________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|श्रीगणेशाय नमः । श्रीसरस्वत्यै नमः ॥ श्रीभाइशङ्कराज्जातः स उमाशङ्करो द्विजः ॥ पिता मे सुकृती जन्मप्रदाता गुरुरादिमः ॥१॥ शुक्लोपालमहानन्दतनयो देवशङ्करः॥ दीक्षागुरुर्द्वितीयोऽगात्पश्चाद्भूत्वा यतिविम् ॥ २॥ वेदान्तादिवृहद्विद्यां सरहस्यामुपादिशत् ॥ गुरुः श्रीचेतनानन्दब्रह्मचारी तृतीयकः ॥३॥ एतां गुरुत्रयीं स्मृत्वा दुर्गाशङ्करशास्त्रिणा ।। ग्रहशान्तिर्वेदीकीयं यथामति विरच्यते ॥४॥ श्रमोऽयं क्रियते नूनं परोपकृतये मया ॥ स्यान्यूनमिह यत्किञ्चित्क्षन्तव्यं तत्स्वयं बुधैः॥५॥ | अथ वैदिकग्रहशान्तिप्रयोगप्रारम्भः ॥ कृतमङ्गलस्नानः स्वलतः सम्भृतमङ्गलसम्भारो निर्णेजनान्तपञ्चमहायज्ञान्त कृतनित्यक्रियः परिहिताहतसोत्तरीयवासाः मङ्गलरङ्गवल्लीमण्डितशुद्धस्थले श्रीपादिप्रशस्तदारुनिर्मिते कुशोत्तरकम्बलाद्यास्तृते स्वासने पाड्युखो यजमान ऊणेवस्वाच्छादिते पोठे उपविश्य पत्नी स्वदक्षिणतः प्राड्युखीमुपवेशयेत् ।। शिखाबन्धनम्-मानस्तोक इति मन्त्रस्य कुत्सऋषिः जगतीछन्दः एको रुद्रोदेवताशिखाबन्धने विनियोगः॥ *मानस्तोकेतनयेमानआयुषिमानोगोषुमानोऽअश्वपुरीरिष: । मानौवीरान्द्रभामिनौबधीहविष्म॑न्तरसमित्वाहवामहे॥ ॥ इत्यङ्गुष्ठमात्रांशिखांनैर्ऋत्यांचनीयात् ॥
___पवित्रधारणम्-सव्यहस्ते कुशत्रयं दक्षिणहस्ते कुशद्वयं धारयेत्-ॐपवित्रेस्थोवैष्णव्यासवितुर्व प्रसवऽउत्पुनाम्यच्छिद्रेणपविणसूय॑स्यरश्मिभि+॥२॥ तस्यतेपवित्रपतेपवित्रपूतस्य॒यत्कमिदं पुनेतच्छकेयम् ॥ ॥ अनामिकयोरेकैकं पावित्रं धारयेत् ॥ |
आचमनम् *केशवायनमः स्वाहा ॐनारायणायनमः स्वाहा माधवायनमः स्वाहा ॥ हस्तप्रक्षालनम्-ॐगोविन्दायनमः॥ | प्राणायामः-प्रणवस्य परब्रह्मऋषिः । परमात्मादेवता । दैवी गायत्रीछन्दः । भूरादिसप्तव्याहृतीनां विश्वामित्रजमदग्निभरद्वाजगौतमा-N त्रिवसिष्ठकश्यपा ऋषयः । अग्निवायुसूर्यवृहस्पतिवरुणेन्द्रविश्वेदेवादेवताः । गायत्र्युष्णिगनुष्टुब्बृहतीपद्धित्रिष्टुब्जगत्यश्छन्दांसि । तत्सवितुरि त्यस्य विश्वामित्रऋषिः । सविता देवता । गायत्रीछन्दः । आपोज्योतिरित्यस्य प्रजापतिऋषिः । ब्रह्माग्निवायुसूर्योदेवताः । यजुश्छन्दः ।
For Private and Personal Use Only