________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उ०पू० करिष्ये ॥ गणानान्त्वेत्यस्य प्रजापतिऋषिः आर्षीबृहतीछन्दः गणपतिर्देवता गणपतिपूजने विनियोगः-अंगणानान्त्वा० ॥ ॐभूर्भुवःस्वः ।।
सिद्धिबुद्धिसहितमहागणपतयेनमः गन्धाक्षतपुष्पाणिसमर्पयामि ।। समख्यइत्यस्य वत्सऋषिःआस्तारपङ्किश्छन्दः मातृकादेवता मातृकापूज॥३८॥ ने विनियोगः-ॐसमख्येदेव्याधिया० ॥ भूर्भुवःस्वः गणेशगौर्याद्यावाहितमातृभ्यो वसोर्द्धारासहिताभ्यो नमः गन्धाक्षतपुष्पाणिसमर्प
यामि ॥ अग्नेनयेत्यस्य अगस्त्यऋषिः त्रिष्टुप्छन्दः अग्निर्देवता अग्निपूजने विनियोगः-ॐ अग्नयसुपारायेऽअस्मान्विश्वानिदेवच्युनानि | विद्वान् ॥ युयोध्यस्मज्जुहुराणमेनोभूयिष्ठान्तनमऽउक्तिविधेम ॥३६॥ ॐभूर्भुवःस्वः स्वाहास्वधायुताग्नये नमः गन्धाक्षतपुष्पाणि समर्पयामि ।। ग्रहाइत्यस्य वृहस्पतिक्रषिःअनुष्टुप्छन्दः ग्रहादेवताः सूर्याद्यावाहितग्रहमण्डलदेवतापूनने विनियोगः-*ग्रहाऽऊर्ध्याहुतयोव्यन्तोविप्रायमतिम् ॥ तेषांविशिषियाणाबोइमिषमूर्जसमग्रभमुपयामगृहीतोसीन्द्रीयत्वाजुष्टङ्गलाम्येषतयोनिरिन्द्रीयत्वाजुष्ट्टतमम् ॥॥ ॐभूर्भुवःस्वः सूर्याद्यावाहितग्रहमंडलदेवताभ्यो नमः सकलोपचारार्थे गन्धाक्षतपुष्पाणि समर्पयामि ॥ इत्युत्तरपूजा ।।
॥अथ स्विष्टकृद्धोमः॥ नाहविःशेषोत्तरार्धाद्विर्द्विरवदानधर्मेणाबदायद्विरभिघायब्रह्मणाअन्वारब्धः-*अग्नयेस्विष्टकृते स्वाहा-इदमग्नये स्विष्टकृतेनमम ॥ उदकोस्पर्शः॥
१ अवकाशे सति षोडशोपचारैः पञ्चोपचारापूजयेत् ॥ अग्नये गन्धादिकं बहिरवदेयमिति कल्पद्रुमकाराः ॥ अन्ये तु मध्येपूजनमिच्छन्ति । विष्णुधर्मोत्तरे-मध्येऽपि गन्धपुष्पादी| न्दद्यादनेने संशयः । बहिनबद्यमानं तु दातव्यमिति निश्चितम् ॥ २ कल्पद्रुमे-उत्तरपूजा अनावसरे केचिन्मन्यन्ते अन्ये तु नवाहुतिहोमान्ते अपरे तु यजमानाभिषेकान्ते ॥ ३ अनेक-IM॥३८॥
दिनसाध्यहामवेत्तदापर्युषितदोषपरिहारार्थ हविःशेषं विकृदथें घृतमध्ये स्थापयेत् ॥ नष्टे दुष्टे वा हविषि आज्येनेव स्विकृद्धोमः ॥४ अन्वारब्धआधारावाज्यभागौमहाव्याहृतयMalसर्वप्रायश्चित्तंप्राजापत्यशस्विकृञ्च ॥ एतमित्यद्धसर्वत्र ॥ जयरामः-एतच्चतुर्दशाहुतिकं नित्यं सर्वकर्मसु भवति यत्र यत्र होमोस्ति ॥ तथा च-प्राइमहाव्याहृतिभ्यः स्विष्टकृदन्यच्चेदाज्याद्धविः IN शेषास्विष्टकृतेसमवद्यतियावद्धविरुत्तरार्धात्स्विष्टकृत् ॥ नाज्यादशेषात् ॥ आज्यैकहविष्केकर्मणि शेषादाज्यादन्ते स्विष्टकृद्यागः ॥ तत एव होमः ॥ ततइत्युत्तरतइत्यर्थः ॥ असंसृष्टामाहुतिभिः ।
५ रौद्रत्वात-रौदराक्षसमासुरमाभिचरणिकं मन्त्रमुक्त्वा पित्र्यमात्मानं चालोक्योपस्पृशेदपः ॥ आत्मा हृदयम् ॥ चाकर्म च कृवेति ॥
For Private and Personal Use Only