SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्वेदेवाशान्तिब्रह्मशान्तिहसर्वशान्तिशान्तिवशान्तिहंसामाशान्तिरेधि ॥४॥ ययतहसमीहंसेततानोऽअभयङ्करु ॥शन कुरुपजांभ्योभयनपशुभ्यः ॥१॥ सुशान्तिर्भवतु ॥ देवतानमस्कार:-श्रीमन्महागणाधिपतयेनमः इष्टदेवताभ्योनमः कुलदेवताभ्योनमः ग्रामदेवताभ्योनमः स्थानदेवताभ्योनमः लावाणीहिरण्यगर्भाभ्यानमः श्रीलक्ष्मीनारायणाभ्यांनमः श्रीउमामहेश्वराभ्यांनमः शचीपुरन्दराभ्यानमः मातापितृचरणकमळेभ्योनमः सर्वेलाभ्योदेवेभ्यो नमः श्रीगुरुभ्योनमः परमगुरुभ्योनमः परमेष्ठिगुरुभ्योनमः परात्परगुरुभ्योनमः सर्वेभ्योब्राह्मणेभ्योनमोनमः निर्विघ्नमस्तु || सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः । लम्बोदरश्च विकटो विघ्ननाशो गणाधिपः ॥ धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः । द्वादशैतानि नामानि यः पठेच्छृणुयादपि।विद्यारम्भे विवाहे च प्रवेशे निर्गमेतथा । सङ्ग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते॥ शुक्लाम्बरधरं देवं शशिवर्ण चतुर्भुजम् । प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥ अभीप्सितार्थसिद्धयर्थं पूजितो यः सुरासुरैः । सर्वविघ्नहरस्तस्मै गणाधिपतये| नमः।। सर्वमङ्गलमाङ्गल्येशिवे सर्वार्थसाधिके । शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तुते ॥ सर्वदासर्वकार्येषु नास्ति तेषाममङ्गलम् । येषां । हृदिस्थो भगवान्मङ्गलायतनं हरिः। तदेवलग्नंसुदिनंतदेव ताराबलचन्द्रबलंतदेव । विद्याबलं दैवबलं तदेव लक्ष्मीपते तेऽतियुगं स्मरामि।। लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः । येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ॥ यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । तत्रश्रीविजयो भूतिर्बुवानीतिर्मतिर्मम ॥ सर्वेष्वारब्धकार्येषु त्रयस्त्रिभुवनेश्वराः । देवा दिशन्तु नः सिद्धिं ब्रह्मेशानजनार्दनाः ॥ विनायक |गुरुं भानुं ब्रह्मविष्णुमहेश्वरान् । सरस्वती प्रणौम्यादौ सर्वकार्यार्थसिद्धये ॥ | सङ्कल्पः-विष्णुर्विष्णुर्विष्णुः श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य अद्य ब्रह्मणः द्वितीये परादें श्रीश्वेतवाराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमचरणे भरतवर्षे जम्बुद्वीपे रामक्षेत्रे परशुरामाश्रमे दण्डकारण्यदेशे श्रीगोदावर्याः पश्चिमदि For Private and Personal Use Only
SR No.020726
Book TitleShuklyajurvediya Graha Shanti Prayog
Original Sutra AuthorN/A
AuthorDurgashankar Shastri
PublisherDurgashankar Shastri
Publication Year1929
Total Pages110
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy