________________
Shri Mahavir Jain Aradhana Kendra
ग्रहशान्ति ० 119 11
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कलशं स्थापयाम्यहम् || कलशे जळपुरणम्-अँवरु॑ण॒स्यो॒त्तम्भ॑न॒मसि॒वरु॑ण॒स्यस्वम्म॒सज्जैनीस्त्वरु॑ण॒स्यऽऋत॒सद॑न्य॑स॒व्वरु॑ण॒स्यऽऋत॒सद॑नमस॒वरु॑णस्यऽऋत॒सद॑न॒मासी॑द ॥ ॐ ॥ जीवनं सर्वजीवानां पावनं पावनात्मनाम् । बीजं सर्वोषधीनां च तज्जलं पूरयाम्यहम् ।। गन्धप्रक्षेपः- ॐवाङ्गन्ध॒र्वाऽअ॑वन॒स्त्वामिन्द॒स्त्वाम्बृह॒स्पति॑ ॥ त्वामो॑षधे॒ सोमो॒राजा॑वि॒द्वान्यक्ष्मा॑दमुच्यत || १ || श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् । विलेपनं सुगन्धाय कलशे संक्षिपाम्यहम् ॥ धान्यप्रक्षेपः - अँधान्यमसिधिनुहिदे॒वान्प्रा॒णाय॑त्त्वोदा॒नाय॑त्वा व्या॒नाय॑त्वा ॥ ग्ग्र्घामनु॒ष्वसि॑ति॒मायु॑षेधान्दे॒वाव॑ सवि॒ताहिर॑ण्यपाणि॒ पति॑गृभ्णा॒त्वच्छि॑िद्रेणपा॒णिना॒ चक्षु॑षेत्वाम॒हना॒म्पयो॑सि ॥ ॥ धान्यौषधी मनुष्याणां जीवनं परमं स्मृतम् । क्षिप्तं यत्कार्यसंभूतं कलशे प्रक्षिपाम्यहम् ॥ सर्वौषधीप्रक्षेपः- ॐाऽओष॑धा॒ पूर्वा॑जा॒ता - दे॒वेभ्य॑स्त्रियुगम्पु॒रा || मनै॒नुव॒भ्रुणा॑म॒ह॒दृश॒तन्धामा॑नि स॒प्तच॑ । प । सर्वोषध्यः सुगन्धाढ्या दिव्य वृष्टिसमुद्भवाः । कळशाप्यायनकरा औषधीः संक्षिपाम्यहम् ॥ दूर्वाक्षेपः- ॐकाण्डत्काण्डात्प्र॒रोह॑न्ता॒परु॑ष॒ëपरुष॒स्परि॑ ॥ ए॒वाना॑वे॒प्त॑नु॒स॒हस्रेणश॒तेन॑च ॥ ॥ ॥ दुर्वे ह्यमृतसंपन्ने शतमूले शताङ्कुरे । शतं मे हर पापानि शतमायुर्विवर्द्धिनी । पञ्चपल्लवमक्षेपः- ॐअश्व॒त्थेयो॑नि॒षद॑न॒म्प॒र्णेबॊधस॒तिष्कृता ॥ गोभाजइत्किला॑सथ॒यत्स॒नव॑थ॒ पूरु॑षम् ॥ २ ॥ यज्ञियवृक्षसंभूतान्पल्लवान्स र साञ्छुभान् । अलंकाराय पञ्चैतान्कलशे संक्षिपाम्यहम् ॥ सप्तमृद्व्रक्षेपः – स्यो॒ना पृथिविनोभवान॒स॒रा॑नि॒वेश॑नी ॥ यच्छन॒ शर्म॑स॒प्प्रथा॑ ॥ ॥ अश्वस्थानाद्गजस्थानाद्वल्मीकात्संगमाद्धदात् । राज्यस्थानाच्च गोष्टाच्च मृत्स्नां वै कलशे क्षिपे ॥ फलप्रक्षेपः- ॐ फलिनीघा॒ऽअ॑प॒लाऽअ॑पुष्ष्णायाश्च॑ । पुष्पण ं ॥ बृह॒स्पति॑प्रमृता॒स्तानो॑ मुञ्चन्त्वह॑स ं ॥ ३ ॥ पूगीफलमिदं दिव्यं पवित्रं पापनाशनम् । पुत्रपौत्रादि फलदं कलशे प्रक्षिपाम्यहम् ॥ पञ्चरत्नप्रक्षेपः — ॐपरिवार्जपति कवि र निर्हृन्यान्य॑क्रमीत् ॥ दध॒द्रत्ना॑निदा॒शुषे॑ ॥ २ ॥ कनकं कुलिशं नीलं पद्मरागं च मौ१ कुष्ठं मांसी हरिद्वे द्वे मुरा शैलेयचन्दनम् । वचा चम्पकमुस्तं च सर्वोषध्या दशस्मृताः ॥ २॥ अश्वत्थोदुम्बरप्लक्षचूतन्यग्रोधपल्लवाः ॥३॥ *नके कुलिशं नीलं पद्मरागं च मौक्तिकम् । अलाभे सर्वरत्नानां हम सर्वत्र योजयेत् ॥
For Private and Personal Use Only
पुण्यादवा चनप्र०
॥ ७ ॥