________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
ग्रहशान्ति
पुण्याहवा चनप०
२र१र१र११
॥९
॥
सम्मैचत्त्वाखाम्म्यहम् ॥ अथोत्वन्दीर्घायुर्भूत्त्वाशतवल्याविरोहतात् ॥ । ऋक्-द्रविणोदाइविणसस्तुरस्यद्रविणोदाःसन- रस्य॒पय॑सत् ॥ द्रविणोदावीरवतीमिषनोदविणादारांसतेदीर्घमायुः ॥ अष्टक १६॥ यजुः ॐद्रविणोदा,पिपीषतिजुहोतष्पचतिष्ठत्र ॥ नेष्ट्रातुभिरिष्यत ॥ २३ ॥ साम-देवोश्वोश्द्रविणोदाः । पूर्णाविवष्वासिचं । उदा १ सिंचा। ध्वमुपवापृणध्वं । आदिवोदे ।।
ओहते । ईडा२३भा३४३ । ओ२३४५६ । डा ।। वेयगानस्य द्वितीयप्रपाठकस्य प्रथमार्दै साम२४ ॥ अथर्वण:-ॐधातारातिःसवितेदंजुषताम् जापतिनिधिपति!अग्निः।।त्वष्टाविष्णु:जयासराणोयजमानायद्रविणंदधातु का०७१०२सू०१७६०४ ऋक्-सवितापश्चातत्सवितापुरस्तात्सवितोत्तरात्तात्सविताधरात्तात् ॥ सवितानःसुवतुसर्वतातिसवितानौरासतौदीर्घमायुः ॥ १॥ यजुः सवितावासवानवतामग्निहपतीनासोमोवनस्पतीनाम् ॥ बृहस्पतिर्वाचऽइन्द्रज्ज्यिष्ठयोयरुपशुब्भ्योमित्र सत्योधरगोधर्मपतीनाम् ॥ ३॥ साम-ॐउर्द्धषुणा३ ऊता२३४याई । तिष्ठादेवोनसविता । ऊोवा२३ जा । स्यासनिता । यादंजिभीरः । वाघाझीः । वीवीर । हयामा२३हा ३४३ई । उ२३४५ई । डॉ ॥ वेयगानस्य द्वितीयप्रपाठकस्य प्रथमार्दै साम २६ ॥ अथर्वणः-ॐअभयद्यावापृथिवीइहास्तुनोभयंसोमःसवितानःकृणोतु।।अभयनोस्तूर्वा'तरिक्षसप्तऋषीणांचहुविषाभयन्नोऽस्तु का०६१०४ म्०४०म०१॥६६॥ ऋक्-ॐनवौनवोभवतिजायमानोह्नांकेतुरुषामेत्यग्रं ॥ भागदेवेभ्योविर्दधात्यायन्मचंद्रमास्तिरतेदीघमायुः ॥८॥ यजुः-ॐनतद्रक्षासिनपिशानास्तरन्तिदेवानामोज+प्रथमज येतत् ॥ योविभर्तिदाक्षायणहिरण्य सदेवेषुकृणुतेदीर्घमायुटसमनुव्येषुकृणुतेदीर्घमायुः ॥ ॥ साम-चंद्रमाआउवा । 'सुवान्ताराउवा । सुपर्णो धाउवा । वर्तदिवि । न बौहिराउवा । ण्यनाइमायाउवा । पदविंदाउवा । तिविद्युताः । वित्तंमाआउवा । स्यरोदा २३ सा ३४३ ई। ओ २३४५ई । डा ॥ वेयगानस्य एकाद
For Private and Personal Use Only