैदेवा॒ ऽएतधा॒राम्प्रगृह्णस्तयनम श्रीर्णैस्तद्यदेतस्मैव॒सव एतान्ध राम्मा॒गृहँस्त॒स्मादेनाम्व॒ सोर्धारेत्या॒चक्षतेतथैवास्माऽअय॒मेतान्धारा॑म्म॒गृह्णातित॒यैनंप्रीणाति ॥ १ ॥ यह्वेवैताव॒सोर्धाराञ्जुहोति ।। अभिषेक एवास्यैष॒ऽएतद्वा॒ऽएनन्देवाः सर्वकृत्स्नङ्गसँस्कृत्या॒यैनमेतैः कामैर् भिषिञ्चत्येत॒ याव॒ सोर्धारा तथैनमय॒मेतत्सर्व॑कृत्स्नसंस्कृत्या॒थैनमतैः कामैरभि॒षिश्चत्येत॒यावसोर्धारया॒ज्ये न पञ्चगृहीते नौ दुम्बर्यास्तु चातस्योक्तोव॒न्धुः || २ || वैश्वानरहुत्वा ॥ शिरोवैवैश्वानरः शीर्णोवाऽअन्नमद्यते॒थो शीर्षतो वा॒ऽअभिषिचयमानोऽभिषिच्य ते मारुतान्हुत्वा॒त्प्राणावैपारुताः प्राणैरुवाऽअ॒न्नमद्यते॒थोप्राणेषु वा॒ऽअभिषिय॒मानोभि॒षिञ्चयते || ३ || तद्वाऽअरण्येनूच्योवाग्वाऽ ।। अरण्येनूच्योवाचोवाऽअ॒न्नमद्यते॒थोवाचावाऽअभिषिच्य॒मानोभिषिच्य॒तेन॒ दे तत्स॒र्वम्व सुसर्वेह्येते कामः सैषा॒वसुमयीधा॒राय॒थाक्षीर॒स्यवास र्पिषोवैव॒मारम्भा यैवेय॒माज्याहुतिर्हृयते तद्यदेषा वसुमयीधा रातस्मादेनाम्व॒सोर्द्धारे - त्याचक्षते || ४ || सऽ आहऽइदुञ्च मइदुञ्चमऽइत्यनेनचत्वाप्रीणाम्यनेन चानेनचत्वाभिषिञ्चाम्यनेन चेत्येतद॒थोऽइद्श्च मे द॒हद॑श्च मऽतिसाय॒दे॒वैषा
For Private and Personal Use Only
я.
॥ ४३ ॥