________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
फलं निधाय अधोमुखसुवच्छन्नां तां स्रुचं चादाय यजमानान्वारब्ध: आचार्य: अंसीन एव पूर्णाहुतिं जुहुयात् हस्तेजलमादाय समु| द्रादूर्मिरित्येकादशऋचस्य वामदेवऋषिः त्रिष्टुप् छन्दः यज्ञपुरुषोदेवता पुनस्त्वेत्यस्य प्रजापतिर्ऋषिः त्रिष्टुप् छन्दः अग्निर्देवता सप्तते अग्नइत्यस्य सप्तऋषयः त्रिष्टुप्छन्दः अग्निर्देवता मूर्द्धानमित्यस्य भरद्वाजऋषिः त्रिष्टुप्छन्दः अग्निर्देवता पूर्णादर्वीत्यस्य और्णवाभऋषिः अनुष्टुप्छन्दः शतक्रतुर्देवता सर्वेषां पूर्णाहुति होमे विनियोगः- ॐसमुद्रादुर्मिर्म्मधु॑माँ २ उदी॑र॒दुपा॒श॒ना॒ सम॑मृत॒त्वमा॑नट् ॥ घृ॒तस्य॒ नाम॒ग॒ह्य॑ञ्चदस्ति॑िजि॒ह्वादे॒वाना॑म॒मृत॑स्य॒नाभि॑ ।। ँ । व॒यन्नाम॒मत्र॑वामाघृ॒तस्या॒स्मिन्य॒ज्ञेधा॑रयामा॒नमो॑भिë ॥ उप॑त्र॒ह्मावृ॑ण॒वच्छ॒स्यमा॑न॒ञ्चतु॑÷शृङ्गगेवमीद्वौऽय॒तत् ।। ।। ६ ।। च॒त्वारि॒वृ॒त्र्यो॑ऽअस्य॒पादा॒द्वेशी॒र्षे स॒प्तहस्ता॑सोऽअस्य ॥ त्रधः॑व॒द्धोवृ॑ष॒भो रो॑रवीतिम॒होदे॒वोमत्या॒ २ऽआविवेश ।। १७ ।। त्रिघाहितम्प॒णिभि॑र्य॒ह्यमा॑न॒ङ्गवि॑दे॒वासो॑ घृ॒तमन्व॑विन्दन् ।। इन्द्रा॒ऽएक॒ङ्गा॑मू॒र्य॒ऽएक॑ञ्जजान॒मे॒नादेक॑स्व॒धया॒निष्ट॑नक्षुढं । ॥ ए॒ताऽभ॑र्प॑न्ति॒ह्वया॑त्समुद्राच्छ॒तव॑जारपुणा॒नाव॒चक्षै । घृ॒तस्य॒धारा॑ऽअ॒भिचकशमिहि॑र॒ण्ययो॑वेत॒ सोमध्य॑ऽआसाम् ॥ ॥ स॒म्म्यक्स्र॑वन्तिस॒रसो॒नधेना॑ऽअ॒न्तहृ॒दामन॑सापू॒यमा॑ना ।। तेऽ अ॑ष॑न्त्यू र्म्मयो॑ घृ॒तस्य॑ मृ॒गाऽश्वक्षिप॒णोरीष॑माणा ॥ ॥ सिन्धविप्या॑ध्व॒नेश॑ध॒नास॒वाति॑प्पमय ं पतयन्ति य॒ह्वा ? ।। घृ॒तस्य॒धारा॑ऽअरु॒षोनवा॒जीकाष्ठभि॒न्दन्नूम्ममि॒पव॑मान ॥ १ ॥ अ॒भिप्रव॑न्त॒सम॑नेव॒योषा॑Ćकल्ल्या॒ण्य॒ Ćस्म्मय॑मानासो
१ दकल्पद्रुमहोमपरिच्छेदे – केचित्तिष्ठन् पूर्णाहुतिमाचरन्ति तन्निर्मूलम् ॥ परशुराममहारुद्रप्रयोगे - होमो मौ द्विविधः प्रोक्तः श्रौतःस्मार्तथ होतृभिः ॥ श्रौतो यजतिसंज्ञोऽसौ स्मार्तो जुहोतिसंज्ञकः ॥ तिष्ठता हूयते यत्र याज्यया चानुवोक्र्यया । वषट्कारप्रदानेन स श्रौतः परिकीर्तितः । यत्र होत्रोपविष्टेन स्वाहाकारेण हूयते । स स्मार्त इति विज्ञेयः पूर्णाहुत्यादि कर्मसु ॥ केचिदुत्थाय कुर्वन्ति कात्यायनमतं न तत् । तस्मादध्वर्युणा कार्यो पूर्णासीनेन सवर्दा ॥ २ कल्पद्रुमे तथा खण्डदीक्षितमहारुदपद्धती तु त्यृचा एव पूर्णाहुतिः ॥ अन्येषां मन्त्राणामपि विकल्पेनैव पूर्णाहुतिः प्रोक्ता यथा-सप्तते अग्नइति मन्त्रेण वा ॥ अत्र इदमप्रये सप्तवत इति त्यागः ॥ मूर्धानन्दिव इत्यनेन वा इदमग्नये वैश्वानरायेति त्यागः ॥ समुद्रादूर्मिरितित्र्य चेनवा ॥ पुनस्त्वेति वा पूर्णा दवत्यनया वा ॥ त्रयाणामिदममय इति त्यागः ॥ केचन विकल्प विहाय सर्वैरपि मन्त्रैः पूर्णाहुतिहोमं कुर्वन्ति तदेतत्करणं मन्त्राणां विकल्पानुगमात् समुच्चये च प्रमाणाभोबात् चिन्त्यमिति कल्पद्रुमकाराः ॥
For Private and Personal Use Only