________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandit
॥ अथ वसोर्धाराहोमः॥ औदुम्बरी ऋज्वीमकोटरां बाहुमात्रप्रमाणां निर्मलघृतपूरितां मुचं धृत्वा अग्नेरुपरि वसोर्धारा पातयेत् ।। तस्यां च घृतधारायां सूक्मणा-IN लिकया अनौ पतत्यासत्यां वक्ष्यमाणमन्त्रान्पठेत्-सप्ततइत्यारभ्य इममित्यन्तानांसप्तर्षयऋषयः घृतमित्यस्यगृत्समदऋषिः सप्तबइत्यस्य त्रिष्टुन प्छन्दः शुक्रज्योतिरित्यस्यउष्णिक्छन्दः ईदृऋतश्चेत्यनयोर्गायत्रीछन्दः ऋतजिच्चेत्यस्यउष्णिक्छन्दः ईदृक्षासइत्यस्यजगतीछन्दः स्वतवाश्वेत्यस्यस्वराङ्गायत्रीछन्दः इन्द्रमित्यस्यशकरीछन्दः इमंघृतमित्यनयोत्रिष्टुप्छन्दः सप्ततइत्यस्यअग्निदेवता शुक्रज्योतिरित्यारभ्य इन्द्रमित्यन्तानांसप्तानामरुतोदेवताः इमंघृतमित्यनयोरग्निर्देवता सर्वेषांचसोर्धाराहोमेविनियोगः ॥ *सप्ततेऽअग्नेसमिध+सप्तजिल्ला?सप्तऋषय:सप्राचीनानि निबन्धपुस्तकानि यावदशुद्धियल विविच्य मया परिशोधितानि । परं-नोपलभ्यते चतुर्दशाहुतिष्वेव संस्रवप्रक्षेपविषये मूलवचनम् । भगवद्भिः श्रीकात्यायनाचा धीतकल्पे षष्टा ध्यायेषष्टयां कलिकायो " पाकयशेष्यवत्तस्यासर्वहोमो हुत्वा शेषप्राशनम्" इति सूत्रितम् ॥ पाकमशेषु स्मातहोमेषु पक्षादिकर्मसु होमार्थे अवत्तस्य, गृहीतस्य, भाज्यचर्यादेः, सर्वस्य होमो न कर्तव्यः । प्रतिहोम किश्चित्परिशेषणीयम् । हुत्या साकं पाकयझं समाप्य तस्य शेषस्यप्राशनम्-भक्षणं कर्तव्यमिति तदर्थः । एवं च नहाघारादि चतुर्दशाहुतिष्यव सैसवप्रक्षेपः कार्य इति नियमः अपितुपाकहोमेषुयावत्योवाऽऽहुतयोऽपेक्ष्यन्ते सर्वासुतासुनियमेन संस्रवप्रक्षेप आवश्यक इतिसूत्रकृतामाशयः परिस्फुरति । स्मातमार्तण्डे " ब्रह्मणान्वारन्धक्षतुर्दशाहुतिषु संसवप्रक्षेपं कुर्यात्' इत्यत्र चतुर्दशाहुतिसम्बन्धः स्वानन्तरोक्तमबाणान्यारवशब्देन कर्तव्यः सूत्रभाष्यस्मृतिषु ब्रह्मणोन्वारस्थस्य चतुर्दशाहुतिष्वेव सुस्पष्टं प्रतीयमानत्वात् । संसवप्रक्षेपं प्रत्याहुति| कुर्यात् इति सङ्गतिः कर्तव्या । अन्यच-संस्रवप्रक्षेपणार्थ प्रोक्षणीपात्रं अन्यत्पात्रं च वायव्यां दिशि स्थापयेदिति स्मार्तमार्तण्डवचसोऽपि सङ्गतिः सुवचा ॥ ननु संस्रवप्रक्षेणार्थे पात्रद्वयस्थापन | व्यर्थमितिचेन, प्रोक्षणीषुत्यजेच्छेषं संसवन्तु सुबाहुतेः । हस्ताहुतेईविःशेषक्षेपमन्यत्रकल्पयेत् ॥ इति परशुरामकारिकायाम्-आज्यहोमे संसवप्रक्षेपः प्रोक्षणीषु आज्यातिरिकचादिहोमे पात्रान्तरे शेषप्रक्षेप इति पात्रद्वयस्थापनमावश्यकमेव ॥ रेणुकारिकास्वपि वचनमतादृशमेवोपलभ्यते ॥ अत्र युक्तायुक्तमीमांसा तचिस्या ॥ | १ सप्तन इत्यादयो न बसोध रामन्त्राः ॥ परं च शिष्टयाज्ञिकाः परंपरया पठन्ति तस्मादस्माभिरपत्रप्रयोगे ह्याहताः सन्ति। वस्तुतस्त्वा वाजवेत्याधष्टानुवाकपठनपूर्वकं अथवा मादकपदुमादिप्रमाणभूतप्रन्योतामेयादिसूफान्यतमसक्तपठनपूर्वक वसोर्धाराप्रदानं महच्छ्रेयस्करम् ॥
For Private and Personal Use Only