________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
अ०
॥४५॥
शक्तिसुवर्ण अग्निदैवतं अमुकशर्मणे तुभ्यमहं सम्पददे ॥ प्रतिगृह्णामि देवस्यत्वा० ॥ भूमिदानमन्त्र:-सर्वभूताश्रया भूमिवराहेण समुद्धता । | अनन्तसस्यफलदा ह्यतः शान्ति प्रयच्छमे ।। इमां भूमि विष्णुदैवतां वा तन्निष्क्रयीभूतयथाशक्तिरजतद्रव्यं अमुकर्मणे आचार्याय तुभ्यमहर
सम्पददे *देवस्यत्वा०॥ तिलपात्रदानम्-महर्षोत्रसम्भूताः काश्यपस्य तिलाः स्मृताः । तस्मादेषां प्रदानेन मम दोषो व्यपोहतु।। एतास्तिलान् प्रजापतिदैवतान् आचार्याय तुभ्यमहं संप्रददे न मम ॥ ॐदेवस्यत्वा०॥ प्रजापतये प्रतिगृहामि ॥
॥अथाभिषेकः॥ तत आचार्यादयः सर्वे उदङ्मुखास्तिष्ठन्तः ग्रहवेदीशानस्थकलशोदकं पात्रान्तरे उद्धृत्य दुर्वापञ्चपल्लवैर्वक्ष्यमाणैवैदिकैः मन्त्रैः प्राङ्मुखोपविष्टं सकुटुम्ब यजमानं तमित उपविष्टां पत्नीश्च अभिषिञ्चेयुः। ॐआपो हिष्ठा०॥यो शिवतमो० तस्माऽअरङ्ग०॥ स्तोकानामिन्दुम्पतिशूरऽइन्द्रो वृषायमाणोवृषभस्तुरापाट्। घृतप्षुषामनसामोदमानास्वाहाँदेवाऽअमृतामादयन्ताम् ॥ ॥ आयात्विन्द्रोवसऽउपनऽहस्तुत?संधमादस्तुशूर ॥ वावृधानस्तविषीर्यस्यपूर्वीयौनक्षत्रमभिभूतिपुष्यात् ॥४॥ आनऽइन्द्रौदूरादानऽआसादभिष्टिकदवसेवासदुग्र॥ ओजिष्ठेभिन्नृपतिर्वज्रवाहुसङ्गेसमत्सुतुर्वणि पृतन्यून् ॥३॥ आनऽइन्द्रो हरिभिर्यात्वच्छा चीनोबसेराधसेच ॥ तिष्ठांतिबज्रीमघवाविरप्शीमय॒ज्ञमनुनोवाजसातौ ॥७॥ त्रातारमिन्द्रः ॥ इमम्मैवरुणश्रुधी० ॥ तत्त्वावामि०॥त्वन्नोऽअग्नेवरुणस्य० ॥ सत्व
परशुरामः-अभिषेक पूनिदोर्म मानल्य स्वस्तिवाचनम् । श्रेष्य च मन्त्रपाठं च तिष्ठन् कुर्यात् सदैवहि॥२ संस्कारकौस्तुभ-सधु धर्मकार्येषु पत्ला दक्षिणतः स्थिता । विप्रपाद-IN||४५॥ क्षालने च ह्यभिषेके तु वामतः ॥ विप्रपादक्षालनं तु पिञ्चकर्मणि विहितम्-वामे पत्नी त्रिषु स्थाने पितॄणां पादशौचने । रथारोहणकाले तु ऋतुकाले सदाभवेत् ॥ ३ गीतवाद्यादि मङ्गलघोषपुरःसरोऽभिषेकः कार्यः इति कल्पदुमकाराः ॥ परशुरामः-पीठस्थैः कुम्भतोयश्व पञ्चपल्लवसंयुतः। यजमानस्य कर्तव्यं अपनं चाभिषेचनम् ॥ ऋस्विमिरिहसन्तुष्टेः प्राङमुखैवाप्युदङ्मुखेः । अभङ्गाववैविप्रैस्तथा खुद्रीयभूषणः मन्त्रैर्वरुणदेवत्यैः स्वशारवोकैः पुराणजैः । अन्यैरप्यभिषेकक्तिरभिषेच्यं पुनः पुनः ॥
For Private and Personal Use Only