________________
Shri Mahavir Jain Aradhana Kendra
मा० पू० || 200 ||
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
णीम् । देवराजमियांभद्रांशचीमावाहयाम्पहम् ॥ ॐ भूर्भुवः स्वः शच्चैनमःशचीमावाहयामिस्थापयामि ॥ भोशचिइहागच्छइह तिष्ठ ॥ ॐ मे॒धाम्मे॒वरु॑णोददातुमे॒धाम॒ग्निप्प्र॒जाप॑ति । मे॒धामिन्द्र॑श्ववा॒युश्च॑मे॒धान्धताद॑दातुमे॒ स्वाहा॑ां ॥ ३॥ वैवस्वतकरोत्फुल्लरक्तपद्माधिवासिनीम्।। बुद्धिप्रसादिनींसौम्पांमेघा मावाहयाम्पहम् ॥ ॐ भूर्भुवः स्वः मेधायैनमः मेधामावाहयामिस्थापयामि।।भोमेधेइहागच्छइहतिष्ठ ॥ ॐउप ग्रामगृहीतोसिसावि॒निसचनो॒धाश्व॑नो॒धाऽअ॑सि॒च॑नो॒मसि॑धेहि ।। जिन्व॑य॒ज्ञञ्जन्न्व॑य॒ज्ञप॑ति॒म्भमा॑यदे॒वाय॑त्त्वासवि॒त्रे ॥ 2 ॥ जगत्स्रष्ट्र जगद्धात्रीं देवीं प्रणवमातृकाम् वेदगर्भाभगवतीं सावित्रींस्थापयाम्पहम् ॥ ॐ भूर्भुवः स्वः सावित्रपैनमः सावित्रीं आवाहयामिस्थापयामि ।। भोसावित्रिइहागच्छइहतिष्ठ ॥ ॐविज्ज्य॒न्धनु॑ ÷ कप॒र्द्दिना॒न्विश॑ल्ल्या॒बाण॑वर॒त || अने॑शन्नस्य॒षाऽइष॑वऽ आ॒भुर॑स्यनिषधिः ॥ १९॥ सर्वास्त्रधारिणदेव सर्वाभरणभूषिताम् । सर्वदेवनुतां ध्यातां विजयां स्थापयाम्पहम् ॥ ॐ भूर्भुवः स्वः विजयायैनमः विजयां आवाहयाँमि स्थापयामि ।। भो विजये इहागच्छ इहतिष्ठ । ॐ वात॑रुद्रशि॒वात॒नूरमो॒रापा॑पकाशिनी ॥ तया॑नस्त॒न्वा॒शन्त॑मया॒गिरि॑िशन्ता॒ भिचाकशीहि ॥ ॥ सुरारिमथिनीं देवीं देवानां चाभयप्रदाम् । त्रैलोक्पवंदितांदेवीं जयामावाहयाम्यहम् ॥ ॐ भूर्भुवः स्वः जयायै नमः जयां आवाहयामि स्थापयामि ॥ भो जये इहागच्छ इहतिष्ठ ॥ ॐदे॒वाना॑म्भ॒द्रासु॑म॒तिर्ऋजूय॒तान्दे॒वाना॑रा॒तिर॒भिननिव॑र्त्त ताम् ||दे॒वाना॑स॒क्ख्यमुप॑से दमाह॒यन्दे॒वान॒ऽआयु॑रंप्राति॑रन्तुजवर्से || ॥ मयूरवाहनांदेवखिङ्ग शक्तिधनुर्धराम् । आवाहयेदेवसेनां तारकासुर मर्दिनीम् ॥ ॐ भूर्भुवः स्वः देवसनायैनमः देवसेनांआवाहयामिस्थापयामि | भोदेवसेनेइहागच्छइहतिष्ठ । पि॒तृभ्यः स्वधा॒पिम्प॑ स्व॒धानम॑÷पिताम॒हेन्भ्य॑ स्वधयिभ्य॑ व॒धाना॑म॒ रू॑प्पि॑ता म॒ह॒न्भ्य॑स्व॒धयब्भ्य॑ स्वधा॒नम॑ ॥ अक्ष॑विष॒तरोम मदन्त पि॒तरोत॑कृ॒पन्तपि॒तर॒ पत॑र॒न्ध॑द्धम् ॥ ॥ कव्यमादायसततंपितृभ्यो याप्रयच्छति । पितृलोकार्चितां देवीं स्वधामावाहयाम्यहम् || ॐ भूर्भुवः स्वः स्वधायैनमः स्वधां आ वाहयामिस्थापयामि ॥ भोस्वधे इहागच्छ इहतिष्ठ ॥ ॐस्वाहा॑य॒ मन॑स॒ स्वाहोरो र॒न्तरि॑क्ष - त्स्वाहा॒ द्यावा॑पृथि॒वीम्या॒ स्वाहा॒वता॒दार॑मे॒ स्वाहा॑ ॥ ॥ हविर्गृहीत्वा सततं देवेभ्योपाप्रयच्छति ॥ तांदिव्यरूपांवरदांस्वाहामा -
For Private and Personal Use Only
ज०
॥ १७ ॥