________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धाराग्निम्मानुयादथैतद्यजुः प्रतिपद्यते ॥ ५॥ एताऽएनन्देवाः ॥ एतेनान्नेनप्रीत्येतैःकामैरभिषिश्चत्येतयात्सोरियायैनमेतान्कामानयाचन्ततेभ्यऽइष्टः प्रीतोभिषिक्त एतान्कामान्मायच्छन्तथैवैनमयमेतदेतन्नान्नेनीत्येतैःकामैरभिषिश्यैतयावसोभराथैनमेतान्कामान्याचतेतस्माऽइष्टः प्रीतोभिषिक्त एतान्कामान्यच्छतिद्वौद्वौकामौसंयुनक्त्यव्यवच्छेदाथयथाव्योमाकसौसंयुंज्यादेवन्यजेनकल्पतामिति ॥ ६॥ एतद्वैदेवाऽअब्रुवन् ।। केनेमान्कामा तिगृहीष्यामऽइत्यात्मनैवेत्यब्रुवन्यज्ञोवैदेवानामात्मायजऽऽऽएक्य जमानस्यसयद् यज्ञेनकल्पतामित्यात्मनामेकल्पंतामित्येवैतदाह।।७।।द्वादशसुकल्पयति।। द्वादशमासाःसंवत्सरःसंवत्सरोग्निर्यावानग्निवत्यस्यमात्राताववैनमेतदुन्नेनप्रीणात्यथोतावनमेतदुन्नेनाभिषिञ्चति चतुर्दशसुकल्पयत्यष्टासुकल्पयतिदशसुकल्पयतित्रयोदशसुकल्पयति ॥ ८॥ अथान्द्राणि जुहोति ॥ सर्वमेतद्यदर्धेद्वाणि सर्वेणैवैनमेतत्मीणात्यथोसर्वेणैवैनमेतदभिषिञ्चति ॥ ९॥ अथग्रहाञ्जुहोति ॥ यज्ञोवैग्रहायज्ञेनैवैनमेतद्न्नेनमीणात्यथोयज्ञेनैवैनमेतदनाभिषिञ्चति ॥१०॥ अथैतान्यज्ञक्रतूञ्जुहोति ॥ अग्निश्चमेघर्मश्चमइत्येतैरेवैनमेतद्यज्ञक्रतुभिः प्रीणात्य॒थोऽएतैरेवैनमेतृयज्ञक्रतुभिराभिषिचति ॥११॥ अथायुजस्तोमाञ्जुहोति ॥ सहेषवजउवाचनग्नतायावविभेमीतिकातेनग्नतेत्यभितएवमापुरिस्तृणीयुरितितस्मादेतदनिमभितःपरिस्तृणन्तितृष्णायावैविभेमीतिकातेतृप्तिरिति ब्राह्मणस्यैवतृप्तिमनुतृप्येयमितितस्मात्सस्थितेयजेब्राह्मणन्तप्र्पयितवैब्याद्यज्ञमेवैततर्पयति॥१२॥ यत्कर्मणात्यरीरिचन्यद्वान्यूनमिहाकरम् ।। अग्निष्टस्विष्टकृद्विवानिस्वष्टासुतंकरोतुस्वाहा ।। नात्र संस्रवप्रक्षेपः॥ एवं वसोर्धाराहोमं विधाय|||
१ अत्र केचन रुद्रकलशसमीपे कुशे त्यागः इति वदन्तः संस्रवप्रक्षेपं कुर्वन्ति तन्निर्मूलम् ॥ त्यागपठनरूपा क्रिया भिन्ना तथा संञवप्रक्षेत्ररूपा क्रिया भिन्ना न तयोनित्यसम्बन्धः । ब्दकल्पद्रुमशास्त्रार्थपरिच्छेदे-वसोओररी हुत्या यजमान एव तस्मिन्नमो मुशासनं करोति अत्र तो सुवमनुप्रास्यति यदत्राज्यलिप्तं तद्वहि मेरसदिति श्रवणात् ॥ महार्णवेऽपि-होमान्ते |
प्रासयेदनौ खुर्च तामाज्यलिप्तिकाम् ॥ कात्यायनसूत्रेऽपि-वसो र जुहोत्यौदुम्बर्यापश्चगृहीतसंततं यजमानोऽरण्येनूच्येऽभिप्राप्ते वाजश्चम इत्यानुवाकेन हुत्वा सुशासनमिति ॥ नासंबवोनाम पात्रसंशाहुतशेषः ॥ श्राद्धसूत्रे-
स वान् समवनीय-इत्यस्य व्याख्याने कर्कादि भाष्यकारः संसबोनाम-पात्रसंलमहुतशेषः इत्युक्तमस्ति ॥ धासत्रवस्य शेषप्रतिपत्तिः-IN
For Private and Personal Use Only