SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पू० हो० ॥ ४१ ॥ हिङ्कारायेत्यादीनां प्रस्कण्व ऋषिः देवीत्रिष्टुप् दैवीपङ्किदैवी जगतीछन्दांसि लिङ्गोक्तादेवता जलक्षेपणे विनियोगः- ॐहङ्कका॒राय॒स्वाहा॒हिकृ॑ताय॒ स्वाहा॒क्रन्द॑ते॒ स्वाहा॑वक्र॒न्दाय॒ स्वाहा॒ प्रय॑त॒स्वाहा॑ प्रमो॒थाय॒ स्वाहा॑ग॒न्धाय॒ स्वाहा॑घा॒ताय॒ स्वाहा॒ निवि॑ष्टा॒य॒ स्वाहोप॑विष्ठाय॒ स्वाहा॒ सन्दिताय॒ स्वाहा॒वर्गउ॑ त॒स्वाहासनाय॒स्वाहा॒ शया॑नाय॒ स्वाहा॒ स्वप॑ते॒ स्वाहा॒ जाय॑ते॒ स्वाहा॒ाक्रूज॑ते॒ स्वाहा॒मनु॑द्धाय॒ स्वाहा॑वि॒ज्जृम्भ॑माणाय॒स्त्राहा॒ विच्वृ॑त्ताय॒स्वाहा॒सना॑य॒स्वाहोप॑स्थिताय॒ स्वाहाय॑नाय॒ स्वाहा॒णाय॑णाय॒ स्वाहा॑ ।। ।। पाणिपादौ प्रक्षाल्य आचम्य पूर्णाहुति होमः कार्यः ॥ ॥ अथ पूर्णाहुति होः ॥ तत्र उपकल्पनीयानि आज्यस्थाली होमावशिष्टादाज्यादन्यदाज्यं वैकङ्कन्तीस्रुचिः खादिरस्रुत्रः सम्मार्गकुशाः पवित्रे नारिकेलफलं ताम्बूलबीटकं पूगीफलं पट्टवत्रखण्डं रक्तमुत्रं पुष्पाणि पुष्पमाला च इत्युपकल्प्य हस्ते जलमादाय अद्यपू० कृतस्य ग्रहशान्त्याख्यस्य कर्मणः सम्पूर्णतासिद्धयर्थं वसोर्धारासहितां पूर्णाहुर्तिहोष्ये- आज्यस्थाल्यामाज्यं निरूप्य अग्नावधिश्रित्य स्रुर्वसुचंचप्रतप्यसम्मार्ग कुशैः संमृज्यप्रणीतोदकेनाभ्युक्ष्यपुनः प्रतप्ययाम्यायां निदध्यात् ।। आज्योद्वास्य पवित्राभ्यामुत्पूय अवेक्ष्य अपद्रव्यं निरस्य स्रुवेणचतुर्वारमाज्यं स्रुचिगृहीत्वा शिष्टाचारात्तस्यां सपूगीफलं ताम्बूलवीटकं निधाय तदुपरि रक्तवस्त्रवेष्टितं पुष्पमालापरिवेष्टितं सुगन्धिद्रव्यसिन्दूरादिभिश्वचितं नारिकेल १ प्रयोगदर्पणे रेणुः कालं स्मृत्वास्य यागस्य होमस्य परिपूर्तये । पूर्णाहुतिं करिष्येऽई वसोर्द्धारासमन्विताम् ॥ अन्यदाज्यं समानीयाधित्रिते स्रुक्खुवावुभौ तौ प्रतप्यचसम्मार्गकुशः सम्मृज्य सिचयेत् ॥ पुनःप्रतप्य याम्यायां निदध्यात्स्रुक्खुवचतौ । आज्यमुद्रास्य चोत्पूयावेक्ष्यापद्रव्यनिष्कृतिः ॥ चतुर्गृहीतमाज्यं तद्गृहीत्वानुचिमध्यतः । वस्त्रताम्बूलपूगादि फलपुष्पसमन्विताम् ॥ अधोमुखखवच्छन्नां गन्धमाल्याद्यलङ्कृताम्। पूर्वदक्षिणहस्तेन पथाद्वामेन पाणिना ॥ गृहीत्वाथ स्रुचं कर्ता शङ्खसन्निभमुइया बामस्तनान्तमानीय नाभिमूलां खुचं ततः ॥ अप्रमध्यममध्यस्थं मूलमध्यममध्यतः । पाणिद्वयेन होतव्यं पाणिरेको निरर्थकः ॥ सन्ततमाज्यधारां तां पूर्णाहुतिमथाचरेत्। समुद्रादुर्मिसूक्तेन पुनस्त्वेत्यनयाथवा ॥ सप्तते अग्न इतिवामूर्द्धानन्दिवमन्त्रतः । पूर्णादवतिमन्त्रेण पूर्णाहुतिमथाचरेत् ॥ For Private and Personal Use Only प्र० ॥ ४१ ॥
SR No.020726
Book TitleShuklyajurvediya Graha Shanti Prayog
Original Sutra AuthorN/A
AuthorDurgashankar Shastri
PublisherDurgashankar Shastri
Publication Year1929
Total Pages110
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy