________________
Shri Mahavir Jain Aradhana Kendra
प्र० हो०
॥ ३७ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८ तमीशानमित्यस्य गौतमऋषिः जगती छन्दःईशानोदेवताईशानप्रीतये पलाशसमिच्चरुतिल। ज्यहोमेविनियोगः- ॐतमीशा॑न॒ञ्जग॑तस्त॒ स्त्थुष॒स्पति॑न्धयचि॒न्व॒मव॑सेहूमहेव॒यम् ।। पू॒षणा॑नो॒याव॑द॑सा॒मस॑नु॒धेर॑क्षि॒तापा॒युरद॑ब्ध ं स्व॒स्तये॑स्वाहा ॥ ३८ ॥
९ अस्मेरुद्रामेहनेत्यस्य प्रगाथऋषिः त्रिष्टुप् छन्दः ब्रह्मादेवता ब्रह्मप्रीतये पलाशसमिच्चरुतिलाज्यहोमे विनियोगः- ॐ अ॒स्म्मेरुद्दा मेहनापव॑तासोद्वृत्र॒हत्ये॒ भर॑हू॒तौ स॒जोषा॑ ।। य? शस॑तेस्तुव॒तेधाय॑प॒ज्ञऽइन्द्र॑ज्ज्येष्ठाऽअ॒स्म्म २ अ॑वन्तुदे॒वा ? स्वाहा ॥। 3 ॥
१० स्योनापृथिवीत्यस्य मेधातिथिऋषिः गायत्री छन्दः अनन्तोदेवता अनन्तप्रीतये पलाशसमिच्चरुतिलाज्यहोमेविनियोग:ॐस्यो॒नापृथिविनोभवानृक्ष॒रा॑नि॒वेश॑नी ॥ यच्छन॒ शर्म॑स॒प्पथा॑ स्वाहा ॥ ॐ ॥
॥ अथ आचाराद्गुग्गुलहोमः ॥
गुग्गुलं घृतेनाभिघार्य - त्र्यम्बकमित्यस्य वसिष्ठऋषिः अनुष्टुप्छन्दः रुद्रोदेवता त्र्यम्बकमीतये गुग्गुलोमेविनियोगः- ॐ त्र्यम्बकंग्यजामहे सुगन्धिम्पुष्टिवर्द्धनम् । उर्वारुकमिव॒बन्ध॑नान्मृत्योमु॑क्षीय॒ममृता॑त्स्वाहा ॥ ॥
॥ अथ आचारात् शत्रुहोमः ॥
सर्षपान्घृतेनाभिघार्य - सजोषाइत्यस्य विश्वामित्रऋषिः निचृदाषत्रिष्टुप्छन्दः इन्द्रोदेवता शत्रुविध्वस्तये शत्रुहोमे विनियोगःॐ स॒जोषा॒ऽइन्द्रसग॑णो म॒रुद्ध सोम॑म्पववत्र॒हाश॑रा॑वि॒द्वान् ।। ज॒हिश प॒मृधो॑ नुद॒स्वाथाभ॑यङ्कणुहि॑वि॒श्वतो॑नस्वाहा ॥ ७ ॥
१ अत्र गुग्गुलहोमः शत्रुहोमः लक्ष्मीहोमश्च कृताकृतः गुर्जरदेशीये रेवाद्रियते प्राचीनग्रन्थेषु प्रमाणाभावः ॥ २ अत्रकेचन - ॐ जातवेदसे सुनवाम॒सोम॑मराता॑य॒तोनिद॑हाति॒वेद॑ । सन॑ पर्व॒दति॑िदु॒र्गाणि॒विश्वा॑न॒वेव॒सिन्धु॑दुरि॒तात्य॒ग्निः ॥ इत्यपि मन्त्रं पठन्ति परं चायं मंत्रो ऋग्वेदीयत्वात् परशास्त्रीयः ॥
For Private and Personal Use Only
५०
॥ ३७ ॥