________________
Shri Mahavir Jain Aradhana Kendra
ब०
॥ ३९ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ अथ बलिदानम् ॥
हस्ते जलमादाय - कृतस्य ग्रहशान्त्याख्यस्य कर्मणः साङ्गतासिद्धयर्थं दिक्पाळपूर्वकं स्थापितदेवताभ्यो बलिदानं करिष्ये ॥ १ त्रातारमित्यस्य गर्गऋषिः त्रिष्टुप् छन्दः इन्द्रोदेवता इन्द्रमीतये बलिदाने विनियोगः- ॐत्रा॒तार॒मिन्द्र॑मवि॒ितार॒मिन्द्र हवे॑हव॑सु॒हव॒ट्टशूर॒मिन्द्र॑म् ।। द्वया॑मिश॒क्रम्पु॑रुहूतमिन्द्र॑स्व॒स्तिनो॑म॒घवा॑घा॒त्विन्द्र॑ ।। ३ ।। प्राच्या॑इन्द्र॑साङ्गंन्स परिवारंसायुधं स शक्ति कं एभिर्गन्धाद्युपचारैस्त्वामहं पूजयामि । इन्द्राय साङ्गाय सपरिवाराय सायुधाय सशक्तिकायइमं सदीपमाषभक्त बलिसमर्पयामि ।। भो इन्द्र दिशंरक्षबलिंभक्षममसकुटुम्वस्याभ्युदयं कुरु ।। आयुःकर्ता क्षेमकर्ता शान्तिकर्ता पुष्टिकर्ता तुष्टिकर्ता निर्विघ्नकर्ता वरदो भव ॥ अनेन बलिदानेन इन्द्रः प्रीयताम् ।। २ त्वन्नोऽग्नइत्यस्य हिरण्यस्तूप आङ्गिरस ऋषिः जगतीछन्दः अग्निर्देवताअग्निमीत्यर्थे बलिदानेविनियोगः- ॐवन्नो॑ऽअग्ने॒व्वरु॑णस्यवि॒द्वान्दे॒वस्य॒हेड॒ऽअव॑यासिसीष्ठा ॥ वजि॑ष्ठ॒वहि॑तम॒ शोशु॑चानोविश्वा॒द्वेषा॑सि॒प्रमु॑मु॒ग्ध्य॒स्मत् ॥ ३ ॥ आग्नेय्यां अग्निं साङ्गं० एभिर्गन्धा० अग्नये साङ्गाय सपरिवारायसायुधाय सशक्तिकायइमं सदीपमाप० स० भो अग्ने दिशं० मम सकुटुम्बस्या० आ :कर्ता० अनेनवलि ० अग्निःप्रीयताम् । ३ यमायेत्यस्य दधीचऋषिः आसुर्युष्णिक् छन्दः यमोदेवता यमप्रीत्यर्थे बलिदाने विनियोगः- ॐव॒माय॒त्वाङ्गि॑रस्वत॑पितृ॒मते॒ स्वाहा॑ ।। स्वाहा॑घ॒र्म्माय॒ स्वाहा॑घ॒र्म्म? पि॒त्रे ॥ ८ ॥ दक्षिणस्या॑यमं० एभिर्गन्धा० यमायसाङ्गाय • भोयम दिशं • ममसकुटुम्बस्याभ्युदयकुरु आयुः कर्ता
१ दिक्पालेभ्यः एकतन्त्रेण बलिदानपक्षे-ॐ प्राच्चैदि॒शेस्वाहार्थ्याच्यै॑दि॒शेस्वाहा॒ दक्षि॑णायैदि॒िशेस्वाद्वावच्य॑द॒शेस्वाहा॑ प्र॒तीच्चैदशेस्वाद्वावच्चैद्विशेस्वाहोदी प्यै दिशेस्वाहाव्यां च्चै दिशेस्वाद्द्रोष्ठ ईयै॑द॒शेस्वाद्द्राव्यच्यैद्विशेस्वाहा॒ाव्याच्यै दशेस्वाहार्व्वाच्चैद॒शेस्वाहा॑ ॥ ३३ ॥ इन्द्रादिदशदिक्पालेभ्यः साङ्गेभ्यः सपरिवारेभ्यः सशक्तिकेभ्यः इमंस० माष० बर्लिस • मि ॥ भो भो इन्द्रादिदशदिक्पालाः दिशं रक्षत बलि भक्षत मम सकुटुंबस्याभ्युदयं कुरुत || आयुः कर्तारः क्षेमकर्तारः शान्तिकर्तारः पुष्टिकर्तारः तुष्टिकर्तारः निर्विघ्नकर्तारः वरदा भवत अनेन पूजनपूर्वकबलिदानेन इन्द्रादिदशदिक्पालाः प्रीयन्ताम् ॥
For Private and Personal Use Only
म०
॥ ३९ ॥