________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ अथ नवाहुतयः॥ भूरित्यस्य प्रजापतिऋषिः गायत्रीछन्दः अग्निर्देवता भुवरित्यस्य प्रजापतिऋषिः उष्णिक्छन्दः वायुर्देवता स्वरित्यस्य प्रजापतिर्ऋषिः । अनुष्टुप्छन्दः सूर्योदेवता त्वन्नोअग्नइत्यस्य वामदेवऋषिः त्रिष्टुप्छन्दः अग्नीवरुणोदेवते सत्वन्नइत्यस्य वामदेवऋषिः त्रिष्टुप्छन्दः अग्नीवरुणौ देवते अयाश्चाग्नइत्यस्य वामदेवऋषिः बृहत्तीछन्दः अग्निर्देवता येतेशतमित्यस्य वामदेवऋषिः त्रिष्टुप्छन्दः वरुणःसविताविष्णुर्विश्वेदेवामरुतःस्वांश्चदेवताः उदुत्तममित्यस्य शुनाशेपऋषिः त्रिष्टुप्छन्दः वरुणादयो देवताः प्रजापतयइत्यस्य ब्रह्माऋषिः छन्दोऽभावः प्रजापतिर्देवता सर्वेषांहोमेविनियोगः-ब्रह्मणाअन्वारब्धः-ॐभूः स्वाहा-इदमग्नये नमम ॥१॥ *भुवः स्वाहा-इदं वायवे न मम ॥२॥ अस्वः स्वाहाइदं सूर्याय न मम ॥३॥ त्वन्नोऽअमेवरुणस्यविद्वान्देवस्यहेडोऽअवयासिसीष्ठा: ॥ यजिष्ठोवह्नितमहशोशुचानोविश्वाद्वेषा सिप्पमुमुग्ध्यस्मत्स्वाहा ॥ इदमनीवरुणाभ्यां न मम ॥४॥ ॐसत्वन्नोऽअग्नेवमोभवोतीनेदिष्ठोअस्याऽषसोव्युष्टौ ॥ अवयक्क्ष्वनो वरुणतरराणोधीहिमृडीक सुहवोन एघिस्वाहा ॥1॥इदमनीवरुणाभ्यांनमम ५॥ अयाश्चाग्नेस्यनभिशस्तिपाश्चसत्यमित्वमयाअसि॥ अयानोयज्ञवहास्ययानोधेहिभेषजहस्वाहा-इदमग्नये अयसे न मम ॥ ६॥ ॐयेतेशतंवरुणसहसंयज्ञिया पाशाविततामहान्तः । तेभिनोंऽअद्यसवितोतविष्णुर्विश्वेमुश्चन्तुमरुतःस्वाःस्वाहा-इदं वरुणाय सवित्रे विष्णवे विश्वेभ्योदेवेभ्यो मरुद्भयः स्वकेंभ्यश्च न मम ॥७॥ उदुत्तमवरुणपाशमस्मदवाधर्मधिमध्यमश्रथाय ।। अान्वयमादित्यव्रतेतवानागसोऽअदितयेस्यामस्वाहा १३ इदंवरुणाय आदित्याय अदितये च न मम ॥ ८ ॥ प्रजापतयेस्वाहा-इदं प्रजापतये न मम ॥ ९ ॥
For Private and Personal Use Only