SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagersuri Gyanmandie श्रे ल प्र. ॥४४॥ अग्निप्रदक्षिणांकुर्यात्तत्रमन्त्रः-ॐसहैषयजऽउवाचनमुतायावविभेमीतिकातेनग्नतेत्यभितएवमापुरिस्तृणीयुरितितस्मादेतदग्निमभितः परिस्तृ- णन्ति तृष्णायावैविभेमीतिकातेतृप्तिरिति ब्राह्मणस्यैवतृप्तिमनुतृप्येयमितितस्मात्सस्थितेयजे ब्राह्मणन्तप्र्पयितवैब्रूयाद्यज्ञमेवैतत्तर्पयति ॥ श० ब्रा० काण्ड १ प्रपाठक ६ ब्राह्मण १ मन्त्र २८ इत्यग्निं प्रदक्षिणीकृत्य अग्नेः पश्चात् प्राङ्मुखो यजमान उपविश्य भस्मधारणम्-ॐन्यायुष मदनेह-ललाटे | कश्यपस्यन्यायुषम्-ग्रीवायाम् । यद्देवेषुत्र्यायुषम्-बातोः । तन्नोऽअस्तुत्र्यायपम्-हृदये ॥ ततः संस्रवप्राशनम् ॥ पवित्राभ्यां मार्जनम् ॥ अग्नौ पवित्रपतिपत्तिः ॥ ब्रह्मणेपूर्णपात्रदानम्-प्रणीतोदकेन संकल्प:-कृतस्यग्रहशान्त्याख्यस्य कर्मणः साङ्गतासिद्धयर्थं ब्रह्मन् इदं पूर्णपात्रं सदाक्षिणाकं तुभ्यमहं संप्रददे ॥ यजमानोवदेत-प्रतिगृह्यताम् ॥ ब्रह्मा प्रतिगृह्णाति-ॐद्यौस्त्वा ददातु पृथिवीत्वा प्रतिगृह्णातु ॥ प्रणीताविमोकः-आपः शिवाः शिवतमाः शान्ताः शान्ततमास्तास्ते कृण्वन्तु भेषजम् ।। श्रेयोदानम्-ब्रह्मादय ऋत्विजादयश्च आचार्यद्वारा श्रेयोदानं कुर्युः । उदड्युखआचार्यः प्राड्युसस्थितयजमानहस्ते श्रेयोदानं न न्युजीकरणम् ॥ का. श्री. तृतीयाध्याये दर्शपौर्णमासेट्याम्- वान् जुहोति स वभागास्थ इति ॥ ौते संभवस्य शेषप्रतिपत्ति-होमः ॥ स्मात तु भक्षणम् ॥ बहिर्हत्वा प्राश्नाति ॥१अनेन मन्त्रेण अग्नेः प्राक्षिणीकरवं काशीदीक्षितेनोकम् ॥ २कल्पद्रुमादि ग्रन्थेषु तु वरणक्रमेण भाचार्यादयः स्वं स्वं श्रेयोदानं कुर्युः इत्युक्तं सौकर्याय अत्र प्रयोगे.आचार्यद्वारा श्रेयोदानमादतमस्ति।इदंत्रेयःसंपादनं निर्मूलवाद्यजमानप्रतारणमात्रमेव ऋत्विकर्तृककर्मणः फलस्य यजमाननिष्ठत्वात् ॥ केचित्तु पुत्रकृतवैतरणीदानजन्यश्रेयोदानवन्माघस्नानादिजन्यपुण्यदानवचेदमपि श्रेयोदानमविरुवामित्याहुः॥ इति कल्पद्रुमकाररक्तम् ॥ खंडदीक्षितास्तु-प्रेयोदानं निर्मूलत्वाद्यजमानप्रतारणमात्रमिति केचन वदन्ति तदयुक्तं विधिवाक्यश्रवणात्॥तदुक्तं प्रयोगपारिजाते वामनः--आचार्यप्रभृतिभ्यश्च प्रहार्चनफलं ततः । समिदाज्यचा व तिलहोमफल तथा ॥ तेभ्यो जपफल तहीयाजलपूर्वकम् । ततस्तेभ्यो यथाशक्ति दातव्या दक्षिणाः पृथक् ॥ इत्युक्तस्यात् ॥ परशुराममहारुद्रपद्धतीयथोक्तधिविना यादक् अस्माभिईवनं कृतम् । तेन यजनितं पुण्यं स पुण्येन हि पुण्यभाक्॥ भव देवप्रसादेन तत्पुण्यं तव नो मम॥ इत्युक्त्वा शान्तिकयस्ते श्रेयः संपाद्यते द्विजैः॥ ॥४४॥ For Private and Personal Use Only
SR No.020726
Book TitleShuklyajurvediya Graha Shanti Prayog
Original Sutra AuthorN/A
AuthorDurgashankar Shastri
PublisherDurgashankar Shastri
Publication Year1929
Total Pages110
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy