________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagersuri Gyanmandie
श्रे
ल
प्र.
॥४४॥
अग्निप्रदक्षिणांकुर्यात्तत्रमन्त्रः-ॐसहैषयजऽउवाचनमुतायावविभेमीतिकातेनग्नतेत्यभितएवमापुरिस्तृणीयुरितितस्मादेतदग्निमभितः परिस्तृ- णन्ति तृष्णायावैविभेमीतिकातेतृप्तिरिति ब्राह्मणस्यैवतृप्तिमनुतृप्येयमितितस्मात्सस्थितेयजे ब्राह्मणन्तप्र्पयितवैब्रूयाद्यज्ञमेवैतत्तर्पयति ॥ श० ब्रा० काण्ड १ प्रपाठक ६ ब्राह्मण १ मन्त्र २८ इत्यग्निं प्रदक्षिणीकृत्य अग्नेः पश्चात् प्राङ्मुखो यजमान उपविश्य
भस्मधारणम्-ॐन्यायुष मदनेह-ललाटे | कश्यपस्यन्यायुषम्-ग्रीवायाम् । यद्देवेषुत्र्यायुषम्-बातोः । तन्नोऽअस्तुत्र्यायपम्-हृदये ॥ ततः संस्रवप्राशनम् ॥ पवित्राभ्यां मार्जनम् ॥ अग्नौ पवित्रपतिपत्तिः ॥
ब्रह्मणेपूर्णपात्रदानम्-प्रणीतोदकेन संकल्प:-कृतस्यग्रहशान्त्याख्यस्य कर्मणः साङ्गतासिद्धयर्थं ब्रह्मन् इदं पूर्णपात्रं सदाक्षिणाकं तुभ्यमहं संप्रददे ॥ यजमानोवदेत-प्रतिगृह्यताम् ॥ ब्रह्मा प्रतिगृह्णाति-ॐद्यौस्त्वा ददातु पृथिवीत्वा प्रतिगृह्णातु ॥ प्रणीताविमोकः-आपः शिवाः शिवतमाः शान्ताः शान्ततमास्तास्ते कृण्वन्तु भेषजम् ।।
श्रेयोदानम्-ब्रह्मादय ऋत्विजादयश्च आचार्यद्वारा श्रेयोदानं कुर्युः । उदड्युखआचार्यः प्राड्युसस्थितयजमानहस्ते श्रेयोदानं न न्युजीकरणम् ॥ का. श्री. तृतीयाध्याये दर्शपौर्णमासेट्याम्- वान् जुहोति स वभागास्थ इति ॥ ौते संभवस्य शेषप्रतिपत्ति-होमः ॥ स्मात तु भक्षणम् ॥ बहिर्हत्वा प्राश्नाति ॥१अनेन मन्त्रेण अग्नेः प्राक्षिणीकरवं काशीदीक्षितेनोकम् ॥
२कल्पद्रुमादि ग्रन्थेषु तु वरणक्रमेण भाचार्यादयः स्वं स्वं श्रेयोदानं कुर्युः इत्युक्तं सौकर्याय अत्र प्रयोगे.आचार्यद्वारा श्रेयोदानमादतमस्ति।इदंत्रेयःसंपादनं निर्मूलवाद्यजमानप्रतारणमात्रमेव ऋत्विकर्तृककर्मणः फलस्य यजमाननिष्ठत्वात् ॥ केचित्तु पुत्रकृतवैतरणीदानजन्यश्रेयोदानवन्माघस्नानादिजन्यपुण्यदानवचेदमपि श्रेयोदानमविरुवामित्याहुः॥ इति कल्पद्रुमकाररक्तम् ॥ खंडदीक्षितास्तु-प्रेयोदानं निर्मूलत्वाद्यजमानप्रतारणमात्रमिति केचन वदन्ति तदयुक्तं विधिवाक्यश्रवणात्॥तदुक्तं प्रयोगपारिजाते वामनः--आचार्यप्रभृतिभ्यश्च प्रहार्चनफलं ततः । समिदाज्यचा व तिलहोमफल तथा ॥ तेभ्यो जपफल तहीयाजलपूर्वकम् । ततस्तेभ्यो यथाशक्ति दातव्या दक्षिणाः पृथक् ॥ इत्युक्तस्यात् ॥ परशुराममहारुद्रपद्धतीयथोक्तधिविना यादक् अस्माभिईवनं कृतम् । तेन यजनितं पुण्यं स पुण्येन हि पुण्यभाक्॥ भव देवप्रसादेन तत्पुण्यं तव नो मम॥ इत्युक्त्वा शान्तिकयस्ते श्रेयः संपाद्यते द्विजैः॥
॥४४॥
For Private and Personal Use Only