________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षेमकर्ता शान्तिकर्ता पुष्टिकर्ता तुष्टिकर्ता निर्विघ्नकर्ता वरदोभव अनेनवलिदानेन यमः प्रीयताम् ॥
४ असुन्वन्तमित्यस्य प्रजापतिर्ऋषिः त्रिष्टुप्छन्दः निर्ऋतिर्देवतानिरृतिप्रीत्यर्थे बलिदाने विनियोगः- ॐअसु॑न्वन्त॒मय॑जमानमिच्छस्ते॒ नस्ये॒त्यामव॑हि॒तस्क॑रस्य ॥ न्यम॒स्म्मदिच्छ॒सात॑ऽइत्या नमो॑दे विनिर्व॑ते॒तुभ्य॑मस्तु ॥ ६३ ॥ नैर्ऋत्यां निर्ऋतिसाङ्गं ० एभिर्गन्धा० निर्ऋतये | साङ्गा० भोनिर्ऋतेदि ० ममसकुटुम्बस्याभ्युदयं कुरु आयुःक० क्षेम• शान्ति० पुष्टि० तुष्टि • निर्विघ्न ० वरदोभव अनेनबलि • निर्ऋतिः प्रीयताम् ।। ५ तत्त्वायामीत्यस्य शुनःशेपऋषिः त्रिष्टुप्छन्दः वरुणोदेवतावरुणमीत्यर्थे बलिदानेविनियोगः- ॐतत्त्वषामि॒ह्म॑ण॒वन्द॑मान॒स्तदाशा॑स्ते॒यज॑मानोह॒विभि÷ ।। अहे॑डमानोवरुणे॒हवो॒द्धयु॑रु॒शङ्गा॑स॒मान॒ऽआयु॒जर्मोषी | पश्चिमायांवरुणंसाङ्गं० एभिर्गन्धा० वरुणायसाङ्गा० भोवरुणदि० ममसकुटुम्बस्याभ्युदयंकुरु आयुःकर्ता क्षेम शान्ति० पुष्टि० तुष्टि० निर्विश० वरदोभव अनेनवलि० वरुणः प्रीयताम् ॥
६ आनोनियुद्भिरित्यस्य वसिष्ठऋषिः त्रिष्टुप्छन्दः वायुर्देवतावायुप्रीत्यर्थे बलिदानेविनियोगः- ॐ आननियुद्धिं श॒तिनीभिरध्व॒रङ्गसंह॒स्रिणी॑भि॒रुप॑याहिय॒ज्ञम् ।। वायो॑ऽअ॒स्मिन्त्सव॑ने॒माद्यस्त्र यु॒यम्पा॑तस्व॒स्तिभ ं सदन ॥ २७ ॥ वाय॒व्या॑वायुंसाङ्गं ० एभिर्गन्धायु० वायवे - साङ्गन० भोवायोदिशं० ममसकुटुम्बस्या० आयुः कर्ता क्षेम शान्ति० पुष्टि० तुष्टि० निर्विघ्न • वरदोभव अनेनवलि० वायुः प्रीयताम् ॥
७ वय सोमेत्यस्य चन्धुषिः गायत्री छन्दः सोमोदेवता सोमप्रीत्यर्थे बलिदानेविनियोगःॐव॒यसो॑मन॒तेतव॒मन॑स्त॒नूषु॒विन्द्र॑त ं ।। प्र॒जा - वन्त ं सचेमहि ॥ ५६ ॥ उदीच्यां सोमंसा० एभिर्गन्धा० सोमायसाङ्गा० भोसोमदिशं० ममसकुटुम्बस्या० आयुःकर्ता० अ० सोममी० ॥ ८ तमीशानमित्यस्य गौतम ऋषिः जगतीछन्दः ईशानोदेवताई शानमीत्यर्थे बलिदाने विनियोगः- ॐतमीशा॑न॒ञ्जग॑तस्त॒स्थुष॒स्पति॑न्धय चि॒न्वमव॑सेइ॒महे॒व॒यम् ।। पू॒षानो॒यथा॒वेद॑स॒मस॑दु॒धेर॑क्षि॒तापा॒युरद॑ब्ध ं स्व॒स्तये॑ ॥ २८ ॥ ईशान्यांईशानं साङ्ग ० एभिगन्धा० ईशानायसाङ्गन० | भोईशानदिशं० ममसकुटुम्बस्या • आयुःकर्ता • क्षेम० शान्ति• पुष्टि० निर्विघ्न० वरदोभव अनेन वलिदानेन ईशानःमीयताम् ॥
For Private and Personal Use Only