________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विश्वेदेवाशान्तिब्रह्मशान्तिहसर्वशान्तिशान्तिवशान्तिहंसामाशान्तिरेधि ॥४॥ ययतहसमीहंसेततानोऽअभयङ्करु ॥शन कुरुपजांभ्योभयनपशुभ्यः ॥१॥ सुशान्तिर्भवतु ॥
देवतानमस्कार:-श्रीमन्महागणाधिपतयेनमः इष्टदेवताभ्योनमः कुलदेवताभ्योनमः ग्रामदेवताभ्योनमः स्थानदेवताभ्योनमः लावाणीहिरण्यगर्भाभ्यानमः श्रीलक्ष्मीनारायणाभ्यांनमः श्रीउमामहेश्वराभ्यांनमः शचीपुरन्दराभ्यानमः मातापितृचरणकमळेभ्योनमः सर्वेलाभ्योदेवेभ्यो नमः श्रीगुरुभ्योनमः परमगुरुभ्योनमः परमेष्ठिगुरुभ्योनमः परात्परगुरुभ्योनमः सर्वेभ्योब्राह्मणेभ्योनमोनमः निर्विघ्नमस्तु ||
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः । लम्बोदरश्च विकटो विघ्ननाशो गणाधिपः ॥ धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः । द्वादशैतानि नामानि यः पठेच्छृणुयादपि।विद्यारम्भे विवाहे च प्रवेशे निर्गमेतथा । सङ्ग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते॥ शुक्लाम्बरधरं देवं शशिवर्ण चतुर्भुजम् । प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥ अभीप्सितार्थसिद्धयर्थं पूजितो यः सुरासुरैः । सर्वविघ्नहरस्तस्मै गणाधिपतये| नमः।। सर्वमङ्गलमाङ्गल्येशिवे सर्वार्थसाधिके । शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तुते ॥ सर्वदासर्वकार्येषु नास्ति तेषाममङ्गलम् । येषां । हृदिस्थो भगवान्मङ्गलायतनं हरिः। तदेवलग्नंसुदिनंतदेव ताराबलचन्द्रबलंतदेव । विद्याबलं दैवबलं तदेव लक्ष्मीपते तेऽतियुगं स्मरामि।। लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः । येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ॥ यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । तत्रश्रीविजयो भूतिर्बुवानीतिर्मतिर्मम ॥ सर्वेष्वारब्धकार्येषु त्रयस्त्रिभुवनेश्वराः । देवा दिशन्तु नः सिद्धिं ब्रह्मेशानजनार्दनाः ॥ विनायक |गुरुं भानुं ब्रह्मविष्णुमहेश्वरान् । सरस्वती प्रणौम्यादौ सर्वकार्यार्थसिद्धये ॥ | सङ्कल्पः-विष्णुर्विष्णुर्विष्णुः श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य अद्य ब्रह्मणः द्वितीये परादें श्रीश्वेतवाराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमचरणे भरतवर्षे जम्बुद्वीपे रामक्षेत्रे परशुरामाश्रमे दण्डकारण्यदेशे श्रीगोदावर्याः पश्चिमदि
For Private and Personal Use Only