________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र.
ब०
॥४०॥
९ अस्मेरुद्रामेहनेत्यस्यप्रगाथऋषिः त्रिष्टुप्छन्दः ब्रह्मादेवताब्रह्मप्रीत्यर्थे बलिदानेविनियोगः-ॐअसम्मेरुद्रामेहनापवतासावत्रहत्ये-IN भरहूतौसजोषाढ़ ॥ यो शहसतेस्तुवतेधार्यिप॒ज्रऽइन्द्रज्ज्येष्ठाऽअस्म्माँ २ अवन्तुदेवा? ॥3॥ पूर्वेशानयोर्मध्येऊ/यांब्रह्माणंसाङ्ग एभिर्गन्धा. ब्रह्मणेसाङ्गा भोब्रह्मन्दिशं०ममसकुटुम्बस्या० आयुःकर्ता० क्षेम० शान्ति० वरदोभव अनेनबलि० ब्रह्मा प्रीयताम् ॥
१० स्योनापृथिवीत्यस्यमेधातिथिऋषिः गायत्रीछन्दः अनन्तोदेवताअनन्तप्रीत्यर्थेबलिदानेविनियोगः-*स्योनापृथिविनोभवानृक्षरानिवेशनी ॥ यच्छानशम्मसपाट ॥१॥ नितिपश्चिमयोमध्येअवस्थायांदिशिअनन्तंसाङ्गं० एभिर्गन्धा. अनन्तायसाङ्गाय भो अनन्तदिशं० ममसकुटुम्बस्या० आयुःकर्ता क्षेम० शान्ति पुष्टि तुष्टि० निर्विघ्न० वरदोभव अनेनबलिदानेन अनन्तः प्रीयताम् ॥
ग्रहाइत्यस्यबृहस्पतिऋषिः निच्युदाय॑नुष्टुप्छन्दः ग्रहादेवताः सूर्याद्यावाहितग्रहप्रीत्यर्थे बलिदानेविनियोगः-ॐग्रहाऽऊर्जाहुतयो व्यन्तोषिष्णायमतिम् ॥ तेषांविशिप्रियाणांबाहमिषमूर्जसमग्रभमुपयामगृहीतोसीन्द्रीयत्वाजुष्टंङ्गह्राम्येषतयोनिरिन्द्रीयत्वाजुष्टतमम् ।।।। आदित्याद्यावाहितदेवताः साङ्गाः सपरिवारा० एभिर्गन्धाधुपचारैः वः अहंपूजयामि ॥ आदित्याद्यावाहितदेवताभ्यः साङ्गाभ्यः सपरि वाराभ्यः इमंसदीपभाषभक्तवलिं समर्पयामि ॥ भो भो आदित्याद्यावाहितदेवताः साङ्गाः स० इमं बलिं गृहीत ममसकुटुम्बस्याभ्युदयंकुरुत आयुः कर्व्यः क्षेमकर्व्यः शान्तिकर्यः पुष्टि कर्व्यः तुष्टिकर्त्यः निर्विघ्नकर्त्यः वरदाः भवत अनेनबलि० आदित्याद्यावाहितदेवताः पी०॥
समख्य इत्यस्य वत्सऋपिः आस्तारपश्छिन्दः वाग्देवता मातृप्रीत्यर्थे बलिदाने विनियोगः-*समख्येदेव्याधियासन्दक्षिणयोरुचक्षसा ।। मामऽआयुरप्रमोषीर्मोऽअहन्तववीरंविदेयतवदेविसन्दृशि ॥४॥ सगणेशगौर्यादिमातः साङ्गाः सपरिवारा: सायुधाः सश|क्तिकाः एभिर्गन्धाद्युपचावः अहंपूजयामि ॥ सगणेशगौर्यादिमातृभ्यः साङ्गाभ्यः सपरिवाराभ्यः सायुधाभ्यः सशक्तिकाभ्यः इमं के सदीपमाषभक्तबाल समर्पयामि भो भो सगणेशगौर्यादिमातरः इमं बलिंगृहीतममसकुटुम्बस्याभ्युदयं कुरुत आयुःकर्व्यः क्षेमकर्व्यः शान्ति
॥४०
For Private and Personal Use Only