________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तो दिशम् । सर्वेषामवरोधेन ग्रहशान्ति समारभे ।। यदत्र संस्थितं भूतं स्थानमाश्रित्य सर्वतः । स्थानं त्यक्त्वा तु तत्सर्वं यत्रस्थं तत्र गच्छतु ।। भूतप्रेतपिशाचाद्या अपक्रामन्तु राक्षसाः । ते सर्वेऽप्यपगच्छन्तु ग्रहशान्ति करोम्यहम् ॥ एतैर्मन्त्रैः सर्वदिक्षु विकिरेत् ॥
भैरवनमस्कारः- तीक्ष्णदंष्ट्र महाकाय कल्पान्तदहनोपम । भैरवाय नमस्तुभ्यमनुज्ञा दातुमर्हसि ।। वामपादतलपार्चन भूमि त्रिः| महृत्य उदकस्पर्शः॥
उदकस्पर्शनिर्णयः॥ कात्यायन:-रौद्रराक्षसमासुरमाभिचरणिकमन्त्रमुक्त्वापियमात्मानंचालभ्योपस्पृशेदपः ।। अत्रचकारग्रहणात् तदैवत्यकर्मकृत्वेति कर्कोपाध्यायादयः सर्वेकल्पलसूत्रभाष्यकाराः व्याख्यातवन्तः ।। हेमाद्री याज्ञवल्क्योपि- पित्र्यासुरान्मन्त्रीस्तथाचैवाभिचारकान् । व्याहृल्यालभ्य चात्मानमपः स्पृष्टान्यमाचरेत् ॥ अपामुपस्पर्शनं आचमनमिति हेमा-IN
दिणाव्याख्यातं लिङ्गात् ॥ प्राइतिष्ठन्नप उपस्पृशतीति प्रवृत्य तेन पूतिरन्तरतोमेध्यावाआपोमेध्योभूत्वा व्रतमुपायानीति ॥ आलम्भमात्रं वा आचमनानुपदेशात्तस्य च नैमित्तिकत्वाच्छन्द
सामर्थ्याच ॥ अप उपस्पृशतीति लिङ्गमर्थवादमात्रं दीक्षास्नानवदिति कर्कः ॥ छन्दोगपरिशिष्टेकात्यायनः-पित्र्यमन्त्रानुद्रवणे आत्मालम्भेह्यवेक्षणे । अधोवायुसमुत्सर्गे प्रहासेऽनृतभाषणे ॥ कमार्जारमूषकस्पर्श ह्याकुष्टे कोधसम्भवे । निमित्त वेषु सर्वत्र कर्म कुर्वन्नपः स्पृशेत् ।। अनुद्रवणमुच्चारणम् ॥ आत्मालम्भो हृदयस्पर्शः ॥ अवेक्षणमपि तस्यैव ।। अत्रपित्र्यमन्त्रोचारणात्मा
लम्भावेक्षणानि यज्ञादौ विहितान्येव ग्राह्याणि न लौकिकानि ॥ प्रहासे महति हासे न स्मितमात्रे ॥ मार्जारस्य मार्जारकृत एव । स्वयंकृते तु स्नानस्योत्तत्वादित्युक्तमाचारादर्श ॥ आकुष्टे पषभाषणे ॥ क्रोधसम्भवो मानसिकोपि ॥ हेमाद्रौ बृहस्पतिनाप्येवमेवोक्तम् ॥ अपः स्पृशेदित्यनेनापास्पर्शमेव विवक्षितं न त्वाचमनमिति ॥ भर्तृयज्ञपितृभूतिकर्कोपाध्यायवासुदेवगर्ग-1 श्रीअनन्तदेवयाज्ञिकादयः सर्वे कल्पसूत्रभाष्यकाराः व्याख्यातवन्तः ॥ संप्रदायादयः पद्धतिकाराश्च ॥ अत्र सर्वेषु वाक्येष्वपः स्पृशेदिति पाठादपःस्पर्टी जलस्पर्श एव याज्ञिकसम्प्रदायाविरुद्धः ॥ येषु तु उपस्पृशेदिति पाठस्तत्र तु उपस्पर्शनं आचमनमित्युक्तमाचारादर्श ॥ आपस्तम्बः-स्वप्ने क्षवधौ श्वालम्भे लोहितस्य केशानामोर्गवां ब्राह्मणस्य खियाश्चालम्भे महापर्थ -
गत्वा अमेध्यं चोपस्पृश्याप्रयतं च मनुष्यं नीवी च परिधायापउपस्पृशेत् ॥ हेमाद्री मार्कण्डेयपुराणे-क्षुतादौ सम्यगाचामेत्स्पृशादतृणादिकम् ॥ कुर्वीतालम्भनं वापि दक्षिणश्रवणस्य वै ॥ पायथाविभवतो होतत्पूर्वालामे ततः परम् ।। न विद्यमाने पूर्वत्र ह्युत्तरप्राप्तिरिष्यते ॥ वसिष्ठः-भुते निष्ठीविते सुप्ते परिधानेऽश्रुपातने । पञ्चस्वेतेषु चाचामेच्छ्रोत्रं वा दक्षिणं स्पृशेत् ॥
पराशर:-क्षुते निष्टीविते चैव दन्तश्लिष्टे तथानृते । पतितानां च संभाषे दक्षिणं श्रवणं स्पृशेत् ॥ मदनरत्ने बौधायनः-प्रभासादीनि तीर्थानि गङ्गाद्याः सरितस्तथा ॥ विप्रस्य दक्षिणे |कर्णे सन्तीति मनुरब्रवीत् ॥ आदित्यो वरुणः सोमो वहिवायुस्तथैवच ॥ विप्रस्य दक्षिणे कर्णे नित्यं तिष्ठन्ति देवताः ।।
For Private and Personal Use Only