________________
Shri Mahavir Jain Aradhana Kendra
ग्र० हो० ॥ ३६ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ आनइत्यस्य वसिष्ठऋषिः त्रिष्टुप्छन्दः वायुर्देवता वायुमीतयेपळाशसमिच्चरुतिलाज्यहोमे विनियोगः- ॐ आननि॒युद्भि + श॒तिनीभिरध्व॒रस॑ह॒स्रिणी॑भि॒रुप॑याहिय॒ज्ञम् ।। वायो॑ऽअ॒स्मिन्त्सव॑ने॒माद्यस्वय्य॒म्पा॑तस्व॒स्तिभि सदन ं स्वाहा ॥ २७ ॥
४ घृतं घृतपावानइत्यस्य प्रजापतिऋषिः ऋचांपंक्तिछन्दः आकाशोदेवता आकाशप्रीतये पलाशसमिच्चरुतिलाज्यहोमेविनियोगः-घृतइ॑न्तपावान पिवत॒वसव सापावान ृपिवता॒न्तरि॑क्षस्य ह॒विर॑सि॒स्वाहा॑ ।। दिश॑ प्र॒दिश॑ऽआ॒दिनो॑वि॒दिश॑ऽउ॒द्दिशदिग्भ्य ? स्वाहा ॥ ॥ ॥
५ यावाङ्क-शेत्यस्य मेधातिथिर्ऋषि: गायत्री छन्दः अश्विनौदेवता अश्विनोःप्रीतये पलाश समिच्चरुविलाज्य होमे विनियोगः- ॐबावाडूशा॒मधु॑म॒त्यश्वनासू॒नृता॑व॑ती ।। तया॑य॒ज्ञम्मि॑मिक्षत स्वाहा ॥ ॥ इति विनायकादिपश्चळोकपालदेवताहोमः
॥ अथ वास्तुक्षेत्रपालयोर्होमः ॥
वास्तु क्षेत्रपाळी स्वस्वमंत्राभ्याप्रत्येकंप्रतिद्रव्यंद्वाभ्याद्वाभ्यां आहुतिभ्यां अन्वाधानानुसारं वा होमः कार्यः सचयथा हस्तेजळमादाय१ वास्तोष्पतइत्यस्य वसिष्ठऋषिः त्रिष्टुप्छन्दः वास्तोष्पतिर्देवतावास्तोष्पतिप्रीतये औदुम्बरसमिच्चरुतिळाज्यहोमे विनियोगः- ॐवास्तोष्पते प्रति जानीह्यस्मान्स्वा वेशो अनमीवोभवानः ॥ यत्त्वेमहेप्रतितन्नोजुषस्वशन्नो भवद्विपदेशं चतुष्पदेस्वाहा ॥
२ नहिस्पशमविदमित्यस्य विश्वामित्रऋषिः त्रिष्टुप्छन्दः क्षेत्राधिपतिर्देवताक्षेत्राधिपतिप्रीतयेपला शसमिच्चरुतिळाज्यहोमेविनियोगःॐन॒हिस्पश॒मवि॑दस॒न्यम॒स्म्माद्वैश्श्वान॒रात्पु॑रऽए॒तार॑म॒ग्ने ? ।। एमे॑न॒मवृधन॒मृता॒ऽअम॑र्त्यवैश्वान॒ र चैत्रजित्यायदे॒वा ? स्वाहा ॥ ॥ ॥ अथ दशदिक्पालहोमः ॥ इन्द्रादिदशदिक्पालान्स्वस्वमन्त्रैः प्रत्येकंप्रतिद्रव्यंद्वाभ्यांद्वाभ्यांआहुतिभ्यां अन्वाधानानुसारंवाहोमः कार्यः सचयथा-हस्तेजलमादाय -
For Private and Personal Use Only
प्र०
॥ ३६ ॥