Page #1
--------------------------------------------------------------------------
________________ KAVYAMALA. 56. THE NEMINIRVANA OF VAGBHATA. EDITED BY PANDIT SIVADATTA Head Panait and Superintendent, Sanskrit Department, Oriental College, Lahore. AND KASINATH PANDURANG PARAB Second Editios. PUBLISHED BY PANDURANG JAWAJI, PROPRIETOR 'NIRNAYA SAGAR' PRESS, BOMBAY 1936.
Page #2
--------------------------------------------------------------------------
________________ [ All rights reserved by the publisher. ] Publisher:-Pandurang Jawaji, i 'Nirnaya-sagar' Press, Printer:-Ramchandra Yesu Shedge, S 26-28,Kolbhat Street, Bombay.
Page #3
--------------------------------------------------------------------------
________________ काव्यमाला 56. -0 महाकविश्रीमद्वाग्भट विरचितं नेमिनिर्वाणम् । जयपुरमहाराजाश्रितमहामहोपाध्यायपण्डितदुर्गाप्रसाददारककेदारनाथकृपाङ्गीकृतशोधनकर्मणा शिवदत्तशर्मणा, मुम्बापुरवासिपरबोपाह्वपाण्डुरङ्गात्मजकाशी नाथशर्मणा च संशोधितम् । द्वितीयावृत्तिः । तच्च मुम्बय्यां पाण्डुरङ्ग जावजी इत्येतैः, स्वीये निर्णयसागराख्यमुद्रणालये मुद्रयित्वा प्राकाश्यं नीतम् । शकाब्दाः 1858, सनाब्दाः 1936.
Page #4
--------------------------------------------------------------------------
________________ (अस्य प्रन्यस्य पुनर्मुद्रणादिविषये सर्वथा निर्णयसागरमुद्रायत्रालयाधिपते. रेवाधिकार्ः|)
Page #5
--------------------------------------------------------------------------
________________ काव्यमाला । महाकविश्रीमद्वाग्भट विरचितं नेमिनिर्वाणम् । चिमुऐ प्रथमः सर्गः । श्रीनाभिसूनोः पदपद्मयुग्मनखाः सुखानि प्रथयन्तु ते वः । सेमं नमन्नाकिशिरः किरीटसंघट्टविस्रस्तमणीयितं यैः ॥ 1 ॥ निःशेषविद्येश्वरमाश्रयामि तं बुद्धिहेतोरजितं जिनेन्द्रम् । अवादि सर्वानुपधातवृत्त्या येनागमः संगमितस्थितार्थः ॥ 2 ॥ आदित्यचक्रेण कृतैककालप्रदक्षिणप्रक्रमणेन भक्त्या । लुप्तेव नालोक्यतं यस्य कायच्छाया स वः पातु जिनस्तृतीयः ॥ 3 ॥ श्रेयांसि दिश्यादभिनन्दनो वः स सर्वदा यस्य दृढव्रतस्य । व्यर्थीभवन्ती हृदि पुष्पबाणबाणावलिर्मुक्तिवरखगासीत् ॥ 4 ॥ अपारसंसारसमुद्रनावं देयाद्दयालुः सुमतिर्मतिं नः । नित्यप्रियायोगकृते यदन्ते तपस्यतीवाविरतं रथाङ्गः ॥ 5 ॥ पद्मासनस्थः स्फुटपद्मनेत्रः पद्मारुण श्रीर्वृतपद्मलक्ष्मा । पद्मप्रभो नः प्रभवेऽस्तु नित्यं पद्माप्रदानोद्यतपाणिपद्मः ॥ 6 ॥ 1. अयं च श्रीमान्वाग्भटमहाकविः कदा कतमन्महीमण्डलं मण्डयामास - इति गवेषणायां वाग्भटालंकारे आदियमकाद्युदाहरणेषु 'कान्तारभूमौ -' ( 6 / 46) इत्यादिप्रकृतकाव्यस्थपद्यानां संगृहीतत्वेन वाग्भटालंकारकर्तृवाग्भटतोऽस्य वाग्मटस्य प्राचीनत्वमैक्यं वा कल्पनीयम्. आये जन्मभूमिसमयानिश्वयः अन्ये वाटालकारभूमिकातो निर्णेयः. 2. सममेककालम्
Page #6
--------------------------------------------------------------------------
________________ काव्य्माला। खस्ति क्रियात्खस्तिकलाञ्छनो नः स्तम्भायमानोरुभुजः सुपार्श्वः । विडम्बयामास विलासवेश्मश्रियं सदा यः करुणातरुण्याः ॥ 7 ॥ चन्द्रप्रभाय प्रभवे त्रिसंध्यं तस्मै नमो विस्मयनीयभासे । यत्पादपद्मौ सविधस्थितेऽपि चन्द्रे विनिद्राद्भुतकान्तियुक्तौ ॥ 8 ॥ भरिप्रभानिर्जितपुष्पदन्तः करायतिन्यकृतपुष्पदन्तः । त्रिकालसेवागतपुष्पदन्तः श्रेयांसि नो यच्छतु पुष्पदन्तः ॥ 9 ॥ मूर्धा मुहुश्चम्बितभूतलेन तं शीतलं देवमहं नमामि । यस्मिन्मनोवर्तिनि सर्वतोऽसौ निवर्तते दुर्गतिदुःखतापः ॥ 10 ॥ सुवर्णवर्णधुतिरस्तु भूत्यै श्रेयान्विभुर्वो विनताप्रसूतः । उच्चस्तरां यः सुंगति ददानो विष्णोः सदानन्दयति म चेतः । / 11 ॥ श्रीवासुपूज्यः सं जपारुणो वः श्रेयः क्रियावादशतीर्थनाथः । सद्वृत्तमुक्तावलिमध्यवर्ती यः पद्मरागश्रियमादधाति । / 12 / / वन्दामहे पादेसरोजयुग्ममन्तः कृपालोविमलस्य तस्य । यश्चापषष्टया कलितात्यष्टिस्तथापि पार्थस्थितकोलराजः ॥ 13 ॥ ज्योतिर्गणैः संततसेव्यमानमनन्तमाकाशमिव स्तवीमि । सूर्यायते यत्र विभावितानं निशाकरत्याननमण्डलं च ॥ 14 ॥ तं धर्मनामानमहं महेशं भक्त्या भवच्छेदकरं स्मरामि । यः सुव्रताभानुसुतत्वमुच्चैरृतप्रभाभ्यां वदतीव देवः ॥ 15 ॥ शान्ति स क शान्तिजिनः करोतु विभ्राजमानो मृगलाञ्छनेन । ... 1. 'पुष्पदन्तौ पुष्पवन्तावेकोक्त्या शशिभास्करौ' इति हैमः. 2. 'पुष्पदन्तस्तु द्रिआग्रे जिनमेदे गणान्तरे' इति हैमः. 3. 'शीतलः शिशिरेऽहति' इति हैम:. 4. श्रेयसस्तीर्थकरस्य माता विनता' इति टिप्पणी. 5. 'विमलोऽईति निर्मले इति हैमः. 6. 'अनन्तस्तीर्थकृद्भिदि । विष्णौ शेषे' इति हैमः:
Page #7
--------------------------------------------------------------------------
________________ 1 सर्गः] नेमिनिर्वाणम् । शशीव विश्वप्रमदैकहेतुर्यः पापचक्रव्यथको बभूव ॥ 16 ॥ देव्याः श्रियो यस्तनयः प्रसिद्धः श्रीकुन्थुरत्यद्भुतरूपमूर्तिः । विगाहमानोऽपि मनांसि नासीत्कस्यापि तापाय स वः पुनातु ॥ 17 ॥ अराय तस्मै विजितस्मराय नित्यं नमः कर्मविमुक्तिहेतोः । यः श्रीसुमित्रातनयोऽपि भूत्वा रामानुरक्तो न बभूव चित्रन् ॥ 18 ॥ तपःकुठारक्षतकर्मवल्लिमल्लिर्जिनो वः श्रियमातनोतु । कुरोः सुतस्यापि न यस्य जातं दुःशासनत्वं भुवनेश्वरस्य । आते मतिं श्रीमुनिसुव्रताख्यस्त्रिकालविद्वो विदधातु तुष्टः । / अन्तर्निरुध्यान्न पयःप्रचारं येनात्मदुर्गादरिचक्रमस्तम् ॥ 2 ममामि भत्त्या नमिनामधेयं स्र्व्ज्ञ्य्म्ज्ञ्यान्त्मोनिवृत्त्यै। . खिन्नो भवाध्वभ्रमणेन नूनं यो योगनिद्रामभजजिनेन्द्रः । / श्रीनेमिनाथस्य जयन्ति कान्तास्ताः कान्तयो यामुनवीचिक: धर्मोपदेशे दशनप्रभाभिः फेनायितं यत्र विसारिणीभिः ॥ ॥ श्रीपार्श्वनाथः स जयत्यजनं य्स्मिन्न्नेकान्त्विधायिहेतौं। खनिग्रहव्यग्रतया स्थितानामेकान्तमन्तन सुखं परेषाम् ॥ 23 ॥ श्रीवीरनाथाय नमः प्रकाममनन्तवीर्यातिशयाय तस्मै । अन्तःस्थमेकानपरिग्रहो यः कामादिचक्र युगपजिगायं ॥ 24 ॥ सा भारती वो विभवाय भूयाद्यदल्लकींगीतरसैन लक्ष्मीः । कराग्रपूते कमले वसन्ती सहानवस्थावतभङ्गमागात् ॥ 25 ॥ - एकः प्रकृत्यां जगतोऽनुकूलः प्रकाशमन्यः प्रतिकूल एवं । अतः सतोऽनाप्यसतोऽनुवृत्तौ विशेषशाली भवति प्रयत्नः । / 26 ॥ 1. पापसमूहस्य, पापिचक्रवाकानां वा. 2. सुमित्रा दशरथपनी, अरतीर्थंकरमाता च. 3. रामो दाशरथिः, रामा अबलाः. -
Page #8
--------------------------------------------------------------------------
________________ काव्यमाला । गुणप्रतीतिः सुजनाजनस्य दोषेष्ववज्ञा खलजल्पितेषु । / अतो ध्रुवं नेह मम प्रबन्धे प्रभूतदोषेऽप्ययशोवकाशः ॥ 27 ॥ रम्याः सुराष्ट्राभिषया प्रसिद्धा दिवो निवेशा इव सन्ति deshaaH। तिलोत्तमा यत्र कृषिः सुकेशी स्त्री मञ्जुघोषा च किल प्रकृत्या ॥ 28 ॥ गोमण्डलैर्दिमुखविप्रकीर्णै हारहारप्रतिमैः समन्तात् । देशान्तराणां विभवेन दृप्ता येऽवज्ञया हासमिवोद्वहन्ति ॥ 29 ॥ वपुर्वनाली हरितोत्तरीयमुल्लासिसत्पत्रलतं वहन्त्याः । यत्रावनेर्विभ्रमदर्पणत्वं सरांसि बिभ्रत्यमलोदकानि ॥ 30 ॥ चक्षुः पराभूतमिवात्तखेदं संभूय संप्राप्तमुपद्रवाय । निरुन्धते गीतगुणेन गोप्यः क्षेत्रेषु यत्रानिशमेणयूथम् ॥ 31 ॥ यत्रार्जुनीभिस्तुहिनार्जुनामिरध्यासिताः शाद्वलभूमिभागोः । धना नमस्तः पतिताः कथंचित्समं बलाकाभिरिवावभान्ति ॥ 32 ॥ विराजमानामृषभाभिरामैआमैर्गरीयो गुणसंनिवेशाम् । सरखतीसंनिधिभाजमुवीं ये सर्वतो घोषवतीं वहन्ति । / 33 / / देशवर्णनम् । तत्र प्रसिद्धास्ति विचित्रहा रम्या पुरी द्वारवतीति नाना । पर्यन्तविस्तारिविशालशालच्छायाछवियत्परिखापयोधिः ॥ 34 ॥ विलोलकल्लोलकरप्रहारैर्वारिणैर्घातनिपातिदन्तैः । यद्वप्रमुच्छेत्तुमजातशक्तिः फेनैर्विलक्षो हसतीव सिन्धुः ॥ 35 ॥ . राधाव्यधाभ्यासपरेण यस्यामासाद्य तत्कार्मुककर्म दाक्ष्यम् । मनोभुवा विश्वमनांसि मन्ये नीतानि लोलान्यपि लक्ष्यभावम् ॥ 36 परिस्कुरन्मण्डलपुण्डरीकच्छायापनीतातपसंप्रयोगैः । या राजहंसैरुपसेव्यमाना राजीविनीवाम्बुनिधौ रराज ॥ 37 ॥
Page #9
--------------------------------------------------------------------------
________________ 1 सर्गः] नेमिनिर्वाणम् । एवंविधां तां निजराजधानी निर्मापयामीति कुतूहलेन । छायाछलादच्छजले पयोधौ प्रचेतसा या लिखितेव रेजे ॥ 38 ॥ चक्रायमाणैर्मणिकर्णपूरैः पाशप्रकाशैरतिहारहौरैः । श्रूभिश्च चापाकृतिभिर्विरेजुः कामास्त्रशाला इव यत्र बालाः ॥ 39 ॥ यत्राङ्गनागानवितीर्णकर्णैरनारतं केलिकुरंगयुग्मैः । न खैरकान्तारविहारहेलावियोगदुःखानि विभावितानि ॥ 40 ॥ प्राची परित्यज्य नवानुरागामुपेयिवानिन्दुरुदारकान्तिः । उच्चैस्तनी रत्ननिवासभूमिं कान्तां समाश्लिष्यति यत्र नक्तम् ॥ 41 ॥ प्रकोपकम्पायरबन्धुराभ्यो भयं वधूभ्यस्तरुणेषु यस्याम् । .. कर्पूरकालेयकसौरभाणां प्रभञ्जनः पौरगृहेषु चौरः ॥ 42 ॥ उत्तुङ्गशृङ्गोत्करकेशरिभ्यो मागाद्भयं नक्तमयं मृगो मे । इतीव यत्र स्फटिकाश्मशालाकरैर्मृगाकः स्थगयांबभूव ॥ 43 ॥ विलोकयन्यत्र कुतूहलेन लीलावतीनां मुखपङ्कजानि । जज्ञे स्मरः सेयेर्तिप्र्युक्त्क्र्न्नोत्प्लाघात्सुख्ण् चिरेण ॥ 44 ॥ सुगन्धिनः संनिहिता मुखस्य मिताता विच्छुरिता वधूनाम् । भृङ्गा बभुर्यत्र भृशं प्रसूनसंक्रान्तरेणूत्करकर्बुरा वा ॥ 15 ॥ उदन्वता नित्यविलोलवीची करोपदिष्टाभिनयक्रियेव । प्रासादचूलानिहितैश्चलद्भिर्ननर्त या केतुभुजैरजस्रम् ॥ 46 ॥ यद्धप्रभित्तिः शरदभ्रशुभ्रा भूयश्चकाशे जलधेः सकाशे । समुच्छलद्भिर्विपुलैस्तरङ्गरुन्मीलितेव स्फुटफेनराजिः ॥ 17 ॥ मूर्त्यन्तरेण प्रतिबिम्बनाम्ना रत्नाकरं या खयमाविवेश । भाखन्ति भूयांसि च तादृशानि रत्नानि नो चेत्कथमन्यथास्याम् ॥ 18 ॥ रेजे दलच्चम्पकचारुभासां यत्राङ्गनानां तनुरोमराजिः ।
Page #10
--------------------------------------------------------------------------
________________ / काव्य्माल्। शलाकयोन्मीलयतो विधातुर्मुखाच्युतेवाञ्जनवारिरेखा ॥ 19 ॥ .. आबद्धनानामणितान्कणद्भिर्विहंगमैः सक्ततरङ्गबाहुन् । शिरोगृहावत्र नदीनदीनसङ्गानपश्यन्मिथुनानि हर्षात् ॥ 50 ॥ दुष्कर्मनिर्माणनियोगदक्षं मृगेक्षणानां च नृणां च नक्तम् । निर्वासयामास निवासरत्नप्रभोद्गमैर्या बहिरन्धकारम् ॥ 51 ॥ सुभ्रूयुगं चञ्चलनेत्रवाहं यस्यां स्फुरत्कुण्डलचारुचक्रम् । आरुह्य जातस्त्रिजगद्विजेता वधूमुखस्यन्दनमजन्मा ॥ 52 / / . . मनो मनोभूरपि मानपात्रं यत्राङ्गनानां मदनो बबाधे । भवन्ति यद्वा मधुबद्धरागाः कृतोपकारेऽपि विकारवन्तः ॥ 53 ॥ घनश्रमं मूर्धजधूपधूमस्तोमेषु यस्यां गृहबर्हिणानाम् । अम्भश्युतश्चन्द्रकरैर्निशायां चन्द्राश्ममय्यः सुषुवुः प्र्न्नाल्य्ः॥54॥ यत्रेन्दुपादैः सुरमन्दिरेषु लुप्तेषु शुद्धस्फटिकेषु नक्तम् । चक्रे स्फुटं हाटककुम्भकोटिर्नभस्तलाम्भोरुहकोशशङ्काम् ॥ 55 ॥ निशासु शय्यापरिवर्तलुप्ता कपोलपाली मृगनाभिशोमा । अलुप्तवत्कुण्डलनीलरत्नप्रभाभिराभासत यद्वधूनाम् ॥ 56 ॥ यमैकवृत्तेधनवाहनस्य प्रचेतसो यत्र धनेश्वरस्य । व्याजेन जाने जयिनो जनस्य वास्तव्यतां नित्यमगुर्दिगीशाः ॥ 57 ॥ भविष्यतस्तीर्थकरस्य नेमेनिमित्तमत्यन्तमनोहरश्रीः । कृतिः सुराणां ससुरेश्वराणां या प्राप सौरीति ततः प्रसिद्धिम् ॥ 58 ॥ 1. शोभनं भ्रयुगं यत्र, शोभने ध्रुवौ युगं यत्र । चञ्चले नेत्रे वहतीति, चञ्चलनेत्रे एव वाहावश्वौ यत्र । स्फुरतोः कुण्डलयोश्चारु चक्रं यत्र, स्फुरन्ती कुण्डले एव चारुणी चके यत्र. 2. अहिंसादियमपरस्य, यम इत्येका मुख्या वृत्तिः शकिर्यत्र । प्रभूतयानस्य, मेघवाहनस्येन्द्रस्य । प्रकृष्टचित्तस्य, वरुणस्य । धनेश्वरस्य, कुबेरस्य.
Page #11
--------------------------------------------------------------------------
________________ 1 सर्गः] नेमिनिर्वाणम् । सदनरत्नाकरचारुकाची महीमिवान्यां यदुवंशवन्यः । अपालयत्तां विजयाभिधानं नृपः समुद्रोपपदं दधानः ॥ 59 ॥ . झलझलदिग्गजकर्णकीर्णैर्वातैरिवाशासु सदा prdiitH। यस्यारिभूभृद्वनवंशदाहे प्रतापवह्निः पटुतां बभार ॥ 60 ॥ .... य्द्र्ध्च्न्द्राप्चितोत्त्माझेरुद्न्न्द्द्दोस्तान्न्द्द्व्माद्धान्ः। .. विद्वेषिभिर्दत्तशिवाप्रमोदैः कैः कैर्न दधे युधि रुद्रभावः ॥ 61 ॥ यस्मिन्भुवो भर्तरि सत्यसंधे त्रयी गतिभूमिभृतां बभूव । तत्पादसेवा मरणं रणे वा कचिन्निवासो विपुले वने वा ॥ 62. ॥ द्वे कौतुके हन्त यदातपत्रच्छायातलस्थायिनि भूतलेऽस्मिन् । संतापमापद्यदसाधुवर्गों यदृष्टिरप्यस्खलिता बभूव ॥ 63 ॥ होलापदूरीकृतकोपलज्जाः स्न्नाभिमानास्त्न्व्प्र्भावाः॥ मन्त्रप्रयोगादबलाः सहेलं येनाक्रियन्त प्रतिपक्षभूपाः ॥ 64 ॥ यस्मिञ्जगज्जेतरि याचकेभ्यो प्रामाननन्तान्वितरत्यजस्रम् । स्पर्धानुबन्धादिव भूरिदेशत्यागं वितेने यदरातिवर्गः ॥ 65 ॥ न व्यञ्जनत्वे परवर्णयुक्तिरासीन वाञ्छत्कातः प्र्तीम्ः। .. यद्वैरिनारीनयनारबिन्देष्वसंधिकार्य प्रकटीबभूव ॥ 66 ॥ श्रोतुं यशः कान्तमशक्नुवन्तद्वैरिणो ये युधि मृत्युमीयुः । तैः कष्टमश्रावि वधः ख एव दिव्यानाभिर्दिवि गीयमानः ॥ 67 ॥ 1. समुद्रविजयाभिधानम्. 2. बाणकर्तितम् , चन्द्रभूषितं वा। शिवा . गाली, पार्वती वा । रौद्ररूपम्, शिवत्वं त्र. 3. 'हा' इत्यालापेन दूरीकृते.कोपलज्जे यैस्ते, हालया मद्येनापदूरीकृते कोपलज्जे याभिस्ताः । सनोऽभिमानो येषां ते अत एवास्तो नवः प्रभावो येषां ते, सुन्दरनाभेर्मानेनास्तो नवानां यूनां प्रभावो धैर्यरूपो याभिस्ताः । यद्वा-सन्नोऽभिमान आ समन्तात्तनोचवं यासां ताः । यद्वा-सुन्दरो नाभिमानो यासां ताः, स्तनयोर्वप्रभाव उच्चता आसु ताः. ....
Page #12
--------------------------------------------------------------------------
________________ काव्यमाला । शून्ये यदीयारिपुरे पुरारेर्धाम्नः पुरोवाहमवेत्य सत्यम् । उत्कर्णिताः संभृतहुंकृताश्च जिह्वाञ्चलैरुल्लिलिहुश्चमर्यः ॥ 68 ॥ आहारदानान्यखिलानि यच्छन्नजायताक्षीरकृतार्थितार्थी । यो दीनवत्वे सुरलोकभक्तः को बुध्यते राजगतिं विचित्राम् ॥ 69 ॥ उरःप्रहारत्रुटितोरुहारमुक्ताफलैर्वैरिविलासिनीनाम् । पेते क्षितौ यन्नवकीर्तिवल्ली बीजैरिवाप्लवपक्किलायाम् ॥ 70 ॥ वसुंधरां धारयतः खधर्मे यस्योरुदोश्चण्डिममण्डनस्य । कलौ कदाचिन्न किलाभिमुख्यं भेजे दुराचार इवारिवर्गः ॥ 71 ॥ न केवलं यत्पदपीठसङ्गादानम्रचूडामणयो नृपाणाम् । भूरी (1) बभारानतभूमिगोलदोलापि तैर्व्यालपतेश्च धृष्टाः ॥ 72 ॥ अथात्मजं श्रीवसुदेवनाम्नः खभ्रातुरत्यद्भुतभक्तिभाजः । निवेशयामास स यौवराज्ये गोविन्दमानन्दितदेववृन्दम् ॥ 73 ॥ समुच्छलत्कज्जल कोमलश्रीस्तत्कालजन्मा यमुनाप्रवाहम् । चिच्छेद यो दीप इव प्रभावांस्तमः समूहं सुदशोपगूढः ॥ 74 ॥ कथं यथावन्ननु चक्रपाणेर्निरुच्यते तस्य चरित्रमत्र । वधोद्यतायाः किल पूतनाया यः पीतरक्तोऽपि बभूव कालः ॥ 75 ॥ प्रकोपतः कण्टकितप्रकीर्णरत्नप्रभाकेशरभासुरास्यम् । यः केलिनीलोत्पलवत्कलिन्दकन्याहृदात्कालियमाचकर्ष ॥ 76 ॥ विध्वस्तबन्धं त्रुटिताङ्गसंधिं दलद्विशालाक्षमुदस्तपादम् । यथा शिशुत्वे शकटं तथा यश्चाणूरमल्लं दलयांचकार ॥ 77 ॥ रम्यां जनानन्दकरीं दधानः श्रियं सदा सौरभसं प्रपन्नः । 1. 'न क्षीरेण पायसेन' इति विरोधः, 'अक्ष्णः प्रेरणेन' इति परिहारः. 2. दानित्वे, दनुजत्वे. 3. वर्णपरत्वेन विरोधः, अन्यार्थत्वेन परिहारः,
Page #13
--------------------------------------------------------------------------
________________ 1 सर्गः] नेमिनिर्वाणम् । उन्मूलयन्यस्तरुयुग्ममुच्चैर्महाबलत्वं जगति प्रपेदे ॥ 78 ॥ . govardhanobhRiti येन दोर्ध्यामभ्युद्धृते भूत्ल्माप्त्न्त्य्ः। / आरोहणार्थ स्फटिकावनद्धसोपानशोभा सरितो वितेनुः ॥ 79 ॥ रक्तेन लिप्तः करवज्रपातवान्तेन यः केशिकिशोरकस्य । दावामिधूमः स मया महीन्ध्रज्वालाभिराश्लिष्ट इवावभासे ॥ 80 ॥ यशोदयानन्दसमीहयालं प्रवर्धितात्मा विदधद्विभूतिम् । रणे च दाने च विशालशक्तिनिष्कं सतां यः प्रथयांचकार ॥ 81 ॥ .. तेनाथ निर्मथितदानवनाथधाम्ना shriimaaNllghuukRtmhiitlbhuuribhaarH| राजा समुद्रविजयः सुतलाभहेतोः ___ किं तन्न यद्तमसौ चिरमाचचार ॥ 82 ॥ द्विरदकरजलाद्वारमाचारनम्र क्षितिपललितहारस्वस्तिकैः खस्तियुक्तम् । तरलतनयशून्यप्राङ्गणं वीक्षमाणो भवनमवनिनाथः काननं सोऽथ मेने ॥ 83 ॥ - इति श्रीनेमिनिर्वाणे वाग्भटविरचिते महाकाव्ये पुत्रचिन्ताभिधानो नाम. प्रथमः srgH। dvitIyaH srgH| अथैकदा सदसि दिगन्तरागतैरुपासितः क्स्सितिप्तिभिर्म्हीप्तिः॥ नभस्तलादवनितलानुसारिणीः सुराजनाः स किल ददर्श विस्मित्ः॥1॥ निरम्बुदे. नभसि नु विद्युतः क्वचिन्नु तारकाः प्रकटितकान्तयो दिवा । सविस्मयैरिति नितरां जनैर्मुहुर्विलोकिताः पथि पथि बद्धमण्डलैः ॥ 2 ॥
Page #14
--------------------------------------------------------------------------
________________ काव्य्माला। वितन्वतीर्वियति विराजिमिर्मुखैविभावरी विभुनिकुरुम्बडम्बरम् । विवृण्वतीरिव मणिकिङ्किणीरवं स्मरद्विपं सहचरमात्मनः स्फुटम् ॥ 3 ॥ surdrumprsvsmuuhshekhraannyupryuprylivlyairvisrpibhiH| परिस्फुरन्मरकतरत्ननिर्मितैर्विराजिता इव नवधर्मवारणैः ॥ 4 ॥ समन्मथं प्रथितभुजावलम्बनैर्दिनेश्वरैः खयमिव रत्नकङ्कणैः । मुखप्रभापटलजलभ्रमायितैः कृतश्रियः कनकमयैश्च कुण्डलैः ॥ 5 ॥ कुचस्थलीनिबिडनितम्बमण्डलीभरादिव त्वरितमधश्चरिष्णवः । / विभूतिभिर्विरचितविस्मयां तदा] क्षणेन ताः क्षितिपसभामवातरन् ॥ 6 ॥ उपेत्य च क्षितिपसमीपमुज्ज्वलद्विजप्रभापटपिहितक्षताधरा । . समुद्यतैः कियदपि दक्षिणैः करैर्जयेति ताः सममुदचीचरन्वचः । / 7 ॥ महीपतेरनुपमरूपसंपदा सविस्मया इव विनिमेषलोचनाः । सिषेविरे सरभसकिंकरार्पितान्यनुक्रमं कनकमयासनानि ताः ॥ 8 ॥ अथोच्चकैरमरमहीध्रकन्दरां निनादयन्हरिरिव रत्नसंसदम् । गभीरया गुरुरवनिर्भृतां गिरा नभश्चरीनिकरमसावभाषत ॥ 9 ॥ समीहया सह भवदिष्टसंपदा पुरंदरादभयमुपेयुषां सदा । नभःसदां न खलु नृपैः प्रयोजनं प्रतन्यते किमपि कदापि यद्यपि ॥ 10 ॥ विधीयतां किमिति तथापि जल्पते भवादृशे सदनमुपागते जने । प्रयोजनं खमिदमहो यदर्थ्यते निदेशनाधिगमनिमित्तमुत्तमः ॥ 11 ॥ नरेश्वरे गिरमिति गर्जिगौरवामुदीरयत्युदयपरम्परास्पदे । गरीयसी युवतिषु तासु जल्पितुं प्रचक्रमे कमलनिकेतवासिनी ॥ 12 ॥ न युज्यते नरवर वक्तुमीदृशं वचस्तव त्रिदशकलाशरीरिणः । महीपतिर्दशमुखदारणादिवो भयज्वरं किमु न जहार राघवः ॥ 13 ॥ दिवस्पतेर्विजययशःपताकिकां किलोवंशीमसुरवरेण केशिना ।
Page #15
--------------------------------------------------------------------------
________________ 2 सर्गः] नैमिनिर्वाणम् । 11 हृतां जवादपहृतदैत्यजीवितः पुरूरवाः किमु न समानयन्नृपः ॥ 14 ॥ बिभर्ति यः शिखरनिवेशसुस्थितां नभःसदां पदममरावतीं पुरीम् । सुराचलं कलयति तं वसुंधरा धृता सती नरपतिबाहुविक्रमैः ॥ 15 ॥ वसुंधराधिपतिममर्त्यजातितो विलक्षणं न खलु पुराविदो विदुः । अमानवैः कलिततनुः पराक्रमैर्विभिद्यते नरवपुषा स केवलम् ॥ 16 ॥ तमश्वये महति निमज्जतः सतो जनस्य सत्पथपरिदर्शनं दिशन् । दिगन्तरप्रथितरथाश्वसंचरः प्रभाकरो भवति नरेश्वरः स्फुटम् ॥ 17 ॥ दधद्धनुर्धनरवराजितं कृती कृतार्थयञ्जनमिह कामवृष्टिभिः । परिक्षतक्षितिघरपक्षसंततिः पुरंदरात्किमपि न हीयते नृपः ॥ 18 ॥ यदाज्ञया स्खलितमिदं न लङ्घते निजं निजं जगदवधिं कदाचन । तयोः समप्रकटितदण्डचण्डयोः किमन्तरं नरपतिधर्मराजयोः ॥ 19 ॥ निरागसाममृतसमानसंगमः कृतैनसां प्रकटितदाहडम्बरः । हुताशनः क्षणमधिवासितो यथा तथा नृपः सहजगुणेन वर्तते ॥ 20 ॥ चतुर्दिगस्खलितजवप्रचारिणं विना न यं प्रभवति जीवितुं जगत् । स भूपतिः कृतशुचिमित्र संगतिर्महाबलः कथय कथं न कथ्यते ॥ 21 ॥ वनीपकानभिलषितेन योजयन्ननेकधा विरचितकोशसंचयः । नराधिपः कथमिव नाभिधेयतां प्रपद्यते धनदधनेश संज्ञयोः ॥ 22 ॥ वचोऽथवा प्रकृतिवशादनुद्धतं महात्मनामलघुतरक्रियाकृते । महीरुहामिव कुसुमं महीयसे प्रकल्पते प्रतनु फलाय निश्चितम् ॥ 23 ॥ भवादृशामकुशविभावसद्मनामियं च मे चरितकथासु धृष्टता । तदस्मदागमननिमित्तमुत्तम क्षमाभृतामवहितमानसः शृणु ॥ 24 ॥ शेरद्दलव्यपगतपञ्चलक्षकाः समा ययुर्नमिजिनर । जतीर्थतः । 1. शरद्दन हायनार्धेन षण्मासेन.
Page #16
--------------------------------------------------------------------------
________________ ; काव्य्माला। इतः परं गतवति चार्धवत्सरे जिनान्तरं मुनिभिरितीरितं हरेः ॥ 25 ॥ शिवाभिधां दधति पवित्रविग्रहे परिग्रहेऽम्बुधिविजयस्य भूपतेः । जगत्रयप्रगुणितधर्ममङ्गलो भविष्यति प्रभुरिह नेमिरात्मजः ॥ 26 ॥ सुरेश्वरः स्मरणसमागतं ततः कृताञ्जलिं ज्ञ्मिम्मेखेल्या। / / शिवां नभःसरितमिवातिपावनीमुपासितुं तव महिषीं smaadisht॥27॥ इति क्षितेरधिपनिशान्तवर्तिनीं त्वदाज्ञया त्रिभुवननाथमातरम् । / निषेवितुं परिणतपुण्यसंहतिः समीहते हरिहयकिंकरीजनः ॥ 28 ॥ प्रजल्पितां जलरुहहर्म्यया गिरं निशम्य तां स तनयचिन्तयोज्झितः । प्रभुर्भुवः सपदि बभूव भासुरः प्रभापतिर्जलधरलेखया यथा ॥ 29 ॥ घनानभिप्रकटितरागयोगया प्रबाधितुं जिनवृजिनानि. संध्यया । सतीव्रतग्रहपरयेव संश्रितां नखप्रभापटलमिषेण पादयोः ॥ 30 ॥ .. दुरुद्वहस्तनयुगभारधारणश्रमागमादिव तनुमध्यदेशया । परिष्कृतामनुकृतकल्पशाखया प्रभावतस्तनुलतया पवित्रया ॥ 31 ॥ वितन्वतीमधरदलस्य तेजसा विसारिणा हसितरुचां चयेन च । कपोलयोर्मुगमदपत्रवल्लरी सपल्लवां सकुसुमसंगमामिव ॥ 32 ॥ नृपाज्ञया तदनु निशान्तमन्तरा प्रवेशिताः सविनयसौविदल्लकैः । विलोक्य ताममरचकोरचक्षुषः खचारुतामदपरिहारमावहन् ॥ 33 ॥ (कुलकम्) महीतलावतरणकारणे निजे निवेदिते प्रणतिविधानपूर्वकम् । नृपप्रियामतिमुदितामुपासितुं प्रचक्रमे सुरपुरसुन्दरीजनः । / 34 ॥ दधानया मरकतधर्मवारणं कयापि सा सकनकदण्डमाबभौ । .. स्थिराचिरद्युतिलतमब्दमण्डलं नमःश्रिया दिगिव दिवौकसां स्त्रिया 35 1. हरेरिन्द्रस्य. 2. समुद्रविजयस्य.
Page #17
--------------------------------------------------------------------------
________________ 2 सर्गः ] नेमिनिर्वाणम् । रणज्झणन्मणिमयकङ्कणोत्करैः करैरुदीरितजयजल्पितैरिव । उदक्षिपत्क्षितिपकलत्रपार्श्वयोः प्रकीर्णके मुहुरमराङ्गनाजनः ॥ 36 ॥ यदेव सा मनसि समीहितं दधे सुराङ्गनास्तदविदुरात्मशक्तितः । नृपप्रिया न कमपि तेन कर्मणां प्रवृत्तये वचनपरिश्रमं ययौ ॥ 37 ॥ जगत्रयीयुवतिषु देवि केवलं गरीयसी त्वमसि गुणैरनुत्तरैः । इमामिति प्रथितसदर्थगीतयो विकखरैर्जगुरथ काश्चन खैरैः ॥ 38 ॥ कृतास्पदं महति नितम्बमण्डले प्रियं कृता प्रियमिव नर्तितेक्षणा । मृगेक्षणा क्षणमथ कापि पाणिना पटीयसी पटहमताडयत्तराम् ॥ 39 ॥ स्फुटीभवन्नवरसनीरनिर्झरैरिवापरा विरचितलास्यविभ्रमा । अमिक्रियात्रुटदुरुहारनिर्गतैः सभाजनं मणिनिकरैरपूजयत् ॥ 40 ॥ कयापि वाग्विरचितचातुरीभृता समीरितान्युपचितरोमहर्षया । भवान्तरे कृतसुकृतानि शृण्वती मुमोच सा निजविभवेषु विस्मयम् ॥ 41 ॥ दधानया धृतनवरागमम्बरं विभावरीमिव ननु संध्यया शशी । कयापि तामभि मणिदर्पणो दधे प्रसाधनेक्षण विधये प्रतिक्षणम् ॥ 42 ॥ कृतादराः क्षितिपकलत्ररक्षणे करस्थितैरसिभिरमर्त्ययोषितः । मनोहृतो भृशमभजन्त भीमतां भुजंगमैर्मल्यरुहो लता इव ॥ 43 ॥ पेरिस्फुरद्रुचिरपरागहारिणीं खजं नवां सुकृतपरम्परामिव । सुराङ्गना नृपतिमृगीदृशो मुदे दिनं दिनं प्रति विततान काचन ॥ 44 ॥ सुधाभुजां युवतिभिरेवमादरादुपासिता समजनि सा सुरीतिभिः । गुणैर्युतं वपुरपदोषमीयुषी महाकवेरिव विमला सरखती ॥ 45 ॥ अथैकदा त्रिदशविलासिनीजनप्रवर्तिताद्भुतजिनधर्मसंकथा । 13 1. स्रक्पक्षे - द्वितीयान्तमेकं पदम् सुकृतपरम्परापक्षे - परिस्फुरद्रुचिः सुराङ्गना अपरागहारिणीं वैराग्यशोभिनीं सुकृतपरम्पराम्.
Page #18
--------------------------------------------------------------------------
________________ काव्य्माला। ददर्श सा सुखशयिता सती सती क्षफंपरिक्षयसमये क्र्मादिद्म्॥ 46 ॥ समुल्लसत्पृथुतरदानवारणं दिशां गजैः सह दंधतं शिवारणम् । कपोलयोः श्रवणकृतालिवारणं गृहाङ्गणस्थितममरेशवारणम् ॥ 17 ॥ समायतप्रकटितपुच्छनिर्भरं घनारवैर्मुखरितसर्वदिङ्मुखम् । चलाचलं सुरुचिरकाननश्रियं हिमक्षमाधरमिव सार्षभेश्वरम् ॥ 18 ॥ विपाटितद्विपपतिरक्तपाटलैर्नखाशैः कुटिलकठोरकोटिभिः । मनोहरं गुरुगिरिगहरे हरिं त्रिपत्रक तरुमिह कोरकोत्करैः ॥ 19 ॥ श्रियं दलज्जलरुहतल्पकल्पितस्थितिक्रियामिलितरजश्चयादिव । तडिल्लताललितशरीररोचिषं विभूषितां द्युतिभरभव्यभूषणैः ॥ 50 ॥ गुणाश्रयाः सुमनस इत्यसंशयं निवेदयन्मधुरमधुव्रतारवैः । पुरो महाफलजननाय योग्यतां गतं मुहुः सुरकुसुमस्रजोर्युगम् ॥ 51 ॥ करोत्करं दधतमखण्डमण्डलं निशाकरं नभसि कुरङ्गसंगतम् । सषट्पदं महति कदम्बपादपे प्रसूनकं मवमिव चारुकेसरम् ॥ 12 ॥ प्रसर्पता तिमिरनृपेण सर्वतो नभः शिलातललिखितां प्रशस्तिवत् । करोत्करैः कुपितमिवोडमण्डलीं तमोरिपुं विरमयितारमम्बरे ॥ 53 ॥ पयोधृति प्रगुणशरीरशोभनं तिमिद्वयं कलशयुगं च काञ्चनम् । सरोवरं कुवलयनुप्तभूषणं तरङ्गिणीपतिमपि विद्रुमाश्चितम् ॥ 54 ॥ जपारुणैः किसलयितां तमेकतः सुधासितैः कुसुमितकायमन्यतः । मणिव्रजैर्मधुकरितं सितेतरैः समुन्नतं तरुमिव सिंहविष्टरम् ॥ 55 ॥ रणज्झणन्मणिमयकितिणीरवैरिवोद्विरद्दगनविहारिणां गिरम् । विमानमुत्तरलपताकिकाञ्चलैर्निवारयन्खयमिव रेणुसंगमम् । / 56 / / खफूत्कृतज्वलितविषानलोल्कया करालितामिव परितोऽपि बिनता । 1. इन्द्रगजम्. 2. षण्ढम्.
Page #19
--------------------------------------------------------------------------
________________ 11 3 सर्गः] नेमिनिर्वाणम् । फणावलीमरुणमणिप्रभावितां फणाभृता भुजगनिवासमाश्रितम् ॥ 57 ॥ परस्परव्यतिकरचित्रदर्शनैर्मरीचिभिर्नभसि विसारिभिर्भृशम् । खरक्षणव्यसनितया बिडौजसो धनुर्लतां दधदिव रत्नमण्डलम् ॥ 58 ॥ हुताशनं परिहृतधूमसंगम प्रसेदुषा ज्वलितमतीव रोचिषा । परिक्षवाक्षिलमलशुद्धसंविदं हृदि स्थितं पुरुषमिवात्मगोचरम् ॥ 59 ॥ इति हृदि यदा खमश्रेणीमचिन्तितदर्शनां .. .. कलयति किल क्षोणीभर्तुः प्रिया प्रियसंक्मा । रजनिविरतिव्याख्यादक्षस्तदा कृतगीतिभिः सुरयुवतिभिभूयो भूयोऽप्यताड्यत दुन्दुभिः । / 60 ॥ . इति श्रीनेमिनिर्वाणे वाग्भटविरचिते महाकाव्ये गर्भशोधनों नाम ___ द्वितीयः srgH। tRtIyaH srgH| अभ्युल्लसन्नयनवारिरुहस्मितायाः खानान्तरातिशयदर्शनविस्मितायाः । तस्याः पुरः परिणतार्थपदैवैचोमिः . श्यामा विराममिति काचिदुवाच देवीं ॥ 1 ॥ राज्ञा करव्यतिकरे समयावबोधा न्मन्दीकृते धृतवतापि विशेषरागम् । विसस्तमन्दरुचितारकपुष्पमाल मेषा नभस्तलिनमुज्झति देवि रात्रिः ॥ 2 ॥ 1. आकाशशय्याम्.
Page #20
--------------------------------------------------------------------------
________________ काव्यमाला । ययामिनीलतिकया ललितावलोक- . - मेकं प्रसूनमुररीकृतलक्ष्मभृङ्गम् । तचन्द्रबिम्बकुसुमं स्फुरितप्रभात, वाताहतं पतति पश्चिमशैलमौलेः ॥ 3 ॥ मन्ये मधूनि निशि कैरवपत्रपात्रे पीतानि शीतरुचिना करनालयन्त्रैः । नो चेत्कथं पतति निर्गलितांशुकोऽयं कोकैः सहर्षनिनदैरिव हस्यमानः ॥ 4 ॥ लुप्तं चकोरवयसाममृतान्नसत्रं - छत्रं जगत्रयजितो मदनस्य भनम् । अस्तं प्रयाति हिमधामनि विश्वमान्ये __ भेजे मिदामहह कैरवजीवितव्यम् ॥ 5 ॥ उत्तम्भितभ्रमरपोरणितोरणेषु । जातेषु कण्टकगृहेषु सरोरुहेषु । द्यौः सांप्रतं जगदराजकमित्यवेत्य __ भीतेव गोपयति तारकभूषणानि ॥ 6 ॥ अस्मक्रमेण कतमः कथयात्र लोके नो चञ्चलत्वमधिगच्छति दुर्विदग्धः । इत्युच्चकैः कुपितकालकपोलपालि लीलामियं हरिहयस्य हरिदधाति । / 7 / / देवि प्रबोधविधये तव वैबुधीभि रामिर्वधूमिरमितोऽपि विधीयमानम् । 1. चन्द्ररहितम्. 2. अविरक्तताम्, . -
Page #21
--------------------------------------------------------------------------
________________ 3 सर्गः] नेमिनिर्वाणम् । आकर्ण्य गीतमुपजातमदा इवैते .. धुन्वन्ति संप्रति शिरांसि मुहुः प्रदीपाः ॥ 8 ॥ व्यक्तागसः परिमलेन कुमुद्वतीनां यत्पद्मिनीभिरुदितप्रमदं ध्रियन्ते । तं निश्चितं मधुकराः कणितच्छलेन किंचिद्वशीकरणमन्त्रमुदीरयन्ति । / 9 ॥ एतत्क्षणं कतिपयस्थिततारतार मासारधौतगवलद्युतिवायुवम' / द्वित्रैस्तुषारपृषतैर्विषयीकृतस्य शोभां बिभर्ति तरलैनलिनीदलस्य ॥ 10 ॥ नक्षत्रनाथकरपानविधानलौल्या..... ..... निःशेषरात्रिकृतजागरणाचकोराः । निद्रावशान्मुकुलयन्ति विलोचनानि.. त्वन्नेत्रनिर्जितरुचीनि दिवा हियेव ॥ 11 ॥ सूर्योदयस्य समयस्त्वमिहाधुनापि . निद्रासि दासि न ददासि मनः खकृत्ये । इत्यादिकञ्चकिवचस्तव केलिकीराः प्रज्ञावशादनुवदन्ति मनोज्ञदन्ति ॥ 12 ॥ तेजो जपाकुसुमकान्ति कुमुद्रतीषु ____ विद्योतते निपतितं नवभानवीयम् । भर्तुः कलाकुलगृहस्य वियोगदुःखै. निर्दारितादिव हृदो रुधिरप्रवाहः ॥ 13 ॥ भिन्नेन्द्रनीलमणिकान्तिभिरन्तरिक्ष- ..
Page #22
--------------------------------------------------------------------------
________________ 18 : कार्व्यमाला । लोलैर्मदार्द्धनपरागपरीतकायैः । तिम्मधुतेरुदयशैलतटं तुरनै राक्रम्यते सरभसैः कमलं च भृङ्गैः ॥ 14 ॥ संध्यागमे तततमोमृगनाभिपकेर्नक्तं च चन्द्ररुचिचन्दनसंचयेन । यच्चर्चितं तदधुना भुवनं नवीनभाखत्करौ घघुसृणैरुपलिप्यते स्म ॥ 15 ॥ मनां तमः प्रसरनिकायमध्याद्वामुद्धरन्सपदि पर्वततुङ्गशृङ्गाम् । प्राप्योदयं नयति सार्थकतां खकीयमह्नां पतिः करसहस्रमसावखिन्नः ॥ 16 ॥ देव्याः श्रियः सकलविभ्रमसद्मपद्म " मास्थाय पिङ्गल परागपटावृताङ्गः । वर्णेन केवलमलिप्रकरः प्रभाते नो कार्ण्यमाकलयति क्रियया च कामम् ॥ 17 ॥ अङ्गेन तुङ्गकुचकुम्भभृता विलोल - वेणीकरेण निनदद्वलयान्दुकेन । गोप्यो वहन्त्य इव काम गजावतारं मध्नन्ति गोरसमसीम गभीरघोषम् ॥ 18 ॥ तापः प्रियस्य विरहे निशि योऽङ्गजन्मा जातस्तमहि कलितेव हिया रथाङ्गी । न्यासीकरोति निभृतं कुलटाङ्गनाना मालम्बनं भवति वा विपदि खजातिः ॥ 19 ॥
Page #23
--------------------------------------------------------------------------
________________ 3 सर्गः] नेमिनिर्वाणम् । आस्कन्दतां प्रतिनिशं ककुभः प्रभाते: प्राभाकरेण महसा सहसार्दितानाम् । भूभृगृहासु समशीलविपत्तयेव । संप्रत्युलूकवयसां तमसां च मैत्री ॥ 20 ॥ प्राभातिकं तव पुरः सुरसुन्दरीणा माकर्ण्य गीतमचलश्रवणाञ्चलानाम् । आरभ्यते करटभित्तिषु कुञ्जराणां निर्विघ्नमेव मधुपैर्मदपानगोष्ठी ॥ 21 ॥ . एतत्प्रवालदलकोमलकान्तिजाल__ मार्तण्डमण्डलमदोषतयाभिरामम् । .. लोकान्धकारगरलच्छिदुरप्रभाव. माभाति रत्नमिव कालमहोरगस्य ॥ 22 ॥ खैरं विहृत्य सरसीषु सरोरुहाणा- ... ___ माकम्पनेन परितश्छरितो रजोमिः । भृङ्गावलीमुखरशृङ्खलसूच्यमानो मन्दं मरुञ्चरति चित्तभुवः करीव ॥ 23 ॥ सिद्धि प्रयातमतिदीर्घतरैस्तपोभिः ___ संस्मृत्य मन्त्रमिव यं सहसा जनोऽयम् । विश्लिष्यते कलुषदोषविषेण देवः । . स श्रीजिनो जनयतात्तव सुप्रभातम् ॥ 24 ॥ छत्रत्रयं विशदशारदचन्द्रचारु यस्य व्यनक्ति भुवनत्रितयप्रभुत्वम् । / सर्वप्रभावविभवप्रभवप्रभावा-..
Page #24
--------------------------------------------------------------------------
________________ काव्य्माला। न्स श्रीजिनो जनयतात्तव सुप्रभातम् ॥ 25 ॥ भामण्डलेन वदनेन च भूरिधाम्ना ___ यः शोभमानविमलाकृतिरेति लक्ष्मीम् । आसन्नभानुशशिनः कनकाचलस्य स श्रीजिनो जनयतात्तव सुप्रभातम् । / 26 ॥ यं वीक्ष्य विस्मयविधायिवपुःखरूप___ मत्यन्तविस्मृतशिलीमुखमोक्षकर्मा । / कामः कराकलितकार्मुक एव तस्थौ स श्रीजिनो जनयतात्तव सुप्रभातम् ॥ 27 ॥ . यत्पादपद्मयुगसंततसंनिधाना दासीदशोक इति कीर्तिपदं द्रुमोऽपि । आलम्बनं निरयमापततां जनानां स श्रीजिनो जनयतात्तव सुप्रभातम् ॥ 28 ॥ भाखप्रदीपनिभधर्मकथोपदेश__ दीपेन यस्य दलिते तमसां प्रसङ्गे । पश्यन्ति मुक्तिपदवीं मुनयः सुखेन स श्रीजिनो जनयतात्तव सुप्रभातम् ॥ 29 ॥ यः कूपदेशपतितं जनमन्धमेव मभ्युद्धरत्यलघुवाग्गुणवैभवेन । निष्कारणैककरुणाकरतां दधानः स श्रीजिनो जनयतात्तव सुप्रभातम् ॥ 30 ॥ सा कौमुदीव शशिनः परिपाण्डुबिम्ब महाय कैरक्मनं(?) स्मितचारुतेव ।
Page #25
--------------------------------------------------------------------------
________________ 3 सर्गः] नेमिनिर्वाणम् । वैतालिकीवचनमित्युपकर्णयन्ती __तत्याज राजदयिता तलिनं त्दानी॥ 31 ॥ देवि स्थिरेण विजयः क्रियतां पदेन नम्रासु पार्थिववधूषु निधीयतां हक् । द्वाःपालिकाभिरिति संततमुच्यमाना शृङ्गारमण्डपमगादथ सा सलीलम् ॥ 32 ॥ उत्तुङ्गपीवरपयोधरबन्धुरश्रीः . . खच्छाम्बरव्यतिकरं प्रतिपद्य सद्यः । . रेजेतरां शरदिव स्फुरदाननेन्दु निद्रादरिद्रसरसीरुहसुन्दराक्षी ॥ 33 ॥ . तस्याः शरीरमपदोषमशेषकान्ति-. . . माधुर्यमार्दवमुग्वैश्च गुणैर्गरीयः । .... काम्यं सुकाव्यमिव जातमलंकृतीना .. योगेन रूपकसमुच्चयदीपकानाम् ॥ 31 ॥ पुष्पावकीर्णकबरीजितकामतूणं . कर्पूरगौरतिलकानुकृतेन्दुबिम्बम् । लावण्यनिर्भरमनोहरहारतार- मालोक्य मण्डनमसो मुकुरे जहर्ष ॥ 35 ॥ देवी ततश्च परितोऽपि विराजमानं .:. सन्माननक्रमकरं व्पुरुद्व्ह्न्ती। . मन्दाकिनीव बहुधा महिमाभिरामं . ___ याति स्म सारसहितं निजजीवितेशम् ॥ 36 ॥ 1. सन्मानने क्रमस्य करम, सन्माना नका मकराश्च यस्मिन्
Page #26
--------------------------------------------------------------------------
________________ काव्यमाला । दन्तावली द्युतिमिषान्मुदमुनिरन्त्या . खनाद्भुतं तदथ संभृतरोमहर्षम् । / शृङ्गारवल्लिसमया समया नरेन्द्र मागत्य राजसुतयाशु तया बभाषे ॥ 37 ॥ तच्चैकविंशतिजिनेश्वरजन्मसूचा व्याख्यातभाविफलमेष निशम्य सम्यक् । श्मश्रुप्रसङ्गपलितायितदन्तरोचि. रुच्चैरुवाच मुदितो महिषीं महीशः ॥ 38 ॥ खानान्तरेण हरिणाक्षि विभाव्यसे त्व "मेतेन स्ण्निहित्न्न्द्न्र्त्न्ज्ञ्मा। पूर्वोद्गतेन सहसा गरुडामजस्य __पौरंदरी दिगिव दूरतरेतरार्का । / 39 ॥ दन्तीव भूरितरदानविराजमानो " 'धयां धुरं कलयितुं वृषवत्प्रगल्भः । तेजोधिकः सकलजन्तुषु केसरीव __ लक्ष्म्या वयंवरविधावुपकीर्णमाल्यः ॥ 40 ॥ पीयूषरश्मिरिव लोकविलोकनीयः " शीतेतरांशुरिव तीव्र्त्र्प्र्ताप्ः॥ सुव्यक्तमीनकलशाक्तितपादपद्मः खच्छः सरोवदनिशं कुमुदं वितन्वन् ॥ 11 ॥ कल्लोलिनीपतिरिवातिगभीरवृत्तिः सिंहासनं यदुकुलीयमलंकरिष्णुः । / 1. सूचनं सूचा..
Page #27
--------------------------------------------------------------------------
________________ 3 सर्गः ] नेमिनिर्वाणम् । वैमानिकैः सततसंभृतभूरिभक्तिनगालये शशिमुखीमुखगीतकीर्तिः ॥ 42 ॥ सद्रत्नराशिरिव भाखर कायकान्तिराक्रान्तकर्मगहनोऽग्निरिव प्रदीप्तः । भावी सुतः स च भविष्यति तावकीनः स्वप्नाः सतां नहि भवन्त्यनपेक्षितार्थाः ॥ 43 ॥ 23 अथ नृपतिरुपेतहर्षपूरः पुरि परितोऽपि महोत्सवान्विधातुम् । सदसि समुपविश्य सेव्यमानः क्षितिपगणेन स दण्डिनं दिदेश ॥ 44 ॥ देवः श्रीमाञ्जयन्तः कलितकरितनुस्तद्विमानं जयन्तं मुञ्चन्नर्जेस मासे यमनियमपरः शुक्लपक्षस्य षष्ठ्याम् । नक्षत्रे भूरिभाग्यप्रचयपरिचये चोत्तराषाढनाम्नि क्षोणीभर्तुः प्रियायास्तदनु किल शुचौ प्राप गर्भेऽवतारम् ॥45 ॥ कामं 'संघटितेष्टकान्तविभवे रोजचुलाकोटिके प्रोत्तुङ्गस्तनयुग्महेमकलशे तत्कायदेवालये । तं देवं विहितावतारमचिरादागत्य सेन्द्राः सुराः सर्वे मुरनर्तिषुर्जगुरगुर्वैतालिकत्वं पुरः ॥ 46 ॥ स्वकान्तिजलमण्डलप्रथितबुद्बुद भ्रान्तिभिः सितैरसितरश्मिभिर्बहलशैवलोल्लासिभिः । नभस्तलनिपातिभिर्वसुभिराबभासे भृशं सरोवरमिवायतं नृपतिनाथहर्म्याजिरम् ॥ 47 ॥ इति श्रीनेमिनिर्वाणे वाग्भटविरचिते महाकाव्ये स्वप्नावलीदर्शनो नाम तृतीयः सर्गः । 1. संघटितः इष्टस्य कान्तस्य विभवो येन; इष्टकानामन्ते मध्ये वीनां पक्षिणां भव उत्पत्तिर्यत्र. 2. राजतां तुलानां भाजनानां कोटिर्यत्रेति देवालयपक्षे.
Page #28
--------------------------------------------------------------------------
________________ 24 'kALamAlA / caturthaH srgH| mauktikena शुचिकान्तिशोभिना गर्भवासनिभृतेन तेन सा । सिन्धुशुक्तिरिव शोभनीयता नीयते स वसुधेशचेतसः ॥ 1 ॥ भर्तुराप्तशुभगर्भसंभवा वंशमुन्नतमभूषयच्च सा । रत्नजालखचितायताश्चला निर्मलांशुकपताकिका यथा ॥ 2 ॥ प्राप्य नम्रसुरमौलिनिर्गतं पारिजातकुसुमस्रजां र्ज्ः। . तजिनेन्द्रजननीपदाम्बुजद्वन्द्वमुज्ज्वलमजायताधिकम् ॥ 3 ॥ वीक्ष्य दिव्यजनमाननीयतां मन्यते स नरनाथयोषितः । किंकरैरपि कृतार्थतात्मनः किं पुनर्जनकसोदरादिभिः ॥ 4 ॥ . श्रीजिनस्य यशसा जगबहिः सर्पतेव वपुरन्तरस्थितेः । वासरैः कतिपयैर्नृपप्रिया प्राप पक्कशरपाण्डुरं वपुः ॥ 5 ॥ पाण्डिमाविरभवद्यथा यथा तत्तनौ पटुतरस्तथा तथा । स्पर्धयेव कुटिलालकावलीकालिमापि नितरामपासरत् ॥ 6 ॥ गर्भनिर्भरतनुं तदन्तरे प्राप्य वृद्धिमधिकां कुचद्वयम् । तामखेदयत को न नीयते वृद्धिभिः सहृदयोऽपि विक्रियाम् ॥ 7 ॥ येन विश्वहितहेतुमात्मजं पार्थिवस्य जनयिष्यति प्रिया । तेन कौतुकशकुन्तबन्धनत्याजनाय विततान दोहदम् ॥ 8 ॥ राजकुञ्जरमन प्रहर्षिणी चारुलोल्क्र्द्त्त्वारिजा। .. गर्भमारभृशमन्थरां गतिं सा बभार करिणीव कानने ॥ 9 ॥ वोढुमक्षमवपुर्विभूषणं रत्ननिर्मितमपास्य सा दधौ । वर्णसंनिधिवितीर्णतत्पदं भूरिभडिकुसुमप्रसाधनम् ॥ 10 ॥ 1. मुक्तिः प्रयोजनं यस्य तेन; मुक्ताफलेन च. -
Page #29
--------------------------------------------------------------------------
________________ 4 सर्गः] नेमिनिर्वाणम् । यामियेष समये महीपतिस्तत्र पुंसवनकादिकां क्रियाम् । .. तामुपेत्य सह नाकिनां गणैर्वासवेन विहितामुदैवत ॥ 11 ॥ वज्रवहिविरहेण हारिणी तत्र स्ण्त्त्म्दुर्दिनोद्या। रत्नवृष्टिरजनिष्ट मन्दिरे पार्थिवस्य नवमासवर्तिनी ॥ 12 ॥ शुक्लपक्षभवषष्ठवासरे साथ मासि नभसि प्रसर्पति । नन्दनं सकललोकनन्दनं सक्रियेव सुषुवे समीहितम् ॥ 13 ॥ तेन संनिधिगतेन सुन्दरी सद्य एव तलिनोदरी बभौ । वारिवाहशकलेन कज्जलश्यामलेन शशिनः कला यथा ॥ 14 ॥ तस्य जन्मदिवसे दिवौकसां दूरदीपितमहामहे मुहुः । प्राप्य काममपरागतामयं वायुरेव किल मन्दतां गतः ॥ 15 ॥ कल्पवासिगृहनादिघण्टिकादत्तमत्तगजचारसंभ्रमैः । भूरिकेसरिकिशोरकैद्ध्वं ज्योतिषां जगति गर्जितं दधे ॥ 16 ॥ भावनीयभवनेषु संभवन्व्याप विश्वमपि शङ्खनिखनः । जन्तुजातमिव याचितुं तदा पारितोषिकममुष्य जन्मनि ॥ 17 ॥ दूरमुल्लसितपूरहारिणा सागरेण गुरुवीचिबाहुभिः । नृत्यता सफलतामनीयत व्यन्तरामरगृहानकध्वनिः ॥ 18 ॥ इन्द्रनीलमणिभेदशोभिना कायकान्तिपटलेन वेष्टितः । धर्मरश्मितनयाहूदान्तरस्थायिकालियतुलामुवाह सः ॥ 19 ॥ विश्वनाथमभिषेक्तुमेष्यतां वीक्षणार्थमिव नाकिनां shriyH। तुल्यकालमृतवः समारुहन्भूरुहेषु धनपुष्पभारिषु ॥ 20 ॥ पुष्पपल्लवफलौघशालिनः सद्य एव वसतिद्रुमास्तदा । .... दिक्प्रचारविनिवर्तिभिर्विभिः काननेषु परिजज्ञिरे चिरात् ॥ 21 ॥ 1. रागशून्यतां परागन्यताम्. --
Page #30
--------------------------------------------------------------------------
________________ 26 काव्य्माला। पुत्रजन्म पुरुषाय कथ्यते श्रीसमुद्रविजयः प्रसत्तिभाक् । ' भूमिपत्वमदिशन्न दुर्वहं तत्फलं नु विततार कोमलम् ॥ 22 / / तस्य जन्मभवने प्रबोधिताः सप्त मङ्गलमयस्य दीपकाः । आगता इव दिवो महर्षयः सेवनार्थमभुरद्भुतप्रभाः ॥ 23 ॥ राजमानमृगदूर्वमैन्दवं बिम्बमंशुचयचन्दनाञ्चितम् । तस्य कर्तुमिव मङ्गलक्रियां द्यौरुवाह कलधौतभाजनम् ॥ 24 ॥ सप्रसादमुखसुन्दरश्रियः पुष्पवृष्टिसुरभीकृता dishH। विश्वमानसविलोभनक्षमाः पण्ययोषित इवावभासिरे ॥ 25 / / दुनिमित्तविषवारणौषधेस्तस्य विष्वगुदये ज्ग्त्प्र्भोः। कौतुकं ददृशिरेतरां जनैः केतवः प्रतिगृहं यदुद्धृताः ॥ 26 ॥ प्राप्य संगममनेन भाखता भूरियं भवतु हन्त हर्षिणी । चित्रमेतद्रतिदूरमुज्झितं यज्जयन्तमपि सोत्सवं तथा ॥ 27 ॥ गूढविष्टपविभुप्रभावतः कम्पमापदथ वासवासनम् । केलिलोभशफराहतिस्फुरन्नालदण्डमिव हेमपङ्कजम् ॥ 28 ॥ आत्मपीठपरिकम्पकारणं संप्रधार्य च समाधिवर्त्मना । संचचाल बलसूदनस्तदा तीर्थनाथमभिषेक्तुमादृतः ॥ 29 ॥ . तत्क्षणप्रहतदिव्यदुन्दुभिश्रव्यनादविहितोपहूतयः । / खखवाहनजुषोऽथ मन्दिरद्वारमस्य रुरुधुः सुधाभुजः ॥ 30 ॥ वेत्रभृन्महिषमास्थितं पुरो दण्डपाणिमशिवावलोकनम् । क्रामतः कनकतोरणाबहिर्भर्तुरीक्षणपथादपाकरोत् ॥ 31 ॥ . अप्सरोमिरमितोऽपि मङ्गलं गीयमानमुपकर्णयन्मृगः । मीलिताक्षमपथेन संचलन्बाधते म पवनं मुहुर्मुहुः ॥ 32 ॥ ..,
Page #31
--------------------------------------------------------------------------
________________ 4 सर्गः] नेमिनिर्वाणम् । 27 धर्मवारणमभूदभीशुमन्मण्डलादुपरि चारिणां श्रिये । आतपः पुनरधो निजैनिजैर्वाहनदिविस(ष)दामवार्यतः ॥ 33 ॥ गाढमग्रगतिनिःसहक्रमाः क्वापि देवकरिणो नु मारुतम् । मेघराजिभिरुदूढविग्रहा एव सैन्यसहचारिणोऽभवन् ॥ 34 ॥ संभृतं जलधरैः क्वचित्पुरो भूरिकान्ति विरराज कार्मुकम् । व्योमवर्त्मनि विहारिणो हरेमङ्गलार्थमिव रत्नतोरणम् ॥ 35 ॥ पाणिभिर्निजविमानजालकप्रेषितैरमरयोषित. सुखम् । तुङ्गतुङ्गगिरिशृङ्गकाननक्षमारुहेषु कुसुमोच्चयं व्यधुः । / 36 ॥ मार्गरोधिनि पयोधरोत्करे दारिते सुरकरेणुभिः पुरः । नाभजन्त रथवाजिनः कचित्रोच्चनीचपथचारदुःखिताम् ॥ 37 ॥ . rtnsNbhRtvishaalkukssibhirlmbmaanvimlaambrdhvjaiH| चञ्चलैः प्रवहणायितं नभः सागरे सुरविमानमण्डलैः ॥ 38 ॥ भानुसंनिहिततापविक्लवः फेनिलेन वदनेन सैरिभः । दूरमंन्वतत याम्यदिक्पतेनिःसरच्छविफलाङ्करं धनम् ॥ 39 ॥ nIcanItanibhRtebhakumbhayoya'stamastakamanastatejasaH / वासवोऽभिमुखचारिणः कचिच्चारुचारणमुनीनवन्दत ॥ 40 ॥ व्योमलङ्घनभुवः श्रमाद्गलद्वाजिफेनलवलाञ्छितैर्घनैः । प्राप्यते स्म पवनप्रणोदितैश्चित्रचञ्चलचमूरुचारुता ॥ 11 ॥ वामदक्षिणपुरोनुवर्तिनां नाकिनां नभसि पाकशासनः । आततान निचयेन चक्षुषां तुल्यकालमवलोकसस्क्रियाम् ॥ 42 ॥ छत्रपङ्कजवनेन कर्दमश्रीरकारि पटलैः पयोमुचाम् । तेन तस्य तु समीपवर्तिना बद्धमण्डलबलाकिकारुचिः ॥ 43 ॥ ... अप्सरःसु करकङ्कणार्पितश्रीषु वाहनकरेणुकासु च ।
Page #32
--------------------------------------------------------------------------
________________ 28 काव्य्माला। हृष्यतः समभवत्पृथक्पृथक्चारुकुञ्जरमुखस्य चेष्टितम् ॥ 44 ॥ मामिकां तनुमवेक्ष्य भीषणां मा म भैषुरमराङ्गना इति । मायया कृतमनोहराकृतिः कौणपाधिपतिरिन्द्रमन्वगात् ॥ 45 ॥ पार्श्वतः प्रथितवप्रविभ्रमास्तोयदाः शिरसि मण्डपश्रियः । अग्रतः सुरविमानसद्मनामङ्गणत्वमभजन्त संहताः ॥ 46 ॥ खं व्यतीत्य सुरसंचयः क्षणात्क्षोणिसंश्रयनियुक्तवाहनः । द्वारकान्तिकनितम्बलम्बिनं नीलमम्बरमिवैक्षतार्णवम् ॥ 47 ॥ उत्पतन्तमिव सन्मुखं मुदा चञ्चलेन पयसा खभावतः । अर्घदानमिव बिभ्रतं हरेरूमिहस्तधृतशुक्तिमौक्तिकैः । / 48 ॥ . खच्छवारितललक्ष्यमूर्तिना चारुरत्ननिचयेन संकुलम् । विप्रकीर्णमिव मेदिनीतले तारकोत्करकरम्बितं नमः ॥ 49 ॥ कामलोललहरीकरेरितैः सान्द्रविद्रुमदलैः स्मौक्तिकैः। . अङ्कपालिलुलिताः समन्ततो भूषयन्तमिव निम्नगावधूः ॥ 50 ॥ रत्नराजिफणमण्डलोरगं क्रूरकर्मकमठोपपीडितम् । अप्रमेयमहिमानमीश्वरं पार्श्वनाथमिव मेचकाकृतिम् ॥ 51 ॥ (कुलकम्) दन्तकान्तिचयचन्दनच्छटाः सप्रहासमथ विक्षिपन्निव । वीक्ष्य वारिधिवितीर्णलोचनामित्युवाच नमुचेररिः शचीम् । / 52 ॥ फेनमाल्यकृतकुम्भमण्डनं मुक्तवर्म जलमानुषैः पुरः । देवि वेतसवनाद्विनिःसरद्वारिवारणकुलं विलोक्यताम् ॥ 53 ॥ सूक्ष्मबुद्बुदसमाजराजिता फेनराजिरियमायतोज्ज्वला । नीरनागपतिमुक्तकञ्चकश्रीतुलां वहति वीचिसंचिता ॥ 54 ॥ 1. 'कमठो दैत्यविशेषोऽपि' इति टिप्पणी.
Page #33
--------------------------------------------------------------------------
________________ 5 सर्गः] नेमिनिर्वाणम् । एतदुल्लसितसान्द्रपल्लवच्छन्नविद्रुमलतावलम्बितम् । भाति वेतसवनं करालितं वाडवेन शिखिनेव सर्वतः ॥ 55 ॥ muktsNkhytmshngkhsNkulairullsdbhirtiduurmuurmibhiH| / अन्तिकाच्छबिसकण्ठिकाकुलं मेघमण्डलमधः करोत्यसौ ॥ 56 ॥ मौलिरत्नरुचिसंचयाञ्चिताः श्यामलाः पयसि पश्य बिभ्र्ते। संचरच्चतुरवारिदेवतावेणिविभ्रमममी भुजंगमाः ॥ 57 ॥ फेनपिण्डकृतसंशयाम्बुधे राजहंसततिरन्तिकस्थिता । आननैश्च चरणैश्च लोहितैर्व्यज्यते विकचपद्मलोचने ॥ 58 / / दृश्यमानसततायतभ्रमं नादपूरितदिगन्तमुच्चकैः । अस्य वारि मुहुरुल्लसत्यदस्तप्यमानमिव वाडवामिना ॥ 59 ॥ तन्वतः प्लवमुदन्वतः क्षितेरियद्भिरिव मातुरापदम् । क्षमारुहेरतितरां निरन्तरैस्तीरमस्य परिरुद्धमुद्धलैः ॥ 60 ॥ तत्पूर्वदर्शनस्तस्यास्तूयमानो मरुत्वता । चक्रेऽथ मनसः प्रीतिमम्बुधिर्बहुकौतुकः ॥ 61 ॥ अथ जिनपतिपादद्वन्द्वसंदर्शनोत्कः प्रथितपरमवेगैर्वाहनैर्वाहिताध्वा । विरहमसहमानामागतां तां पुरस्ता त्पुरममरसमूहः खामिव प्राप सद्यः । / 62 ॥ इति श्रीनेमिनिर्वाणे वाग्भटविरचिते महाकाव्ये देवागमो नाम चतुर्थः srgH। 1. atizayena muktasaMkhyAH .
Page #34
--------------------------------------------------------------------------
________________ काव्यमाला । पञ्चमः सर्गः । प्रविश्य शच्या शुचि सूतिकागृहं समर्प्य मायामयमन्यमीदृशम् । प्रभुः कराभ्यां जगृहेऽथ मातृतः कृतप्रणामाय वराय चार्पितः ॥ 1 ॥ बिडौजसः पाणितलेऽरुणाकृतौ स कज्जलश्यामलकान्तिराबभौ । प्रतानमाशोकमिवातिकोमलं समाश्रितो - बालतमालपल्लवः ॥ 2 ॥ तमङ्कपल्यङ्कशयं समुद्वहन्नहर्निशं स्तोत्रपवित्रिताननः । सुमेरुमूर्धन्यभिषेक्तमुच्चकैश्च चाल दन्तावलमास्थितो हरिः ॥ 3 ॥ पुरंदरेच्छासम कालम ग्रतस्ततः प्रभोरस्य किलाप्सरोजनैः । अनृत्यतैरावतदन्तमण्डलप्ररूढपङ्केरुहपत्र संततौ ॥ 4 ॥ कलङ्कनिर्मुक्तममुक्ततेजसं पराभवस्याविषयं तमोभुवः । प्रणेमुरेनं कतमे न बालकं निशीथिनीनाथमिवोदितं नवम् ॥ 5 ॥ तमङ्कमारोप्य पतिं पुरंदरः प्रमोद विस्तारितभूरिलोचनः । बभार शोभां स्मितपुष्पसंपदो निलीनभृङ्गप्रकरस्य भूरुहः ॥ 6 ॥ सितातपत्रं धनदेन चादधे प्रभोरमुष्योपरि चारुमण्डलम् । शशी क्षयव्याधिविमुक्तये ध्रुवं ततान भक्ति रविरश्मिवारणात् ॥ 7 ॥ चिराय जीवेति जयेति नन्द चेत्यजस्रम । शी H शतगर्भितैर्मुखैः । समस्तमाङ्गल्यविधानतत्परास्तमन्वयुर्योमनि सप्त मातरः ॥ 8 ॥ मुहुर्मुहुर्यच्चलकर्ण चामरैरवीजयत्तं निजपृष्ठवर्तिनम् । बभूव मन्येऽभ्रमुवल्लभस्तदा खजातिमर्ता सुकृतेन तेन सः ॥ 9 ॥ तडिल्लताभिर्वितताभिरञ्चिताः सुवर्णवेत्रद्युतिभिः पयोभृतः । भुनन्तो दिवि तस्य दण्डिनः पुरः सरोत्सारणतत्परा इव ॥ 10 ॥ अलिः प्रसूनं प्रसवादिव व्रजन्विशेषनिष्ठः पुरुषं पुमन्तरात् । बभूव मन्दार इव स्थिरश्चिरादनुत्तरे तत्र गुणैः प्रभुध्वनिः ॥ 11 ॥ विकखरास्तस्य शरीररश्मयः समन्ततः संततहृद्यदर्शनाः । 30
Page #35
--------------------------------------------------------------------------
________________ 5 सर्गः] नेमिनिर्वाणम् । अवापुरैरावतदानसौरभभ्रमत्प्रभूतभ्रमरालि विभ्रमम् ॥ 12 ॥ सुरेषु यो यत्र विचित्रकौशलः स तेन विज्ञातगुणेन विस्फुरन् । पुरः प्रभोरस्य निरस्य मानितां ननर्त वादित्रमवादयज्जगौ ॥ 13 ॥ पुरंदरस्याथ पुरःसरैः सुरैरुदीरिते निर्भरदुन्दुभिध्वनौ । प्रतिध्वनन्तः प्रतिवेलमुच्चकैः कृताट्टहासा इव रेजुरद्रयः ॥ 14 ॥ प्रभावमत्यद्भुतमस्य पश्यतां दिवौकसां दिव्यमृगीदृशामपि । स्तवेन पित्रोर्जगतः पवित्रयोर्मुखानि शश्वन्मुखराणि जज्ञिरे ॥ 15 ॥ ददर्श मेरुं मरुतां पतिस्ततः समन्ततः शृङ्गनिषङ्गिवारिदम् । प्रभञ्जनाभावनिवृत्तवेपथुं सकज्जलोल्लासमिव प्रदीपकम् ॥ 16 ॥ अजस्रमासन्नसहस्रदीधितिप्रतापसंपादितखेदजन्मभिः । विसारिभिः खेदजलैरिवोज्ज्वलैर्विराजमानावयवं नदीशतैः ॥ 17 ॥ पयोधरैरञ्चितमेकतः सितैः सितेतैरैः काञ्चनकायमन्यतः । पितामहं धूर्जटिकैटभाहितप्रदत्तसंश्लेषमिवैकहेलया ॥ 18 ॥ रवेरधः सानुपतत्पताकिनः करावलीमुन्मुखतामुपेयुषीम् । निरुन्धतो बिभ्रतमङ्घ्रिपानुपर्यवस्थितानामपि वारितातपान् ॥ 19 ॥ पिशङ्गितास्तीरतरुप्रसूनजैः परागपांशुप्रकरैः प्रपातिभिः । दवानलो तापविलीनकाञ्चनप्रवाहकल्पाः कलयन्तमापगाः ॥ 20 ॥ अदश्रदर्भाञ्चितमेखलाभुवं देरीमुखोला सिहरिध्वनिं मुहुः । सरित्प्रवाहै रुपवी तहारिभिर्विडम्बित श्रोत्रिय पौरुषाकृतिम् ॥ 21 ॥ विलासवेश्मोपमहेमकन्दरं मनोहरोद्यानसमानकाननम् । महौषधीगन्धनिषिद्धपन्नगं नगोद्भवादी नविहीनविग्रहम् (1) ॥ 22 ॥ अमान्तमन्तर्जगतः प्रभाषतेर्गभस्तिसंतानमिवोपपिण्डितम् । निविष्टनक्षत्रसहस्रमौक्तिकं वसुंधराया इव हेमशेखरम् ॥ 23 ॥ 1. 'दरीतुल्यं मुखम् । हरिर्नारायणः' इति टीप्पणी. 31
Page #36
--------------------------------------------------------------------------
________________ 32 काव्य्माला। परिष्कृताः सूर्यरथाश्वसङ्गजैः खुरक्षतैः स्पष्टनखव्रणैरिव । श्रियं वहन्तीविषमेषुबाणजां दधानमाहादिपयोधरास्तटीः ॥ 24 ॥ दवोपगूढागुरुकुञ्जजन्मना घनेन धूमेन मरुद्विसारिणा । समन्ततः संभृतवन्दनश्रियः प्रधूपयन्तं ककुभः सहाम्बराः ॥ 25 ॥ विभाव्य दुष्पापमपापवृत्तिना जिनेन संसर्गमदूरमात्मनः । मुदाभिनृत्यन्तमिवानिलाहतैर्विलोलतालद्रुमबाहुभिर्मुहुः ॥ 26 ॥ प्रवृत्तदानोदकदीर्घनिर्झरैः समुद्वहद्भिः कटकानसंकटान् । विराजितं कानननागनायकैर्नगेतरैः सेवितुमागतैरिव ॥ 27 ॥ गुहाभिरावासनिवेशमायतैः शिलातलैः काञ्चनविष्टरानपि । . अंशेषयित्वा मरुतामिवैष्यतां निमित्तमातिथ्यमवस्थितं यथा ॥ 28 ॥ (त्रयोदशभिः कुलकम्) वितन्वतोच्चैः शरदभ्रविभ्रमं नमो विलङ्घयाप्रमुवल्लभेन स्ः। अथ प्रमोदादिव सन्मुखागतं तमाप सद्यो गिरिचक्रवर्तिनम् ॥ 29 ॥ द्विपाधिपैस्तुगतरैस्तुरङ्गमैः पताकिभिहेमविमानपतिभिः । अधिष्ठितप्रस्थततिस्ततो जवादवर्धतोचैरिव काञ्चनाचलः ॥ 30 ॥ शिखण्डिनां ताण्डवदानपण्डितान्यथो रथानां ध्वनितानि तन्वताम् । भ्रमद्भिरासाद्य महीं महीभृतश्चिराय चक्रैश्चरितार्थता दधे ॥ 31 ॥ चएण्नाध्वनोऽत्यन्तघनस्य लङ्घनात्परिश्रमं प्राप्य पिपास्याकुलाः। पयः समाक्रष्टुमिवातिनिष्ठुरैः खुरैः खनन्तोऽद्रिमयुर्ययुव्रजाः ॥ 32 ॥ फलानिः पुष्पाणि च वल्कलानि वा परोपकाराय वहन्ति हन्त ये । बभञ्जरोस्तानपि कुञ्जरास्तरून्कुतो नु मातङ्गकुले विवेकिता ॥ 33 / / ..1. अन्यपर्वतैः. 2. संपूर्णीकृत्य. 3. आकाशस्य. 4. 'ययुरश्वोऽश्वमेधीयः' इत्यमरात्सुलक्षणाश्वसमूहाः. 5. 'आस्' इत्यव्ययं खेदे.,
Page #37
--------------------------------------------------------------------------
________________ 5 सर्गः] नेमिनिर्वाणम् । तिरोहिते नाकिपताकिनां पदैः पदे निजस्यन्दनचक्रसंचिते । अदृष्टपूर्वेव दिनेशसारथेर्दुरुन्नयासीदुदयास्तवर्तनी ॥ 34 ॥ रुषा वनान्तर्महिषाधिपानभि प्रधावता संयतभिन्नरश्मिना । हृतः खयानेन विसंस्थुलासनो यमः समालोक्यत कैर्न कौतुकात् 35 अनोकहः सानुनि यत्र यत्र तत्तदेव देव्यो बहु मेनिरे स्थितौ । भवन्ति यद्वा मृगलोचनामनोमुदे प्रदेशास्तरुणाश्रयीकृताः ॥ 36 ॥ अपास्तपर्याणखलीनबन्धना विभोर्यशः फेननिभेन बिभ्रतः । क्षणं निरीक्ष्याश्वमुखीः प्रहेषिताः सुरैर्हया वेल्लयितुं न शेकिरे ॥ 37 / / निवर्तयन्तं गतिमुत्तमां भुवो रजस्खलायाः समवाप्य संगमम् । मुदं व्रजद्भिः परमां तुरङ्गमैरकारि तैरश्वगुणोचितं तदा ॥ 38 ॥ पुरोऽवतीर्णप्रियकण्ठमण्डले निषक्तदोःकन्दलमप्सरोजनः । अवातरद्वाहनतो विडम्बयन्गिरेस्तरुस्कन्धविलम्बिनीलताः ॥ 39 ॥ अथावतीर्णामरवर्णिनीपदैः प्रसङ्गमासाद्य सुप्र्व्प्र्व्त्ः। बभार रोमाञ्चमिदरेच्चकैश्चरन्मणिप्रभां कूरकरम्बितैस्तटैः ॥ 40 ॥ करावकृष्टायतशैवलांशुकान्वनेषु कल्पाश्चलिताः पतिं प्रति । तरङ्गहस्तैः परिरेभिरे गजान्कुलेऽपि कान्तासु कुतः सुशीलता ॥ 41 ॥ सदा मदान्धैः प्रसभाभिगामिभिः प्रकम्प्यमानासु सरित्सु सिन्धुरैः। विहाय तीरं विहगीभिरुच्चकैरकारि पूत्कार इवारवो दिवि ॥ 42 ॥ हृतानि पद्मानि मदेन यैर्गजैर्यदृच्छया मजनमञ्जविग्रहैः । त एव सत्पद्मरुचः कृतानदैः पराभवेऽपि प्रकृता जडाशयाः ॥ 43 ॥ वितन्वतां दानमनारतोदयं परिस्फुरच्छायतया मनोहृताम् । बभूवुरालानपदेऽनुकारिणां करीश्वराणामथ कल्पपादपाः ॥ 14 ॥ 1. 'वर्तन्येकपदीति च' इत्यमरः. 2. वृक्षेण यूना च. 3. किंनरीः.
Page #38
--------------------------------------------------------------------------
________________ 34 'काव्यमाला । मुखानि कुर्वल्ललितालकान्यलं तरङ्गिणीतीरसरोरुहानिलः । सुखाकरस्पर्शनिमीलितेक्षणाः क्षणं सिषेवेऽप्सरसो रसादिव ॥ 15 ॥ लुलबृहच्चामरपुच्छमार्जिताः प्रदत्तपुष्पप्रकरा लताकुलैः । नभश्चराणां कनकोपलोज्ज्वला निवासयोग्या नितरामभुर्भुवः ॥ 46 ॥ वनेचरैर्वारिचरैश्च वाहनैर्दिवौकसः कानननिर्झराकुले । गिरौ समुन्मीलितकेलिभिश्चिरात्खजन्मभूवाससुखानि भेजिरे ॥ 47 / / अचिन्त्यचिन्तामणिकुट्टिमोदराः प्रविश्य हैमीः कुतुकेन क्न्द्राः। सुपर्वयुग्मानि मनःसु मेनिरे विमानवासव्यसनेन वञ्चनाम् । / .48 ॥ upaattniildyutirtnraajibhirvijmbhmaannojjvlshaivlbhrmaiH| . निर्वातनिष्कम्पसरःसमीहया मुहुर्मरालैः परिरभ्य रेचिताम् ॥ 19 ॥ अथास्य शृङ्गे सुरसिन्धुनिझरप्रपातझात्कारिणि कारणे मुदः । नखाग्रभागोल्लिखितेन्दुपाण्डुरश्रियं हरिः पाण्डुशिलामुपाययौ ॥ 50 ॥ तमीशमुत्तार्य युवार्यमप्रभं पुरंदरः कुञ्जरकन्धराभुवः । न्यवीविशदनमृगारिविष्टरे नयार्जितं पात्र इवार्थमुत्तमः ॥ 51 / / अरोचतानेन विनीलरोचिषा निषेदुषा रत्नमयं तदासनम् । समुन्नमन्नूतनमेघमण्डलं तटं बृहद्रोहणभूभृतो यथा ॥ 52 ॥ विवखता श्वेतरुचा सुमेरुणा मिथः समेत्येव निवेशिताकृति । सरत्नकुम्भं सितमुष्णवारणं सहेमदण्डं तदुपर्यराजत ॥ 53 ॥ जिनाभिषेकाय पयःपयोनिधेः पयः समाहर्तुममर्त्यमण्डली । गृहीतसत्काञ्चनकुम्भशोमिनी ततान भक्त्या सहपङ्क्तिमायताम् ॥ 54 ॥ पराङ्मुखारिक्ततयाभिगामिनः प्रभो तत्वेन करात्करे सुरैः । 1. क्षीरसागरात्.
Page #39
--------------------------------------------------------------------------
________________ 5 सर्गः] नेमिनिर्वाणम् । निधीयमानाः कलशा बभाषिरे सतामभक्तेः फलमाश्रयस्य च ॥ 55 ॥ जयेति जल्पत्सु सुरेषु सादरं नटत्सु विद्याधरवर्गवल्गुषु । रसेन गायत्यपि चाप्सरोजने सरोजनेत्रे जिनराजमञ्जसा ॥ 56 ॥ घनं ध्वनन्तः कलशाः पुरंदरप्रणोदिताः कान्तिवितान्विद्युत्ः। तमभ्यषिञ्चन्नविलच्यमम्बुभिः पयोभृतो लोकमिवैकहेलया ॥ 57 ॥ (युग्मम्) मृगारिपीठेन tmaalnirmlprbhaavitaanprbhusnggshobhinaa| गुरुगिरीणां शिखरान्तरापरप्ररूढजम्बूशिखरीव सोऽभवत् ॥ 58 ॥ जिनाभिषेकाम्बु पतच्छिलातले शनैरुरीकृत्य विसारि सौरभम् । समीरणैर्दिक्षु निचिक्षिपेतरां जगत्सु वाञ्छद्भिरिवेह शान्तिकम् ॥ 59 ॥ घनैर्जिनस्नानविधानवारिभिर्बभूव गङ्गेति वितळते मया । न चेजलत्वे सरितां समेऽपि किं पवित्रता पात्रमियं विशेषतः ॥ 60 ॥ तमीशमिष्टार्थसमर्पणक्षमं दधानमोजः सुकुमारसत्पदम् । महाकवेः काव्यमिवोज्ज्वलं ततो व्यधादलंकारमनोहरं हरिः ॥ 61 ॥ वहन्महाधर्मरथस्य नेमितामरिष्टमुर्त्या विषमं निहन्त्यसौ । इति त्रिलोकीतिलकं समभ्यधादरिष्टनेमिध्वनिना सुराधिपः ॥ 62 / / अथ प्रभोरस्य पुरः पुरंदरः प्रमोदपूरादभिनृत्य कृत्यवित् । विधाय सेवाञ्जलिमुज्ज्वलाननस्ततान सत्यार्थम(व)तीमिति स्तुतिम् 63 निहंसि निःशेषमशेषदेहिनां महेश सद्यःप्रभवोऽपि पातकम् । प्रपद्य भाखानुदयं प्रतीक्षते क्षणान्तरं न क्षणदातमःक्षये ॥ 64 ॥ इदं तव क्षेत्रमवाप्य पावनं सुमानसस्य प्रगुणीकृतक्षमम् । सलीलमत्रास्खलितक्रमश्चरन्वृषश्चिरायोपचयं प्रपत्स्यते ॥ 65 ॥ त्वदंशुभिः सिद्धमषीशलाकिकानिभैईशो यैर्जिनराज नान्य्जिताः।
Page #40
--------------------------------------------------------------------------
________________ 36 काव्य्माला। भतीन्द्रियार्थप्रतिपत्तिपाटवं न जातु तेषामुपयाति सन्मुखम् ॥ 66 ॥ परिप्लुतो यैरभिषेकवारिभिर्बभार कैलासदशामयं गिरिः । जिनेश तानि त्वयि धर्मपादपे तमीतुषारप्रतिमानि जज्ञिरे ॥ 67 ॥ प्रयुज्यमाने तव नाम्नि जायतां प्रकाममायः पुरुषो मनीषिणाम् । जिनेश युष्मत्पदयोगसंभवेऽप्ययं भवत्युत्तम इत्यगोचरः ॥ 68 ॥ फणीन्द्रदेवेन्द्रशिरोमणिप्रभाप्रवर्धिताहिद्युतिसिन्धुनाधुना । / त्वया सनाथा पृथिवी जगद्वयीमधः करोतीव निरन्तरोत्सवा ॥ 69 ॥ त्वमेव कल्याणनिधिः शरीरिणां शिवस्त्वमेव त्वमसि श्रियः प्तिः। विहाय दृष्टं कतमः प्रकल्पयेददृष्टपूर्व भगवन्सचेतनः ॥ 70 ॥ . त्रिलोककल्पद्रुमजन्मवासरे तवात्र वित्र्स्य्द्रिस्स्त्त्चारुन्नि। प्रसत्तिमीयुः ककुभोऽप्यचेतनाः किमुच्यते यजगतां म्होत्स्व्ः॥ 71 ॥ इति विविधमशेषीकृत्य जन्माभिषेक प्रभृति विधिमदम्भस्तत्र दम्भोलिपाणिः । उपजननि जिनेन्द्रं प्रापयामास पश्चा त्रिदशपरिवृतः सन्नाकलोकं जगाम ॥ 72 ॥ इति श्रीनेमिनिर्वाणे वाग्भटविरचिते महाकाव्ये जन्माभिषेको नाम पञ्चमः srgH। SaSThaH srgH| atha मृगाङ्क इवाभिनवोदितः प्रतिदिनं प्रथितावयवोन्नतिः । स पितुरम्बुनिधेरिव संमदं प्रथयति स्म यतिस्मरणोचितः ॥ 1 ॥ तमधिगम्य महर्द्धिपरम्परापरिगतं नृपतिस्तनयं य्यौ। असमसंततिकारणमित्यलं नरमणी रमणीरमणीयताम् ॥ 2 ॥
Page #41
--------------------------------------------------------------------------
________________ 6 सर्गः] नेमिनिर्वाणम् । परिहृताखिलदिक्पतिसेवया नवनवार्पितकान्तिविशेषया । ... विभुरलंक्रियते स स संततं परमया रमयारमयान्वितः ॥ 3 ॥ .. जनविलोचनलोभनतां ययौ द्वितयमस्य निस्र्ग्म्नोहृत्ः। वदनशीतरुचौ परिमुग्धता कमलचारुणि चारुणिमा पदे ॥ 4 ॥ अविशदखरया परपुष्टया मधुरिवाभिनवः स गिरा shishuH। .. स्मितलवेन तथा कुसुमश्रिया भृशमराजत राजतकान्तिना ॥ 5 ॥ दशभिरुल्लसदंशुभिरंहिजैर्दश दिशो विदधान इवामलाः । अथ शनैर्दययेव भुवः क्रमं स विततान तैताननमण्डलम् ॥ 6 ॥ कनकघुर्घरशिञ्जितमञ्जना चरणचऋमितेन मितेन स्ः। व्यधित पावनमात्मपितुहं पैरमनारमनाकुलमानसः ॥ 7 ॥ चलशिखेन यथा शिखिना लता रुचिर्कान्तिक्लाप्भृतामुना। विरुरुचे कलुषा जननी तथा विमविना भविनामथ मेदिना ॥ 8 ॥ विनयवादपरैर्गुरुशिक्षया प्रणतमौलिभिरन्वहमागतैः । सममसौ सुरलोककुमारकैररमतारमतामसमानसः ॥ 9 ॥ सचिवसैनिकदण्डधरानुगप्रभृतिराज्यपरिग्रहतागतैः । शुचिरसेव्यत दिव्यकुमारकैः परहितो रहितो हृदि मायया ॥ 10 ॥ सदसि रत्नमयैर्नृपशेखरैर्मुहुरुदूढ इव प्रतिमागतः । अनुवदञ्जरतीजनताशिषः सह सता हसता गुरुणाहसत् ॥ 11 ॥ सकलमेव स वाङ्मयमात्मना सहजनिर्मलबुद्धिरबुध्यत । किमु विभाति पदार्थ इवान्यतः स्थिरविमा रविभा निशि दीपकः ॥ 12 ॥ 1. पदेऽरुणिमा. 2. विस्तीर्णमुखपरिधिम्. 3. पूजनीयजनसंघम् । अनाकुल0. 4. मयूरेणः 5. समृद्धिमता; मयूरपक्षे-पक्षिण उत्पत्तिर्यस्य तेन. 6. कुमारकैः, अरमत, अरम्, अतामसमानसः.
Page #42
--------------------------------------------------------------------------
________________ " काव्य्माला। कलितकान्तिविशेषशरीरया लसदलंकृतिलक्षणया गिरा। हृदयहारिपदक्रमया खयं विशदया स दयालुमना वृतः ॥ 13 ॥ उपरि सर्वजनस्य स विस्फुरन्प्रभुरथो महसामिव नायकः । भृशमभासत संभृतविग्रहो युवतया बत यादवपुंगवः ॥ 14 ॥ ... प्रसभमक्षविकारिणि यौवनव्यतिकरेऽपि गभीरिमगर्भितः । स विषयेषु विभुर्ववृतेतमामरसमो रसमोहविवर्जितः ॥ 15 ॥ सकलसिद्धिनिबन्धनमर्थवद्रुचिररूपतया मधुमित्रवत् । / स गुणरत्ननिधिददृशे जनैः शुचितया कृतया च यथा वृषः ॥ 16 ॥ अथ विकासिकुशेशयलोचनस्तमवलोकयितुं कुतुकादिव । उपययौ मधुरर्पितकामिनीस्मरवशो रवशोभितकोकिलः ॥ 17 ॥ पथिकमानसकाननपावकस्मरमिव प्रतिबोधयितुं दधे । ' यमदिशा शिशिरात्ययतः स्फुरत्कमलयामलया मलयानिलः ॥ 18 ॥ कुसुमचापनृपायुधहर्म्यतानवहति स्म भृशं कतरद्वनम् । . मिथुनपानघटी शु(सु)भगीभवत्तरुतलं रुतलम्पटषट्पदम् ॥ 19 ॥ अपतुषारतया विमलत्विषा हिमकरेण सहेलमनीयत । मलयशैलभुवा मरुताभितो विचरता च रताकुलतां जगत् ॥ 20 ॥ अपि तरुस्तिलकः पुलकं दलन्मुकुलराजिमिषादपुषत्तनौ । मृगहशीभिरवेक्षित एव तत्किर्मुदितो मुदितो न युवा जनः ॥ 21 ॥ रुचिरचन्दनराजिमृगीदृशां कमपि लास्यविधि दिशति स्म यः । अनिलमुज्ज्वलसौरभमाकुलास्तमलयो मलयोत्थितमन्वयुः ॥ 22 ॥ .. मृदुसमीरणघूर्णितविग्रहं किशलयारुणकान्तिमतर्कयत् । मदिरयेव वधूमुखदत्तया युवकुलं बकुलं मदविह्वलम् ॥ 23 / / 1. वसन्तसखः कामः. 2. उदयं गतः.
Page #43
--------------------------------------------------------------------------
________________ 6 सर्गः] नेमिनिर्वाणम् । वहति शैत्यममन्दगतिश्च खे विर्हिदेह्विदार्न्न्दारुन्न्ः। कुसुमचापनृपस्य जगजये विधुरितो धुरि तोमरतां ययौ ॥ 24 ॥ अमरधोरणिदर्शिततोरणैर्मधुमहोत्सववेश्मतुलां गतैः । प्रणयिनः प्रमदासु वितेनिरे कुरवकैरवकैतवमानसाः ॥ 25 ॥ निज्क्ल्त्र्कुचान्न्म्न्न्द्द्ल्स्मृतिभ्व्स्म्र्स्ण्ज्व्र्म्ध्व्गैः। समभवन्सरितः पथि दुस्तराः सरसकोकसुकोकनदश्रियः ॥ 26 ॥ कुसुमबाणसितातपवारणाद्विचिकिलात्सुरभित्वजयश्रियम् । किमपि नो कुसुमेषु समाददे विदलितादलितानमनोहृतः ॥ .27 ॥ गिरिषु कन्दरकिन्नरकामिनीजनितगीतरवश्रवणादभूत् । .. हरिणधोरणिरुन्मदमानसा धृतिमिता तिमितायतलोचना ॥ 28 ॥ विशदचन्द्ररुचः स्फुटचम्पकप्रकरचारुदिशो म्धुवास्राः। ... विदधुरुन्मनसं न कमुत्कटस्मरबला खलालसकोकिलाः ॥ 29 ॥ मुहुरुदस्तपतद्वलयावलिः प्रवसता रमणेन तनुभृशम् । / अभिललाष समागममङ्गना न सह का सहकारविलोकिनी ॥ 30 ॥ किशलयैः कुसुमैश्च निरन्तरैः प्रतिदिगन्तमशोकमहीरुहः । परिवृतः सहसा कमलेक्षणा क्रमहतो महतोरणसंनिभैः ॥ 31 ॥ उपहृतैः स्वयमग्रिमसल्लकी किशलयप्रमुखैरनु निन्यिरे। anunadItaTamutkaTamanmathairdviradanaira~danairnijavallabhAH // 32 // . शशिनि कौसुमतल्पतले जलेऽप्यनुपशान्तवपुर्दवथुव्यथा । अरतिमिष्टतमेन वधूश्चिरं विरहिता रहितारपिकीरवे ॥ 33 ॥ - अनुनयन हृदः प्रमदामदं रहयति स्म मनागपि या पुरा । खयमगामि मधौ प्रियर्सनिधाविह तया हतया मदनेषुभिः ॥ 34 ॥ 1. दम्भरहितमानसाः, 2. उत्सवतोरण. 3. अदनैर्भोज्यैः. -
Page #44
--------------------------------------------------------------------------
________________ काव्यमाला । मकरकेतुकलत्रमुखश्रियं यदवहत्सरसीषु सरोरुहम् । / अगमयन्मणिकुण्डलतां स्त्रियस्तदलसं दलसङ्गिशिलीमुखम् ॥ 35 ॥ मधुरकूजितसूचितवल्लभागममहाय मुहुर्बलिभोजिने । करतलेन बलिदंददेतमामवलया वलयावलिवर्षिणा ॥ 36 ॥ मृदुसमीरचलालकसंचया रणझुणन्मणिकिङ्किणिका मुहुः । ललितकेलिमसेवत दोलया रसमये समयेऽत्र न का वधूः । / 37 / / बहलकिंशुकवीथिकया मधुस्त्रिय इवाध्र्प्ल्ल्व्लील्या। . तनुरनीयत खेदमनिद्रिता रुचिरया चिरयातपति(ते) भृशम् ॥ 38 ॥ अनुवनं मधुरध्वनिकोकिलाकलकले सति क्र्न्न्प्थातिथौ। न पथिकः प्रमदां कतमस्तदा स्मरति ना रतिनायकनोदितः ॥ 39 / / उदितनिर्मलमण्डलचन्द्रमःकररसायनसेकगुणादिव । / क्षितिरुहः कुसुमैर्बभुरुदतैः शवलिता वलितात्मतनुश्रियः ॥ 40 ॥ नवकुसुम्भकरम्बितमम्बरं समदना दधतीव निरक्ष्यत । विकच किंशुकवीथिकयोल्लसत्तरुणयारुणया वनमेदिनी ॥ 41 / / मधुरसातिशयं दधदुच्चकैरकृतचूततरुमधुपावलिम् । सततमात्मनि निश्चलसौहृदां भ्रमवतीमवतीर्णनवध्वनिम् ॥ 42 ॥ कृतकुशेशयकोशविकाशया समदकोकिलयाथ mdhushriyaa। धवलपक्षविहंगततेः पतत्कुमुदया मुदयाप्यत चेतसः ॥ 43 ॥ धवलधामनि निर्मलमूर्तितां खरविकखरतां पिक्योस्सित्ः। कृतवता मधुना विकृतिर्दधे प्रथयताथ यतात्मसु मन्मथम् ॥ 44 ॥ तुहिनतानवमातपतीव्रतां विदधतः सुतरां मधुवासराः । विरहिणामतिदुःसहतां गताः सुगुरवो गुरैवोपचयं क्षपाः ॥ 45 ॥ 1. मदनो वृक्षविशेषश्च. 2 'तरुणं कुब्जवृक्षे ना रुचके यूनि तु त्रिषु'. 3. क्षीणताम्.
Page #45
--------------------------------------------------------------------------
________________ 41 7 सर्गः] नेमिनिर्वाणम् । कान्तारभूमौ पिककामिनीनां कां तारवाचं क्षमते स्म सोढुम् । कान्ता रतेशेऽध्वनि वर्तमाने कान्तारविन्दस्य मधोः प्रवेशे ॥ 46 ॥ जहुर्वसन्ते सरसीं न वारणा बभुः पिकानां मधुरा नवा रणाः । रसं न का मोहनकोविदार कं विलोकयन्ती बकुलान्विदारकम् ॥ 47 ॥ मधुरेणदृशां चक्रे शशिना मानविप्लवम् । मधुरेण दृशां चके मन्मथज्वलितात्मनि ॥ 48 ॥ ततिरतन्यत भीरुषु चाटवी युवभिराप्यत पुष्परुचाटवी । रुरुचिरे शिशिरात्ययचार वः शशिरुचोऽन्यभृतस्य स चार्व्ः॥49॥ दृष्ट्वा वसन्तमथ तं मधुपानवन्तं __ यूनां गणं विदधतं भैधुपानवन्तम् । याति स्म रैवतिकभूभृति यादवानां __ वर्गस्ततिं वहति रम्यतया देवानाम् ॥ 50 ॥ नेमिर्विशालनयनो नयनोदितश्री___रभ्रान्तबुद्धिविभवो विभवोऽथ भूयः । प्राप्तस्तदेति नगरान्नगराजि तत्र - सूतेन चारु जगदे जगदेकनाथः ॥ 51 ॥ इति श्रीनेमिनिर्वाणे वाग्भटविरचिते महाकाव्ये वसन्तवर्णन मम षष्ठः srgH। saptamaH srgH| 'वृत्तं व्रजति न भङ्गं यदीयतत्त्वैकचेतसां विदुषाम् । जन्मभयास्तरसास्ते भान्त्येतस्मिन्गुणाः ख्याताः ॥ 1 ॥ 1. विदारकं निरपत्यं यथा स्यात्त्था। निरपत्यायाः संभोगक्षमत्वात्. 2. मृगलोचनानाम्.. 3. भ्रमरान्पालयन्तम्. 4. मद्यम्. 5. वनानाम्. 6. विगतभवः. 7. जनमभयाः तरसा इत्यष्टौ गणाः.
Page #46
--------------------------------------------------------------------------
________________ काव्य्माला। मुनिगणसेव्या गुरुणा युक्तार्या जयति सामुत्र । चरणगतमखिलमेव स्फुरतितरां लक्षणं यस्याः ॥ 2 ॥ _ वनमिह दृष्ट्वा कुसुमसमृद्धम् । चरति नगं किं शशिवदनान्यम् ॥ 3 ॥ अत्र महीभृति भूभृन्नाभौ गोत्रविभूषण पुष्प्यत्युच्चैः । काननराजिमुखेषु व्यक्तामोष्ठदलाकृतिक बन्धूकम् ॥ 4 ॥ विद्युन्माला दण्डोद्दामश्रीकाः कामं मेघा नाम । कृष्णच्छत्रच्छायां तुझा बिभ्रत्यस्मिन्नेते नागाः ॥ 5 ॥ . यदूनामुत्तंस त्रिदशपरिचर्योक्तमहिम न्सदैवास्मिन्दावज्वलनमतिदूरत्रसदिभम् । लसद्विद्युद्दामा प्रशमयति संतापितनुगं पयोधारासारैर्नवजलदमाला शिखरिणी ॥ 6 ॥ इहावहन्न का तटी जलेरुहां रजो गिरौ । विभो सदा सुराचलप्रमाणिका सुवर्णगौः ॥ 7 ॥ प्राप्य वसन्तं हर्षादम्भः पूर्णनदीके माद्यद्भुङ्गम् । अत्र गिरीन्द्रे श्रीमन्नागं क्रीडति नित्यं दिव्यं युग्मम् ॥ 8 ॥ कासारेष्विह हि निम्नक्षीरापूररुचिरेषु । गौराङ्गी हृदि रतेच्छां दत्ते हंसरुतमीश ॥ 9 ॥ चम्पकचूतैर्भूतलभागप्रापितपादैरत्र समस्ता । केन न जज्ञे सिंहनिनादक्ष्माभृति भूमी रुक्मवतीयम् ॥ 10 ॥ का-न-श्रीमन्नभिनवकामव्यालश्रेणी कलयति कुम्भौ । 1. सप्त. 2. चरित्राश्रितं, पादाश्रितम्. 3. अन्यम् । नगणयगणात्मकं शशिवदनाछन्दः.
Page #47
--------------------------------------------------------------------------
________________ 7 सर्गः] नेमिनिर्वाणम् । 43 अस्मिन्मत्ता वरमणिजालौ वन्या लक्ष्मीरिव कुचतुङ्गौ ॥ 11 ॥ इह कुसुमसमृद्ध मालिनीभूय सानौ विपुलसकलधातुच्छेदनेपथ्यरम्यम् । वपुरपि रचयित्वा कुञ्जगर्भेषु भूयो विदधति रतिमिष्टैः प्रार्थिताः सिद्धवध्वः ॥ 12 ॥ अङ्गहारविधौ सुरवध्वा प्रस्तुते सविधस्थिततारम् । बिभ्रतस्तपनामृतभासौ कोऽस्य नैव तटो मणिरङ्गः ॥ 13 ॥ 'रोचिरीश्वररथोद्धता घनप्रस्थगैरिकरजस्ततिर्गिरौ । अत्र राजतितरां दवानलोद्दामदीप्तिरिव लोहितान्वगम् ॥ 14 ॥ नलिननयन स्वामिन्नस्मिन्मुनीन्द्रवने सदा स्मरवरतनो नित्योत्फुल्ल्प्र्सून्म्हीरुहे। रविकरपरीतापाच्छायामुपेत्य विसाध्वसा ___ लसति हरिणी सार्धं वध्वा कुरुङ्गकृषोऽन्वगम् ॥ 15 ॥ अमरनगरस्मेराक्षीणां प्रपञ्चयति स्फुर त्सुरतरुचये कुर्वाणानां बलक्षम raha~sam । इह सह सुरैरायान्तीनां नरेश नगेऽन्वहं .. ____ सुरतरुचये कुर्वाणानां बलक्षमरं हसम् ॥ 16 ॥ बध्नाति रक्तोपलरश्मिदत्तशोणद्युतिर्निर्झरवारिवीथी । अत्रेन्द्रवज्राहतशैलकुञ्जकीलाललक्ष्मी बहुधातुभङ्गौ ॥ 17 ॥ जपाहितरुचिस्तनुं मदनदर्शनीयामसौ जनप्रमदकारणं दधदुपात्तसन्मानसः ! 1. सूर्य. 2. सिंहस्य. 3. वृक्षविशेषाणान्. 4. वेगम्.
Page #48
--------------------------------------------------------------------------
________________ 88 काव्यमाला । यशोभिरिव निर्झरैः प्रसवद्भिराभात्यलं : गरिष्ठ करुणालयस्त्वमिव देव पृथ्वी गुरुः ॥ 18 ॥ इहोच्चावचप्राववैषम्यनेयप्रचाराः प्रभो बिभ्रतः खादु तोयम् । धुनीनां भुजङ्गप्रयातं प्रवाहा दधत्याशु भङ्गं व्रजन्तः सुवायौ ॥ 19 ॥ आगत्यागत्य पुष्पस्तबकशतपतद्भङ्गभारावनम्रं भर्तः कान्तारमेतद्बकुलविटपिनां प्रेरिता मन्मथेन । दिव्यस्त्री स्रग्धरास्मिन्न भवति कतमा प्राप्य पुष्पावचायं श्रान्तखेदोदबिन्दुप्रकरहरपरा मन्दमन्दारवायौ ॥ 20 ॥ जगत्पते जलरुहरोहिसौरभं समीरणं परिचितनिम्नगात्रजम् । वहत्यसाविह परिशोभितानिशं गणैर्महीभृति रुचिरा वनस्थली ॥ 21 ॥ मोहोन्मुक्तप्रतिभचमरी पुच्छसंमार्जितोर्वी भव्याभासे सुमहति गिरावत्र चित्रार्थसानौ । द्वौ चन्द्रार्कावपि रमयते पुष्पवर्षेण मन्दा क्रान्तावातैः क्षितिरुहततिः क्रान्तपर्यन्तशृङ्गैः ॥ 22 ॥ जनं गुणैर्भूषयसि त्वमद्भुतप्रताप वंशस्थममुं यथा निजैः । वसुंधराभृद्वलयं तथामराश्रयं सदायं गिरि सत्यवैभवः ॥ 23 ॥ सहजाणुरौषधिरियं महती ज्वलिता भवत्यधिनिशं महसा । प्रमिताक्षरा तव सदर्थबहुप्रसरेण वागिव लसद्यशसः ॥ 24 ॥ यदुपान्तिकेषु सरलाः सरला यदनूच्चलन्ति हेरिणा हरिणाः । तदिदं विभाति कैमलं कमलं मुदमेत्य यत्र परमाप रमा ॥ 25 ॥ वरणाः प्रसूननिकरावरणा मलिनां वहन्ति पटलीमलिनाम् । तरवः सदात्र शिखिजातरवः सरसश्च भाति निकटे सरसः ॥ 26 ॥ 1. वाण्याम्, पर्वतेषु च. 2. वायुना सह . 3. कमलयुक्तम्. 4. जलम्, अलम्.
Page #49
--------------------------------------------------------------------------
________________ 7 सर्गः] नेमिनिर्वाणम् । इह परिविद्धा सुमदनबाणैः कुसुमविचित्रा त्रुव्र्वीथी। नवमधुमत्तं मधुपनिकायं न खलु बिभर्ति प्रियमिव नेयम् ॥ 27 ॥ नरवरेह रतिगेहसंनिभं जलदजालकनिभाश्मसुन्दरम् । इदमुपेत्य तटमुर्वशी कथां वितनुते सह सुरैः प्रियंवदाम् ॥ 28 ॥ मोहोन्मुक्तावत्र सद्वृक्षजातौ गौरीतातोत्तुङ्गशृङ्गे नगेशे । वानप्रस्थप्राणवृत्त्यै भविष्णुः शालिन्येषा सौरिणी सर्वदैव ॥ 29 ॥ भस्मरजःपरिकल्पितभक्तिकभद्रगजेन्द्र इवायमसंनिभ । भाति पुमानिव निर्मलमौक्तिमदाम दधत्सरिदावलिभिननु ॥ 30 ॥ नवमधुपद्वयविभ्रमसजं यदुवर सौरभराजि तवेदम् । प्रतिनदि तामरसं मुखरागं कलयति चारुदलाधरलेखम् ॥ 31 ॥ भव्यजनानां विरचितयत्न प्रौशुतटोर्वीस्थलकमलेषु । गौरवसीम्नि क्रियत ihoi~H प्रत्यवबोधो दिनकरपादैः ॥ 32 ॥ समकाञ्चनलोष्टमनुन्मनसं सकलेन्द्रियनिग्रहबद्धरसम् । जिन तोटकमागमनस्य भवे शिरसैष बिभर्ति तपखिगणम् ॥ 33 ॥ नलिननयननिर्गामिनिर्झरोधप्रतिमरुचिभिरह्नां क्षयेषु नूनम् । ब्रजति बहुलतामीश चन्द्रिका प्रतिमितमणिसानूत्थरश्मिपूगैः ॥ 34 ॥ जनस्य चेतो भवविकारमुद्धतं समर्पयन्ती मधुरकेलिनादजम् । गजेन्द्रगामिनिह हि मञ्जुभाषिणी पिकी सदानित्यसहकारकोरके ॥ 35 मार्तण्डारिस्या(श्या)मलसत्काम्बुदजातौ शैलाधीशे निर्मलनानागुणकाय । सद्यः पुष्पामोदगुणानन्दितभृङ्गं किं किं नास्मिन्मत्तमयूरं vnmiish॥36॥ सरसप्रभञ्जनधुता पतन्निजप्रसवोद्भवेन रजसा तनीयसा । अलिनन्दिनीयमनपेक्षितक्षणा जगदीश वासयति पाटला नगम् ॥ 37 ॥ 1. शालियुक्ता, छन्दश्च. 2. स्वल्पनदी. 3. सान्द्रपदस्यैव छन्दसो नामान्तरं भवेत्. 'सान्द्रपदं स्याद्भतनगलैश्च' इति छन्दोमञ्जरीपरिशिष्टम्.
Page #50
--------------------------------------------------------------------------
________________ 46 काव्यमाला । जलोर सिस्थपद्मपत्रकञ्चकं वपू रसाकुलं वहत्यसौ स्फुरत्सितद्विजम् । अशोकमालिनी नदी यथा वधूर्वरा लसद्रुणौघलोहितांशुकावृतान्वगम् ॥ 38 ॥ `अत्र नित्यस्फुटत्पुष्पलीलातरौ किन्नरद्वन्द्वसंगीतरम्ये गिरौ । काननान्यागता का न दिव्या वधूः स्रग्विणी जायते जातचेतोभवा ॥ भूतनिकायशुभप्रद मेरुगिरिसनाभौ काननराजिभिरत्र हि मन्मथशरमाला । शश्वदुदीरित कोरकवीथिभिरुरुदेव प्रेमणि संम्रियतेऽलिसुपिच्छनिकरकाया ॥ 40 ॥ अच्युतं विलसन्मणिचक्रकः काननावलिभासुरविग्रहः । रोचिषा हरितेन महानसौ लोकनाथ विडम्बयते नगः ॥ 41 ॥ इह वसति विपुलगुणमणिरवनौ विजलजलपटलधरधवलतनौ । सततसरिदनुकृतसु विकटजटे धरणिभृति गिरिश इव शशिकलिका ॥ 42 ॥ आरुह्य शैलेऽत्र निःशेषघातौ तत्त्वज्ञ कीर्तिं तवाभाषमाणा । बध्नाति गीतं लयग्राहिरागं 'देवी न का निर्मितानेकभङ्गम् ॥ 43 ॥ शिवाश्लिष्टकायः परित्यक्तमायः । अयं सोमराजी क्षपायां नगेशः ॥ 44 ॥ मत्तेजक्षतजोक्षिताग्रनखरन्यासेन लक्ष्मीमसौ जत्वारोपकृतामिवेह दधती नि:शेषभूभृद्वसौ । 1. विध्वङ्कमालाया नामान्तरं भवेत्.
Page #51
--------------------------------------------------------------------------
________________ 7 सर्गः] नेमिनिर्वाणम् । तत्त्वज्ञाननिधे व्यनक्ति वसुधा शार्दूलविक्रीडितं गच्छत्कोलकुरङ्गकासरशशप्रायाखिलश्वापदा ॥ 45 ॥ कठिनगवलकज्जलश्यामलश्रीभृतामद्भुतैर्धातुभिर्भ्राजमानावनौ रवभरकलिता बृहन्मर्दलाडम्बराणां ततस्तोकपुष्पौघलीलातरौ । कनकनिकषभाखराकारविद्युल्लतामण्डितानाममुष्मिन्विशाले गिरौ विबुधमिथुनकैर्गुहासु स्थितैर्नीयते चण्डवृष्टिर्वनानां कणतुम्बरौ ॥ उपलवर्त्मसु कन्दरभूषु च द्रुतविलम्बितमुञ्चलितं घनम् । इह महीमखिलावनिभृद्विभौ व्रजति निर्झरवारि निरन्तरम् ॥ 47 ॥ अनुकृतविषमप्रहरणकलिका क्षितिरुहनिवहैः परिलसदवनौ । भनिकरसदृशद्युतिरनुविपिनं लसति सुविशदा बहुरिह हि नगे ॥ 48 ॥ गौरा नित्य भ्रमरविलसिता नव्याब्दानां ततिरतिसरसा । एषा क्षिप्ता खलु नगगुरुणा शके दृष्टिस्त्वयि सविकसना ॥ 49 ॥ रेम्भारामा कुरबककमलारम्भारामा कुरबककमला । रम्भा रामाकुरवक कमलारम्भारामाकुरवककमला ॥ 50 ॥ 47 1. इदं पद्यगन्धिगद्यं वाग्भटालंकारे महायमकोदाहरणतयोपन्यस्तम्. व्याख्यातं चेदं तद्व्याख्यातृभिः तथाहि -- 'अत्र पर्वते कुर्भूमिः । शोभत इति संबन्धः । कीदृशी भूमिः । रम्भारामा रम्भाभिः कदलीभिर्मिश्रा आरामा यस्यां सा । तथा-- अबककमला । अबकं बकरहितं कं पानीयं मलते धारयतीत्यबककमला । तथा-----अरमत्यर्थं भारामा भैर्नक्षत्रैरा ईषद्रामा । कर्बुरेत्यर्थः । तथा --कुर * बककमलारम्भा । कुरबका वृक्षविशेषाः, कमलानि पद्मानि तेषामारम्भा उत्पत्तयो यस्यां सा कुरबककमलारम्भा । तथा -- रामा रम्या । अथवा -- कुरबककमलारम्भारामा कुरबककमलानामारम्भेणोद्गमेन आ ईषद्रामा मनोज्ञा । हे अकुरवक । न विद्यते कुत्सितो रवः शब्दो यस्य सोऽकुरवः । अकुरव एव अकुरवकः । हे अकु
Page #52
--------------------------------------------------------------------------
________________ काव्य्माला। वृक्षर्वसन्ततिलकायितपुष्पजात भद्राकृतिव्यतिकरै तसूर्यकुम्भैः । जातप्रमोदगुरुरेष विशेषतुङ्गो पूर्वापरावनुकरोति गिरिगिरीशौ ॥ 51 ॥ नोद्यानचन्द्रकिरणाहितमारशङ्काः __सर्पाः स्फुरन्ति शबरीरहितैः पुलिन्दैः। . नोद्यानचन्द्रकिरणाहितमारशं का नेच्छन्ति साकममरैरिह कन्दरासु ॥ 52 ॥ हेलाविहारिचमरीगुरुपुच्छयष्टि__ स्न्मार्ज्ञीभिर्प्नीत्र्ज्ःक्न्नासु। . कुर्वन्त्यमुत्र लतिकाः कुसुमोपहारं * वातैर्धताः क्षितिरुहां विपिनस्थलीषु ॥ 53 / / आइतकाञ्चिरुचयो नवबर्हदाना __ भूर्जत्वचा रचितचारुदुकूललीलाः । गुञ्जाफलप्रथितहारलताः सहेल मेताः पुलिन्दललनाः सरसि व्रजन्ति ॥ 54 ॥ रवक हे कोमलध्वान । नेमेः संबोधननामैतत् । पुनः कीदृशी कुः । कमलारम्भा. रामा। कमला लक्ष्मीः, रम्भा अप्सरसः, ता एव रामाः स्त्रियो यस्यां सा । गिरिभूमौ रामाः क्रीडार्थमायान्ति । अत्र कमलारम्भा एव रामा ज्ञ्येयाः। तथा-अकु. रवककमला । कुत्सितं राजन्त इति कुरा न कुरा अकुराः शोभमाना वका वृक्षवि. शेषाः कमला हरिण विशेषाश्च यस्यां सा अकुरवककमला ॥ ' इति. 1. वनमयूरयुद्धारोपितमरणशङ्का इत्यर्थः. 2. उद्यानेन चन्द्रकिरणैश्च धारितं कामसुखं का नेच्छन्तीत्यर्थः.
Page #53
--------------------------------------------------------------------------
________________ नेमिनिर्वाणम् । इत्थं खसारथिगिरा गिरिराजशोभां प्रत्यर्पितेक्षणयुगो युगदीर्घबाहुः । सान्द्रद्रुमावलितले कुशलैः प्रकॢप्त मार्योऽथ पट्टपटमन्दिरमध्युवास ॥ 55 ॥ . 8 सर्गः] इति श्रीनेमिनिर्वाणे वाग्भटविरचिते महाकाव्ये पर्वतवर्णनो नाम सप्तमः सर्गः । अष्टमः सर्गः । अथ क्रीडागिरौ तत्र विचित्रतरुसंततौ । चेलर्वनविहाराय माधवाः सावरोधनाः ॥ 1 ॥ नूपुरध्वनिभिः स्त्रीणां (वि) जिहीर्षूणां प्रबोधितः । वनेषु व्याकुलं कं न चक्रे कन्दर्पकेसरी ॥ 2 ॥ पदं विन्यस्य हृदये भीरुभिर्गुणसंयुताः । चित्रं यादववीरास्ते निन्यिरे सममात्मना ॥ 3 ॥ अन्योन्यवदनाम्भोजन्यस्तनेत्राणि काननम् । व्रजन्ति मिथुनान्यापुः स्खलितानि पदे पदे ॥ 4 ॥ द्विरेफमण्डलं दृप्ताञ्शासितुं तरुणान्वने । कन्दर्पसार्वभौमस्य भ्रमच्चक्रमिवाबभौ ॥ 5 ॥ वायुना विनयेनेव नोदिताः श्रथबन्धनैः । महीरुहो महीशेभ्यः पुष्पैरर्घमिवादधुः ॥ 6 ॥ चलत्पद्मदलोद्दामदर्शनं मैदनाकुलम् । विमोद्भासिनीं बिश्रर्द्धनामलकमण्डलीम् ॥ 7 ॥ H 49 1. दर्शनं दृष्टिः, अवलोकनं च. 2. मदनो वृक्षविशेषः, कामश्च0 3. विभ्रमः पक्षिण भ्रमणम्, विलासश्च. 4. घनानामामलकानां मण्डलीम्, घनाम् + अलकमण्डलीमू 4
Page #54
--------------------------------------------------------------------------
________________ काव्यमाला उल्लसचिलकश्रीकं कर्णिकारचितोदयम् । . अशोकसुभगालोकमाबद्धनवौलिकम् ॥ 8 ॥ हेरिणाधिष्ठितं नित्यं चेतोहारियोधरम् । / सत्पत्रवल्लिसच्छायं कोमलालतान्वितम् ॥ 9 ॥ रेम्भाभिरामं सततं स्फुरगुणकदम्बकम् । यादवीनां कुलं क्रीडावनं तत्र विवेश तत् ॥ 10 ॥ क्षतमूलामपि नखैरुल्लसत्पाणिपल्लवाम् । दोर्लतां कमितुः स्कन्धे क्षिप्त्वा कापि ययौ वने ॥ 11 ॥ अन्तःपुरपुरन्ध्रीणां पुरध्वनिपूरितः । गिरौ निर्झरझात्कारचकार श्रवणोत्सवम् ॥ 12 ॥ विहरन्ती वने कापि sNkraantmdngrhaa| ' नितम्बभारनिर्वेदं न विवेद मनागपि ॥ 13 ॥ अर्धान सजः साधुः kshcivpriinnypriye| संभावितायाः प्रथमं तथाप्यन्याकरोत्क्रुधम् ॥ 14 ॥ सौरभेण स्पशेनेव वञ्चितानामलिब्रजाः । वने कुसुमहर्तृणां लेगुः पृष्ठे मृगीदृशाम् ॥ 15 ॥ वर्णप्रसूनं गृहन्त्यो गृहिण्यः पृथिवीभृताम् । 1. तिलको लुमविशेषः, विशेषकं च. 2. कर्णिका + रचितोदयम्, कर्णिकार+ चितोदयम्. 3. अशोको वृक्षविशेषः, शोकाभावश्च. 4. माला, लताविशेषश्च. 5. हरिणा कृष्णेन, हरिणैश्च. 6. पयोधराः कूपादयः, सनाश्च. 7. समीचीनपत्रयुतलताभिः सच्छायम्, समीचीनेन कुङ्कुमरचितललाटभूषणेन शोभायुतम्. 8. कोमलायो लता, कोमला भलताच. 9. कदली, देवागनाविशेषश्च. 10 स्फुर. दुमाः कदम्बा पत्र, स्फुरन् गुणकदम्बो यत्र इत्येवं यादवीकुलपक्षे. वनपक्षे यथायोग्यमों प्रायो नास्मलिखितक्रमेणैव. 11. प्रियाद्वयम्. 12. तालवृक्षविशेषाः..
Page #55
--------------------------------------------------------------------------
________________ 8 सर्गः] नेमिनिर्वाणम् । चक्रुः करनखन्यासात्सकोरकमिवास्पदम् ॥ 16 ॥ नव्यनव्यप्रसूनेच्छादूरचारेण काचन । खेदामूर्तिः क्षीरोदनिर्गता श्रीरिवाबभौ ॥ 17 ॥ चारुपसूननेपथ्यभारिण्यो ह्रिन्नेक्स्स्न्नाः। रेजुः सकोपकन्दर्पक्षिप्तैरस्पैरिवाचिताः ॥ 18 ॥ पादाहत्या प्रफुल्लस्य ककेलेः कुसुमं स्त्रियः । मौलौ दधाना जगदुः कार्मणं स्त्रीषु मार्दवम् ॥ 19 ॥ मार्जयन्वनसंचारश्रमखेदाम्बुविग्रुषः । अङ्गसङ्गी मृगाक्षीणां प्रियोऽजायत मारुतः ॥ 20 ॥ . प्रयुक्तः प्रेयसैकस्यां हारः कुसुमनिर्मितः । तत्सपल्याः प्रहारोऽभूयथादानादसंशयम् ॥ 21 / / पद्मकेसरसंख्यानद्यूते द्वित्राः क्याच्न्। .... सपन्यां हारिताः कान्तसेवापर्यायरात्रयः ॥ 22 ॥ प्रसादनाय यद्यूना लीलाकमलमर्पितम् । तेनैव ताडितस्तूर्णं कयाप्येष सकोपया ॥ 23 ॥ केशश्रीकान्तवपुषां योषितां सुम्नोग्न्नाः। .. भक्त्या भूषाकरत्वेन वने सफलतां ययुः ॥ 24 ॥ कस्याश्चिदाननं रेजे श्रमखेदोदबिन्दुभिः । चन्द्रबिम्बमिवाम्भोधिमध्यसंसक्तमौक्तिकम् ॥ 25 ॥ कौसुमं सुमनोहारि सुवहं च सुगन्धि च । बह्वमन्यत तन्वीभिः काम्यं काञ्चनमण्डनात् ॥ 26 ॥ कर्णाभरणसंप्राप्तैः प्रसूनैः पद्मचक्षुषाम् । पत्रावल्लयः कपोलेषु पुष्पिता इव रेजिरे ॥ 27 ॥
Page #56
--------------------------------------------------------------------------
________________ वर काव्यमीला । रवित्रस्ततमः स्तोमशरण्येषु महीरुहाम् । मिथुनानि निकुञ्जेषु प्रविष्टानि रतिं ययुः ॥ 28 ॥ भाले विहारखेदेन खिन्ने संसजता भृशम् । चकार पद्मपत्रेण काचितिलकमात्मनः ॥ 29 ॥ हास लाविलासस्य कीर्ति कुसुर्मधन्वनः । पुष्पमालाममन्यन्त युवानो योषिदर्पिताम् ॥ 30 ॥ 'दृढैरन्तर्गुणैर्वध्वा बद्धः कश्चिदसंशयम् । खजा नियन्त्रितः कोपाद्यन्न प्रचलितुं क्षमः ॥ 31 ॥ पुष्पकन्दुकमुत्क्षिप्तमेकेनान्येन गृह्णती । पाणिना व्यरुचत्काचित्कणत्कङ्कणचारुणा ॥ 32 ॥ नखप्रसूनपादाब्जपाणिपल्लवलीलया । रेजे राजवधूः काचिद्वनलक्ष्मीरिव खयम् ॥ 33 ॥ वने वधूजनः पुष्पैः कृतहारोऽपि हेलया । विहाररुचिरेवासीत्स्त्रीवृत्तं वेत्ति कोऽथवा ॥ 34 ॥ श्रमस्वेदाम्भसः पात्रे गात्रे हरिणचक्षुषाम् । दृशो निपत्य सानन्दं यूनां जग्मुर्जलार्द्रताम् ॥ 35 ॥ मन्ये नेपथ्यकुसुमैर्वासिताः कुकुरस्त्रियः । अन्यथा कथमेतासां सुरभिः श्वासमारुतः ॥ 36 ॥ समाकृष्टा मुखामोदगर्भको सुमसौरभैः । तासामुपरि भृङ्गाली केशकान्तिरिव व्यभात् ॥ 37 ॥ मध्यंदिनार्कसंतापो मार्टुमाग इवात्मनः । जलानि विजिहीर्षूणां तासां स्वेदजलं व्यधात् ॥ 38 ॥ यूना स्खलितगोत्रेण धृतेऽप्यातपवारणे ।
Page #57
--------------------------------------------------------------------------
________________ 8 सर्गः] नेमिनिर्वाणम् । * उपाचीयत संतापो नाहीयत मृगीदृशः ॥ 39 ॥ दत्तातपत्रा कान्तेन काचिन्नाम्नान्ययोषितः । .... नाससाद तथा छायां तत्सपत्नी यथोन्मदा ॥ 40 ॥हृत्प्र्सून्स्र्व्ख्ण् वनिताभिरथो वनम् । रोदितीव तदा किंचित्कणन्मधुकरी गिरा ॥ 41 / / साक्षादिव स्मराक्षाभिः प्रेयसीभिः समं नृपाः । तेऽथ कर्तुं जलक्रीडां जग्मुः श्रान्ता जलाशयम् ॥ 42 ॥ सहासपुण्डरीकास्यं सालापं प्क्स्सिकूजितैः। नृपमैत्र्या धृतानन्दं स्थाने जलमजायत ॥ 13 ॥ निर्मले नितरां नीरे नारीणां प्रतिबिम्बितैः । / कल्लोललोलैः खेलन्त्यो जलदेव्योऽनुचक्रिरे ॥ 44 ॥ पुरःसरैः पुरोपास्तरसत्त्वेषु वारिस्सु। सुभ्रवः सभयोत्कोपं शनरइन्तः पदं व्यधुः ॥ 45 ॥ राजदारांस्तरङ्गाग्रहस्तैरालिङ्गय बिभ्रतः । नदस्य सहसोड्डीनाः प्राणा इव विहंगमाः ॥ 46 ॥ जितपद्मा mukhaiy'stviicistrivlishobhyaa| सरसी क्षालयामास पादान्पक्ष्मलचक्षुषाम् ॥ 17 ॥ पयोमध्ये पुरन्ध्रीणां निःशब्दैनूपुरैः स्थितम् । .. सदाचरणलीनानां मौनं श्रेयो जडान्तरे ॥ 48 ॥ हृताम्भोजवनं दूरवित्रासितविहंगमम् । स्त्रीभ्यः क्रुद्धमिवाराजदङ्गरागारुणं पयः ॥ 49 ॥ .., नितम्बैराहतः क्षोभं प्राप्य वीचिकरैश्चलैः । ... 1. तिरस्कृततरङ्गा.
Page #58
--------------------------------------------------------------------------
________________ 54 काव्य्माला। कौतुकादिव कासारः कुचान्पस्पर्श योषिताम् ॥ 50 ॥ नखक्षतततिः स्त्रीणामङ्गरागे हृते ज्लैः। व्यक्ता वर्णावलीवासीत्कायस्थस्य मनोभुवः ॥ 51 ॥ आकण्ठमम्बुमनस्त्रीमुखैरलिसमालकैः । क्रीडोत्खातारविन्दश्रीः पुनः सरसि संदधे ॥ 52 / / अकारणखलस्येन्दोरवस्कन्दमिवागतम् । वीक्ष्य वक्रोत्करं स्त्रीणां सरश्चकैः पलायितम् ॥ 53 ॥ योषिद्यावककस्तूरीरक्तकृष्णा सरस्यभूत् । द्यौः समुन्मीलितश्यामा संध्यासंधिरिव क्षणे ॥ 54 ॥ तरद्भिर्नीलवसनैर्मजन्तीनां मृगीदृशाम् । अनपाकृतशेवालमिव जातं सरोजलम् ॥ 55 ॥ च्युतं सरसि केशेभ्यः कामिनां केतकीदलम् । भृङ्गैर्युतं तरल्लेभे सधीवरतरीतुलाम् ॥ 56 ॥ धौतान्तःपुरनेपथ्यकस्तूरीपङ्कचन्द्रकैः । . बभूव पमिनीपत्रशोभा सरसि भूयसी ॥ 57 ॥ ओष्ठपल्लवपादाजतलेभ्यः क्षालितोऽम्बुभिः । रागः प्रकृतिरक्तेभ्यो नालक्ष्यत मृगीदृशाम् ॥ 58 / क्रीडावनविहारोत्थश्रमः कमलचक्षुषाम् । अङ्गरागश्च तोयेन तुल्यकालमपाकृतौ ॥ 59 ॥ बभूव लोहित्च्छायैर्नारीप्द्न्खेन्दुभिः। संजातविद्रुमलताकन्दोद्भेद इवाम्बुधिः ॥ 60 ॥ चित्राजलधरेणेव यूना कस्याश्चिदाननम् । 1. कासारचक्रवाकैः.
Page #59
--------------------------------------------------------------------------
________________ 8 सर्गः] नेमिनिर्वाणम् । सिक्तं सस्यमिवाम्लायजलैरन्यावलोकिना 11 ॥ जलधौतकपोलस्था स्त्रीणां नखपदावली । उत्खातपत्रलतिकामूलस्थानतुलां दधौ ॥ 62 ॥ ... क्रमव्यक्तीभवद्गात्रश्रियो राजस्त्रियस्ततः । बहिर्जलाशया. जग्मुः कृतकान्तकरग्रहाः ॥ 63 ॥ . करपल्लवदत्तासु योषितां जलबिन्दवः । केशवल्लिषु मुक्ताथ जन्मभ्रान्ति वितेनिरे । / 64 ॥ मुखेन्दुपक्षविमुखी श्यामा चिकुरवल्लरी । ततान योषितां लोयविपुषस्तारका इव ॥ 15 ॥ सजलानि विलासिन्यो विहाय वसनान्यथ । अभ्राणीव दिशोऽन्यानि निर्मलाग्यः प्रीद्धुः॥ 66 ॥ उपचके मरुत्तासां हरनम्बुकणोत्करान् । प्राप प्रत्युपकारं च सद्यः संक्रान्तसौरभः ॥ 67 ॥ अङ्गरागो वयस्याभिरङ्गनाङ्गेषु निर्ममे । रञ्जितानि तु चेतांसि यूनामिति महाद्भुतम् ॥ 68 ॥ कनिष्ठिकानखाग्रेण दर्पणार्पितचक्षुषा । / कृतः कयापि सीमन्तः पन्था रतिपतेरिव ॥ 69 ॥ कापि कुण्डलनीलाश्मरश्मिमालोक्य दर्पणे । मुहुर्ममा नेत्रान्तं लग्नकजलशङ्कया ॥ 70 ॥ रामा श्यामरुचिः कापि मुक्तालतिकया बभौ । नक्षत्रमालयेवोच्चैः पयोधरजुषा निशा ॥ 71 ॥ तुङ्गं स्तनपदं प्राप्य गुणगर्भितविग्रहः । हारोऽहसदिवान्यानि भूषणानि मृगीदृशाम् ॥ 72 / /
Page #60
--------------------------------------------------------------------------
________________ 56 'काव्यमाला । दक्षिणः कण वामे वामश्विक्षेप दक्षिणे । रक्तौ मिथः करौ स्त्रीणामभूतां तुल्यसत्कृती ॥ 73 ॥ कुण्डलं कङ्कणस्थाने निक्षिपन्ती मृगेक्षणा । कापि सख्या निराचक्रे प्रियप्रहितमानसा ॥ 74 ॥ न्यस्यमाना मुहुर्यूना कस्याश्चन नतभ्रुवः । विद्यति प्राप नैवास्थां कपोले पत्रवल्लरी ॥ 75 ॥ - पूगत्वच्मार्जितैर्दन्तैर्मुखं कस्याश्चिदाबभौ । निजखामिशशिभ्रान्त्या सेवायातैरिवोडुभिः ॥ 76 ॥ कुण्डं हुतस्य कामाः कामं यौवनयज्वना । नाभिमण्डलमानर्च काचिच्चन्दनदानतः ॥ 77 ॥ इत्थं प्रकाश्य नामात्मप्रसाधनविधिश्रियम् । 'जलाशयतटात्तन्व्यश्चेलुः सहचरैः सह ॥ 78 ॥ तरसा सरसैः शब्दैः पक्षिणां दक्षिणानिलः । आदिष्ट इव तं राजलोकमन्वग्ययौ मृदुः ॥ 79 ॥ अथ सलिलविलास यादवानामुदारैः सह निज निजदारैस्तत्र वीक्ष्येव रम्यम् । दिनपतिरपि खिन्नः खं व्यतीत्यातिमात्रं करकलितदिनश्रीः सागरान्तं जगाम ॥ 80 ॥ इति श्रीनेमिनिर्वाणे वाग्भटविरचिते महाकाव्ये जलक्रीडाभिधानो नाम सर्गः 1 अष्टमः
Page #61
--------------------------------------------------------------------------
________________ 9 sargaH] neminirvANam / navamaH srgH| अतिथीभवन्तमथ तं वसुक्षये शिरसा बभार र्विम्स्त्भूध्र्ः। उपकारिणां खयमहो महविनामुपकर्तुमन्तरमतीव दुर्लभम् ॥ 1 ॥ परिलङ्घनीयगगनान्तमागतस्तरणिर्बभूव सहसारुणप्रभः । कलुषीभवत्यनुकलं दिनात्यये प्रभुरप्युपैति यदिवानुगश्रियम् ॥ 2 ॥ knkprvaalshukkaaykomlairdinnaathsaarthirthaashvrshmibhiH| छुरिता इवासदृशकायकान्तयः प्रकटीबभूवुरथ सांध्यवारिदाः ॥ 3 ॥ लसमानमीनमकरो महात्मनामुपमानमैच्छतरवारिसुन्दरः । प्रतिबिम्बिते सति पतङ्गमण्डले कलयांचकार जलधिर्नभस्तुलाम् ॥ 4 ॥ सवितुः समीपमुपसर्पतः सतः प्रतिबिम्बमम्बुनि निकाम्निर्म्ले। रुरुचेतरां रुचिररत्ननिर्मितं धृतमर्घपात्रमिव वारिराशिना । .5 ॥ . रविरस्तभूधरशिरःसमाश्रितो वनवह्निरुत्थित इवैक्ष(क्ष्योत क्षणम् । पतितः क्षणेन च ततः पयोनिधौ विततान वाडवविभावसुभ्रमम् ॥ 6 ॥ लहरीहृतप्रथितफेनसंचयैर्वदनैः समुद्भुरितवक्रकन्धराः । जलधिं विगाह्य रथवाजिनो रवेगगनावलङ्घनपरिश्रमं जहुः ॥ 7 ॥ नियतिप्रवातवशतस्ततो जवादवसानमीयुषि dineshdiipke। जनजातरूपहृतये तमश्चयः प्रविवेश चौर इव विश्वमन्दिरे ॥ 8 ॥ .. प्रलयं गते दिनपतौ विधेर्वशात्परिरभ्य गाढमितरेतरं dishH। समदुःखिता इव पतत्रिणां वै रुरुदुस्तमःसिचयसंवृताननाः ॥ 9 ॥ अतिमात्रपीतवसुधारसं क्रमात्परिमन्दतां गतमहःपतेर्महः । अधिगन्तुमात्मपटुतां पुनर्दिने ध्रुवमौषधीरभजत प्रतिक्षपम् ॥ 10 ॥ 1. मीनमकरौ यादोविशेषौ राशिविशेषौ च. 2. अच्छतुरेष्टकारिणनिशा यस्तरवारिस्तद्वत्सुन्दरः.
Page #62
--------------------------------------------------------------------------
________________ 58 काव्यमाला । करुणखरं विलपतोरनेकशः पुरतो निशाविरहिणोर्विहंगयोः । विपदं विलोकयतुमक्षमा ध्रुवं नलिनी सरोजनयनं न्यमीलयत् ॥ 11 ॥ नवनी लिरागरहिताम्बरा सती तमसा समं सहचरेण सर्वदा । इह वारिराशि परतीरमण्डलादथ बर्बरीव विचचार शर्वरी ॥ 12 ॥ अपरावनीधरतटात्पयोनिधौ पततः सतो झगिति झम्पया रवेः । व्यरुचन्समुच्छलदतुच्छपाथसामिव बिन्दवो गगनसीनि तारकाः ॥ 13 ॥ यदचिन्त्यशक्तिकलिताः किलौषधीः परिकीर्तयन्ति कृतिनस्तथैव तत् । कथमन्यथा सुतिमिरोदयक्षणे प्रकटं कुतोऽपि समभून्महन्महः ॥ 14 ॥ न रथो न रथ्यतुरगा न सारथिस्तमसा तथापि रजनीसमागमे । रविणा विमुक्तमुररीकृतं जगत्समयो हि कार्यजननो बलं वृथा ॥ 15 ॥ दिवसे दिवाकरकरोत्कराहतिप्रथितान्धभावविधुरैः स्थितं हि यैः । तिमिराञ्जनेन निशि निर्मलीभवन्नयनैरुलूक विहगैर दर्शितैः ॥ 16 ॥ निशि कैरवैर्मुकुलितैर्विजृम्भितं कमलैर्निमीलितमहर्विका सिभिः । भविनां हि दैववशवर्तिनां भवेन्न विपन्न संपदपि संततस्थिरा ॥ 17 ॥ प्रहरैर्विभक्तचतुरङ्कविग्रहा कविचक्रचित्तर सदानपण्डिता । विरराज संनिहितराजनायका नवनाटिकेव भुवने विभावरी ॥ 18 ॥ उदितेन तीव्रतरतेजसा हि नः प्रशमं महो गमितमंशुमालिना । तिमिरं विपक्षमपि तारकैरिति प्रतिपद्य विस्फुरितमम्बरे ध्रुवम् ॥ 19 ॥ बहुलान्धकारपटलेन वारिते प्रसरे दृशां स्खलितलक्ष्यदर्शनः । मिथुनानि गीतमुखराणि मन्मथः खरपातिभिः प्रहरति स्म सायकैः ॥ 20 ॥ उदयाद्विसंनिहितवर्तिनः प्रभा शशलाञ्छनस्य पुरतः प्रसर्पिणी । अथ वारिराशितटफेनसंततिभ्रममाततान तिमिरान्तिकस्थिता ॥ 21 ॥ क्षणमेकमेककलया कलानिधेस्तदनु प्रसारि रुचि भस्मना ततः ।
Page #63
--------------------------------------------------------------------------
________________ 9 सर्गः] नेमिनिर्वाणम् । सविकासकैरवकपालमालया तुलयांचकार हरमिन्द्रदिङ्गः । / 22 ॥ असूजा विलिप्त इव नव्यचन्द्रिकाप्रसरेण kiNcidupniitshonnimaa| : क्षणमर्धचन्द्रदलिताप्रविग्रहस्तमसः कबन्ध इव संचयोऽभ्रमत् ॥ 23 / / तमसा विलुप्तमिह पूर्वपर्वतः क्षितिमण्डलं nijamavetya srvtH| मृगवर्णलाञ्छितमदर्शयत्पुरः पृथुताम्रशासनमिवेन्दुमण्डलम् ॥ 24 ॥ उदयेऽभिताम्ररुचिरिन्दुरुल्लसच्छशलाञ्छनच्छवि रराज तत्क्षणम् । / मृगनाभिपत्रलतिकापरिष्कृतः क्षणदाकपोल इव कुङ्कुमारुणः ॥ 25 ॥ तिमिरस्य विश्वनयिनो निपातनप्रतिमल्लतां कलयता कलावता । अरुणेन कोपनतयेव विग्रहः सहसा न्यरुद्धत समुद्धतैः क्रैः॥ 26 ॥ प्रथमं जपाकुसुमकान्तिकुङ्कुमस्तबकोपमं दशशताक्षदिङ्मुखे । . दहशे नभो महिषमूर्ध्नि चन्द्रकप्रतिमं ततो धवलमिन्दुमण्डलम् ॥ 27 ॥ किरणप्ररोहशरराजिराजितं भुवनं विजेतुमभिवाञ्छतो निशि । श्रवणान्तकृष्टवलयीकृतं बभौ मदनस्य चापमिव बिम्बमैन्दवम् ॥ 28 ॥ वनमालया कलितकान्तिसंपदः प्रथमानपादतटिनीविराजिनः । उदयाचलस्य सविधे विधुः श्रियं श्रयति स्म शङ्ख इव दान्व्द्विस्स्ः॥29॥ स्फुटराजमानकरराजिदन्तुरं दधतोद्धरं मुखमिवोरुमण्डलम् । दलिताञ्जनोदरसहोदरद्युतिः कवलीकृतस्तिमिरराहुरिन्दुना ॥ 30 ॥ हिमदीधितिः sphuttklaaklaapbhRtprkttiibhvdbhiripyodhrshriyH| उदतारयन्नवनिशामृगीदृशः खकरैस्तमोनिकरनीलकञ्चकम् ॥ 31 ॥ प्रतिदिङ्मुखप्रसृतकान्तिजालके शशमृत्युपव्रजति लुब्धकाधिपे । परिहृत्य पङ्कमिव कश्मलं नभो निभृतं ययौ तिमिरशूकरः कचित् ॥ 32 ॥ 1. कलानां षोडशानां समूहम्, चतुःषष्टिः कलाश्च कामशास्त्रे प्रसिद्धाः. 2. गिरितुल्यस्तनयोः पर्वतानां मेघानां च. 3. 'जालं समूह आनायः' इत्यमरः.
Page #64
--------------------------------------------------------------------------
________________ 'काव्य्माला। इति वार्तमेव रजनीकरोदये मुदितः समुल्लसति यत्पयोनिधिः । क्षुभितः स किंतु विरहार्तिनिश्वसत्पथिकाङ्गनामुखमरुद्भिराहतः ॥ 33 ॥ तिमिरोरगप्रसरबाधकप्रभाकलितं कुलाय इव vAyuvama'ni । द्विजराजदाररजनीसमुद्भवं शशिबिम्बमण्डलमिव व्यराजत ॥ 34 ॥ रदिनो दिशां प्रियतमा इवाभ्रमोः पृथिवीभृतस्तुहिनपर्वता इव । सरितश्च जहुतनया इवाभवज्जगदाप राजमहसा परां श्रियम् । / 35 ॥ निखिलोपतापशमनोऽपि सत्पथप्रतिपत्तिहेतुरपि पङ्कपातिनाम् । सुकृतोपदेश इव वारिजन्मि(म्म)नां प्रतिबोधने प्रभुरभून्न च्न्द्र्माः॥36॥ अवलम्ब्य तत्किरणजालमायतं वसुधावतीर्णमधिरोहिणीसमम् । अधिरोहति स्म शशिसौधमुच्चकैः कमला विहाय कमलालयस्थितिम् 37 प्रथमं मनांसि तदनु प्रियाः सखीः सहसा प्रहित्य निजवल्लभान्तिके । प्रयियासया खयमथाङ्गनाजनः प्रतिकर्मनिर्मितिसमाहितोऽभवत् ॥ 38 ॥ यशसेव पुष्पधनुषो हिमथुतेर्महसेव चन्दनरसेन सुभ्रवः । अनुलिप्तनिर्मलशरीरयष्टयः स्फटिकाश्मरत्नघटिता इवाबभुः ॥ 39 ॥ सहजारुणद्युतिभृतो तभ्रुवां चरणारविन्दतलयोरयं वृथा । निहितः किमर्थमिह यावको जगुर्मणिनूपुराणि रणितैरिति ध्रुवम् ॥ 40 ॥ मणिभूषणावलिरदीपयत्तरां स्थितमेव रूपगुणमेणचक्षुषाम् । न खलु क्षपारमणरोचिषां कुतोऽप्युपनीय रोपयति रम्यतां शरत् ॥ 41 ॥ मृगनाभिपत्रलतिका कपोलयोलिखिता सखीभिररुचन्नतभ्रुवाम् । तिमिरावलीवदनमिन्दुशात्रवं सहसा गतव शरणं तनीयसी ॥ 12 ॥ उरसि प्रगल्भकुचकुम्भभासुरे मणिहारयष्टिमयतोरणावलीम् । सविधे खवल्लभसमागमोत्सवे रमयांचकार चतुरः प्रियाजनः । / 43 ॥ 1. 'यक्षे चन्द्रे च राजा स्यात्' इति त्रिकाण्डशेषः. 2. 'निश्रेणिस्त्वधिरोहिणी' इत्यमरः..
Page #65
--------------------------------------------------------------------------
________________ 9 सर्गः ] नेमिनिर्वाणम् । 61 मुकुरे कुरङ्गकदृशावलोकितस्तिलकः कयापि सविलासमेकया । सरसः प्रसाधितसमस्तकाननः सहसा चकार कुसुमेषुसंभवम् ॥ 44 ॥ कुसुमानि बन्धनमवापुरङ्गना शिरसि स्थितिं समधिगम्य दुर्लभाम् । यदि वा भजन्ति विपदं त एवं ये पदमुन्नतैरनुभवन्ति सद्गुणाः ॥ 45 ॥ अमृतोपमाघरदलाः कलखराः सुकुमारविग्रहभृतः सुदर्शनाः । अथ धूपनात्सुरभयो नतभ्रुवः सकलेन्द्रियार्थनिधयोऽभवन्नृणाम् ॥ 46 ॥ तुहिनांशुना मदन बालबन्धुना हृतमत्सरान्धतमसाः सुमध्यमाः । व्यसृजन्निजेशमनसां प्रसादनप्रतिपत्तिपात्रमथ दूतिकाजनम् ॥ 47 ॥ भवति व्यवस्थितमनोरथस्थितेः प्रसृतेऽधुना धवलधाम धामनि । शशिकान्तमश्रुसलिलस्रुतिप्लुतं भवति स्फुटं मुखमधीरचक्षुषः ॥ 48 ॥ नलिनीदलानि न न हारयष्टयस्तुहिनांशवो न न जलार्द्रमंशुकम् । त्वद्यते तदङ्गपरितापशान्तये विपदोऽथवा खजनसङ्गभेषजाः ॥ 49 ॥ अनुरागमायतदृशः कृशेतरं त्वयि न प्रियंवदतया वदामि तम् । लिखितत्वदाकृतिरनेकशस्तया रतिवासभित्तिरपि तेऽभिधास्यति ॥ 50 ॥ अभिधाय सानुनयमित्यनेकशो निशि दूतिकाभिरुपनीतगौरवाः । स्वयमेव गन्तुमनसोऽथ वल्लभाः प्रययुर्निजं निजमभिप्रियाजनम् ॥ 51 ॥ (चतुर्भिः कुलकम् ) अवलोक्य कापि पतिमागतं पुरः सहसैव दुर्वहनितम्ब मण्डला । विनयान्वितापि न शशाक सत्वरं परिहर्तुमासनमधीरलोचना ॥ 52 ॥ खगृहागमप्रचलितं प[ रा ] वधूरवगत्य कापि निजहेरिकी गिरा । सह देहदाहलहरेण पद्मिनीदलकल्पितं सपदि तल्पमत्यजत् ॥ 53 ॥ 1. वृक्षविशेषोऽपि. 2. काननं वनम् ईषदाननं च. 3. कामोत्पत्तिं पुष्पेषु संभवं च. 4. अनवगतार्थमेतत्पद्यम्.
Page #66
--------------------------------------------------------------------------
________________ 62 'काव्य्माला। दृढमासजेरुरसि वक्रमर्पयेर्मणितं च पूर्वगुणितं prkaashyH। प्रियसंगमेष्विति सखीभिरीरिता कृतकं प्रकोपमकरोन्नवा वधूः ॥ 54 ॥ रमणो न यावदुपयाति मन्दिर निशि तावदद्भुतमनोभवा परा । तदुपान्तिकं प्रचलिताथवोत्सुकं प्रणयः करोति कतमं न वस्तुषु ॥ 55 ॥ विधाय वेषान्रुचिरान्सरागं जगाम तन्वीं निशि सर्व एव । सद्वेषरागः पुरुषः प्रयाति को वा न योगं तनुभिः प्रकामम् ॥ 56 ॥ दूरोद्दीपितधामकामदहनोत्तप्तानि संदंशक- . __ प्रायैरंशुभिरायतैर्विरचयत्नुच्चैर्वपुःपीडनम् । लोहानीव खराणि मानविधिना द्वन्द्वानि देवो मिथ श्चन्द्रः संघटयांचकार ललितक्रीडामहासूत्रभृत् ॥ 57 ॥ इति श्रीनेमिनिर्वाणे वाग्भटविरचिते महाकाव्ये चन्द्रोदयवर्णनो नाम नवमः srgH। dazamaH srgH| atha मन्मथज्वलनवृद्धिविधाविव सर्पिरर्पितमनः प्रमदम् । विशदं सुगन्धि सरसं शिशिरं मधु पातुमारभत कामिजनः ॥ 1 ॥ उररीकृतानि मुदितैर्मधुपैर्मधुनः पदानि सुरभीणि भृशम् । / कनकोज्ज्वलानि कमलानि बभुश्चषकेषु तुल्यगुणयोगितया ॥ 2 ॥ अस्म्ग्र्वाग्भिर्व्धूत्ग्ल्द्व्स्नैर्ध्राप्त्न्धूस्रितैः। मधुपानलौल्यवशतो विवशैरनुभूयते म तरुणैः शिशुता ॥ 3 ॥ मदिरोदकप्लवपराभवतः परिहृत्य नूनमधरं विधुर्ः। यदुयोषितां नयनवारिरुहद्वितये व्यधादरुणिमा वसतिम् ॥ 4 ॥ प्रणतिप्रशान्तमपि कापि वधूरधिकृत्य विप्रियमपेतमु(मोदा । तरसावतंसकमलेन मुहुर्मुहुराजघान दयितं कुपिता ॥ 5 ॥ .
Page #67
--------------------------------------------------------------------------
________________ 10 सर्गः] नेमिनिर्वाणम् । रमणेषु तालपटहप्रहतिप्रवणेषु सत्सु ह्रिन्नीन्य्नाः। . ननृतुः श्लथांशुकनिवेशलसज्जधनस्थलाः समदरक्तदृशः ॥ 6 ॥ अमृतांशुबिम्बसदृशानि वधूवदनानि युक्तमुदितानि बुधैः । कथमन्यथार्पितममीभिरभूद्दयितस्य मद्यमपि नाम सुधा ॥ 7 ॥ अतिमात्रपीतमदिरासलिलैरुपतर्पितस्य मदनस्य मुहुः । नवपल्लवा इव सताम्ररुचो नयनाञ्चलाश्चलदृशां विबभुः ॥ 8 ॥ वनिताजनस्य मधुना हृदयाद्विहितेऽत्र या जवनिकापगमे । विदधद्धनुर्निजमधिज्यमथ प्रकटीबभूव भगवान्मदनः ॥ 9 ॥ यदुयोषितां विशदमद्यपयःप्रतिबिम्बितानि वदनानि पुर्ः|.. रभसेन पानरसिकानि बभुश्चषकोदरेषु पतितानि यथा ॥ 10 ॥ अधरस्य धौतजतुनेव रुचिप्रचयेन रक्तमिव रागकृते । उपयुज्यमानमभिमानहरं हरिणीदृशां मधु समर्थनमूत् ॥ 11 ॥ प्रतिबिम्बितैस्तपनकान्तहषच्चषकोदरेष्वथ ckordRshH। मधु वल्लभैः सह रसात्सहसा वदनैर्द्वितामिव गतैरपिबन् ॥ 12 ॥ न वितृष्णतामुपययौ मदिरासलिलं पिबन्नपि स कामिजनः । मदशक्तिकम्पितकरादमुतः खयमेव किंतु चषकं व्यगलत् ॥ 13 ॥ श्रवणावतंसकमलातिथिभिर्मधुपैः कृते सरसगीतरवे । घनघूर्णमाननयनान्तभुवा सुदृशां भ्रुवा मदवशाननृते ॥ 14 ॥ मधु पीयतेऽन्यवनिताभिधया हृदयेश्वरेण गदिता द्यिता। अरुणेक्षणा सपदि गद्गदवाकुपिता मदश्रियमवापतमाम् ॥ 15 ॥ इतरेतरं मुखसुराग्रहणक्षणचुम्बनोपचितभावभरैः । सपदि प्रसारितभुजामिलितैमिथुनैरतन्यत रताय मनः ॥ 16 ॥ सुदृशो हियं हृदि यतो दधते हृतवाससो रमणमेव रतौ ।
Page #68
--------------------------------------------------------------------------
________________ 64 काव्यमाला । परिरेभिरे तमदयं वनिताचरितं मतं दुखबोधमतः ॥ 17 ॥ उपगूहतः प्रियतमस्य दृढं प्रथमानवेपथु विहस्तभुजा । परिरम्भमग्रमणितं न वधूरश क द्विधातुमपरा सुरते ॥ 18 ॥ सुरतश्रमप्रभववारिलवप्रकरो रराज मिथुनस्य तना । निबिडोपगूहनवशेन दलन्मणिहारचूर्ण इव कीर्णकणः ॥ 19 ॥ अधरौष्ठदंशविकसद्वदनप्रविश प्रियादशनराजिरुचः । तरुणा विरेजुरमलं सुरते रसमापिबन्त इव मूर्तिधरम् ॥ 20 ॥ स्थितिमर्पयत्कुचयुगं सुतनोः कमितुर्निपीडयदुरोऽपि समम् । समभूषयन्मणिगणः सुरते सममित्रशत्रुरथवा विमलः ॥ 21 ॥ नखलाङ्गलैर्विलिखितासु नृणां पुलकच्छलादविरलाः परितः । मदनाङ्कुराः सुरतकेलिजुषां जघनस्थलीषु सुदृशामुदगुः ॥ 22 ॥ * अपनीयमानपरिधानपुटं स्फुटकान्तिचारु दयितोरुयुगम् । ददृशे प्रियेण हृतबादलं कदलीप्रकाण्डमनुकुर्वदलम् ॥ 23 ॥ रमणापाणिनिहिता निबिडं हृदि वाणिनी न मणितं विदधे । मनसि स्थितः प्रकटमट्टहसं कुरुते स्म किंतु मुदितो मदनः ॥ 24 ॥ निजजीवितेशकरजाग्रकृतक्षतपतयः शुशुभिरे सुरते । कुपितस्मरप्रहितबाणगणत्रणजर्जरा इव सरोजदृशः ॥ 25 ॥ त्रपया प्रदीपमनयत्प्रशमं रमणी मिषान्तरवशेन नवा । यदि वा प्रकाशयति योऽपि रहः कृतिभिः कथं स निकटः क्रियते ॥ 26 ॥ मिथुनइआर्मथो वदनपानरसप्रतिपन्ननिद्रनयनाम्बुरुहैः । उपदेशतः स्मरगुरोरचिरादुपलभ्यते स्म खलु योगसुखम् ॥ 27 ॥ अतिदूरमुज्झितदुकूलयुगैरितरेतरं परिगृहीतकचैः । मिथुनैः स्मरग्रहनिवेशवशाद्विवशैरलज्ज मुदमादिरतौ ॥ 28 ॥ 1. 'वाणिनी नर्तकी मत्ताविदग्धवनितासु' इति मेदिनी ..
Page #69
--------------------------------------------------------------------------
________________ 10 सर्गः] नेमिनिर्वाणम् । अबलानितम्बवलये र्भ्साद्तिसान्द्र्क्न्न्त्त्क्स्माकुलिते। युवदृष्टिराहितपदा भ्रमितुं न शशाक नूनमपरत्र तनौ ॥ 29 ॥ परितुष्यति स्म चरणाभिहतो हृदि कोऽपि कोपपरया परया । अनुकूलता न परमेणदृशां प्रतिकूलतापि रतये नितराम् ॥ 30 ॥ प्रतिहन्यमानमपि हेतुशतैरिह वैभवं भवति भावि भृशम् । करपीडितं युवभिरेणदृशां स्तनमण्डलं श्रियमधादधिकाम् ॥ 31 ॥ नयनाजचुम्बनमकारि मुदा दयितेन यन्मृगदृशो रहसि । परिलग्नकज्जलमलीमसया तदलक्ष्यताधरदलस्य रुचा ॥ 32 ॥ श्रमवारिबिन्दुकणिकानिकरैर्दशनक्षतैर्नखपदैश्च नवैः । सुरताहवे विघटिताभरणस्तरुणीजनोऽधिकतरं शुशुभे ॥ 33 ॥ अधरोष्ठखण्डनमुरोनिहितस्तनपीडनं च सुकुमार्त्नोः। तनुते स्म कर्म कठिनं तरुणः स्मरमोहिते क नु विवेकविधिः । / 34 ॥ अधरं मुखेन नयनेन रुचिं सुरभित्वमाजमिव नासिक्या। नववर्णिनीवदनचन्द्रमसस्तरुणा रसेन युगपन्निपपुः ॥ 35 ॥ विरतौ रतस्य सहसोदितया त्रपया कुलेन निजमेतदिति । तरुणेन पङ्कजदृशा च जवाद्वसनं तदेव जगृहेऽञ्चलयोः ॥ 36 ॥ विविधप्रयोगसुभगं विकसन्मुखमुल्लसन्मवनखाङ्कपदम् । रतनाटकं प्रकटभावरसं निबिडाङ्गसंधि विदधे युवभिः ॥ 37 ॥ चरणानतिप्रमुखचाटुशतैरपनीयमानमसमं सुतनोः । भुजयन्त्रपीडिततनोर्वदनादपिबद्रसं कमपि कोऽपि युवा ॥ 38 ॥ नवयौवनानलकदुष्णवधूकुचलोष्टयुग्मदृढसंघटितम् । हृदयं स्फुटद्विरहवेदनया दयितस्य निर्वृतिमवाप जवात् ॥ 39 ॥ सकलां निशामशयितैर्दयितैस्तरुणीजनस्य सविधे विदधे ।
Page #70
--------------------------------------------------------------------------
________________ काव्य्माला। वसनं मुदैकमपरं जघनाजगृहे च मोहनकुतूहलिभिः । / 40 ॥ शिरसैव मां वहति नित्यमियं कुरुते रतेष्वध इतीव तनोः । श्लथबन्धलक्ष्यकुसुमः समभूत्स विलक्ष्यहास इव केशचयः ॥ 41 ॥ पटमन्दिरेषु रजनीपवनः प्रविशन्प्रदीपमनयद्विरतिम् । हृदयेषु कामुकजनस्य पुनर्मदनानलं ज्वलयति स भृशम् ॥ 42 / / अधरेषु पङ्कजदृशाममृतं वसतीति निश्चिनुमहे नितराम् । यदमीमिरुल्लसितमेव रतौ शतशो भुजंगदशनव्रणितैः ॥ 43 ॥ युवमावकुम्भिविभुकुम्भरुचोस्तनयोरुपर्यतनुविस्तरयोः । सुदृशामराजततमामरुणा मदनाङ्कुशक्षतततिः सुरते ॥ 44 ॥ . ___ अभ्युद्गते शशिनि मन्मथमूलमात्रे ___ पीत्वा मधूनि मधुराणि यथाभिलाषम् । लीलाविनीतवनितासुरतप्रसङ्गैः क्षोणीभृतः क्षणमिव क्षणदामनेषुः ॥ 45 ॥ दोलान्दोलनकेलिभिः प्रतिवनव्याकोशपुष्पोत्कर खीकारेण सरोजरेणुरुचिरे नीरे मुहुः क्रीडया । आपानोत्सवगीतिभिश्च सरसैः संसारसारैः सुखै रित्यं रैवतके वसन्तसमयस्तैः प्रेरितः पर्वते ॥ 16 ॥ इति श्रीनेमिनिर्वाणे वाग्भटविरचिते महाकाव्ये मधुपानसुरतवर्णनो नाम दशमः srgH। ekAdazaH srgH| पृथ्वीनाथस्योग्रसेनस्य पुत्री पात्रं कान्तः सार्धमन्तःपुरेण । तत्रायाता क्रीडितुं मासि चैत्रे नेत्रानन्दं नेमिनाथं ददर्श ॥ 1 ॥ 1. वासं वलं च.
Page #71
--------------------------------------------------------------------------
________________ 11 सर्गः] नेमिनिर्वाणम् । तं दृष्ट्वासौ भाग्यसौभाग्यवन्तं सूतश्लोकाख्यातवृत्तान्ववायम् । भिन्ना बाणैः पञ्चबाणस्य गाढं प्रत्यावृत्ता वेश्मलमाहेव ॥ 2 ॥ शीतैः शीतैश्चन्दनायैरुपायैर्दिग्धोद्दाहं गाहमाना सुगात्री । सा निश्वासोत्कम्पिमुक्ताकलापा निद्रामुद्रां नोपलेभे निशायाम् ॥ 3 ॥ शून्यखान्ता सा वयस्यासु कान्ताः कुर्वाणासु प्रेमपूर्वाः प्रवृत्तीः । मूर्ध्नः कम्पेनोत्तरं तारनेत्रा चके यद्वा चारुणा हुंकृतेन ॥ 4 ॥ नक्तं नक्तं चन्द्रसंदर्शनेन प्राणेषूर्ध्वप्रस्थितेषु प्रकामम् । वेगादागादक्षिणी मीलयन्ती मूर्छा तस्याः पक्ष्मलाक्ष्याः सखीव ॥ 5 ॥ सा सर्वाङ्गं चन्दनेनोपलिप्त्वा निक्षिप्ताङ्गी पुष्पतूलीतलेषु । / दाहोद्रेकादाकुलत्वं व्रजन्ती बाष्पम्लानाः खाः सखीरप्यकार्षीत् ॥ 6 ॥ स्मृत्वा स्मृत्वा नेमिमुद्गातुकामा कामोद्रेकाद्वाद्यविद्याप्रगल्भा । संकूजन्त्याः केवलं नो विपञ्च्याश्चक्रे बाला मूर्च्छनामात्मनोऽपि ॥ 7 ॥ चान्द्रं बिम्बं वृत्तवयाश्मकल्पं व्यालीवासीद्भीषणा पुष्पमाला । चित्याकल्पं पुष्पतल्पं च तस्यास्तस्मिन्नेवाबद्धसंबद्धबुद्धेः ॥ 8 ॥ इन्दोर्दीत्या दत्तदाहातिरेका यद्यच्छु_ तत्र तत्रापरक्ता । सा कर्पूरं दन्तजं कर्णपूरं हारं हासं चेति सर्व व्यहासीत् ॥ 9 ॥ नेमेआल्यातिकमात्कामरम्यां दृष्ट्वावस्था कारयिष्यन्विवाहम् । रूपख्यातां याचितुं यादवेशस्तामेवाथ प्राहिणोच्चक्रपाणिम् ॥ 10 ॥ लब्धादेशः केशवः सद्य एव खेनोन्माद्यत्केतुना स्यन्दनेन । रम्यं हम्रुग्रसेनस्य राज्ञः स्कन्धावार प्रापदप्राप्तखेदः ॥ 11 ॥ आदावैन्द्रं पत्तनं कुर्वतेव प्राप्ताभ्यासोत्कृष्टशिल्पक्रियेण । सर्वाकारं सारसारैः प्रकारैर्धात्रा धात्र्यां निर्मितं विस्तरेण ॥ 12 ॥ 1. उपचितापि उत्कृष्टमधिकं दाहं गाहमाना व्यश्नुवाना.
Page #72
--------------------------------------------------------------------------
________________ 68 काव्य्माला। नो वर्णानां संकरो यत्र चित्रादन्यत्रासीत्सौधभित्तिप्रतिष्ठात् । / नो वा बन्धः कामिनां केशपाशान्मुक्त्वा रत्याकर्षणेन प्रकीर्णान् ॥ 13 ॥ प्रासादानामेभिरुच्चैः शिरोमिनों मार्गस्ते स्यन्दनस्यात्र मागाः । यत्र श्रेणिः किङ्किणीनां क्वणन्ती प्रत्याख्यातीवार्कसूतं ध्व्ज्स्था॥14॥ यस्मिन्वेलद्वैजयन्ती लताभ्यस्त्रस्यद्वाहस्यन्दनोन्माथशङ्की । शके त्यक्त्वा मार्गमर्कः कदाचिद्गच्छत्याशां दक्षिणामुत्तरां वा ॥ 15 ॥ नक्तं नक्तं सक्तनक्षत्रमालं वृत्तं रेजे यत्र व विशालम् । भावन्मुक्तामण्डलेनेव बद्धप्रान्तं कान्तं कुण्डलं भूतधान्याः ॥ 16 ॥ धाम्नो धाम्नः श्रीमतां द्वारि रम्भाः सुभ्रूः का नो मञ्जुघोषा सुकेशी । यत्रान्यैव श्रीः प्रभूताप्सरोभिः खर्गः साम्यं तस्य किण्चित्प्र्पेदे॥17॥ यत्र स्त्रीणां मध्यदेशे वलीभिलावण्याम्भोनिम्नगाभिः प्वित्रे। कृत्वा नाभीकन्दरायां तपांसि प्रायः कामोऽभूद्विजेता त्रिलोक्याः ॥ 18 ॥ प्राकारोऽन्तर्दीर्घिकायाः सुदीर्घः खच्छः खच्छे वारि स्ण्क्रान्त्मूर्तिः। यत्र स्कन्धारुढसूर्योपतापाद्धारम्भो मजनायेव रेजे ॥ 19 ॥ नृत्यं यत्रात्यन्तकान्तं वितेनुर्लीलोद्यानस्थायिनः केकिनोऽपि । यत्र श्रीमन्मन्दिरे पञ्जरस्थाः पेटुः कीराश्चापि कां कां न विद्याम् ॥ 20 ॥ रेजुर्देवागारशृङ्गेषु यत्र न्यस्ताः कुम्भाः प्रोल्ल्स्च्छात्कुम्भाः। ध्वान्ते नक्तं प्रेतां खेचराणामुयोतार्थं व्योग्नि दीपा इवोच्चैः ॥ 21 ॥ लक्ष्मीवद्भिः वर्णकुम्भर्निखातैराभाति म क्ष्मातलं केवलं नो। प्रासादानामुन्नतानां नितान्तं प्रान्तप्रोतैर्यत्र तारापथोऽपि ॥ 22 ॥ मज्जन्तीनां योषितामङ्गरागैर्यत्राजलं वासिताखम्बुजानि । कर्पूरश्रीखण्डकस्तूरिकाणां गन्धं क्रीडादीर्घिकासूगिरन्ति । / 23 ॥ रम्यारामस्थायिनीनां लतानामासाद्येवासक्तिमश्रान्तमेव ।
Page #73
--------------------------------------------------------------------------
________________ 11 सर्गः] नेमिनिर्वाणम् । पुष्पोन्मर्दामोदसंस्कारहारी यस्मिन्मन्दः सर्वथाभूत्समीरः ॥ 24 ॥ तर्केष्वेवाश्रावि नाम च्छलानां पक्षिष्वेवोच्चाटनं यत्र सुस्थे । यस्मिन्मुक्त्वा शब्दविद्यां विकारो नो वर्णानां नैव नाशोऽपि जात्ः॥25॥ पौरस्त्रीभिश्चन्द्रशालागवाक्षप्रक्षिप्ताक्षिप्रान्तलक्ष्यीकृताङ्गः । द्वारोपान्ताबद्धगन्धद्विपेन्द्रं स प्रासादं भूपतेराससाद ॥ 26 ॥ रक्षालक्ष्यं प्रोल्लसन्नीलकण्ठं प्राप्तं शोभां चारुचन्द्रोदयेन । आबिभ्राणं पार्वतीमुन्नतिं च प्रान्तप्रेडद्योमसिन्धुं यथेशम् ॥ 27 ॥ शौर्योदायैश्वर्यधुर्यान्नरेन्द्र श्लोकान्द्वारे बन्दिवृन्दैरधीतान् । विस्तीर्णत्वादुत्थितेनैव कामं प्रत्यारावेणोच्चकैरुच्चरन्तम् ॥ 28 ॥ कर्तुं सेवामङ्गणे संगतानां सामन्तानामातपत्रैः प्र्फुल्लैः। / पद्माकारैः पद्मवासाविलासस्थानच्छायामाश्रयन्तं समन्तात् ॥ 29 ॥ भूभृत्कान्ताकेशसंस्कारधूमस्तोमश्यामैरिन्द्रनीलांशुजालैः । जालोद्गीर्णैः शृङ्गलमाम्बुवाहच्छेदभ्रान्ति भावयन्तं जनस्य ॥ 30 ॥ दानाम्भोभिर्यामसामोद्भवानां भूयोभूयः संभृतास्तोकपङ्कम् । शश्वल्लीलासंचरद्वारनारीमञ्जीराणां भांकृतैः क्लुप्तशोभम् ॥ 31 ॥ धुरेश्वेर्हषमाणैः सहर्ष पूर्वाख्यातं द्वारपालैरिवाथ । अभ्युत्तस्थौ स्यन्दनादुत्तरन्तं हन्तारं तं दानवानां नरेन्द्रः ॥ 32 ॥ भूषारत्नश्रेणिरश्मिप्ररोहै राकृष्टौ स्नेहसूत्रैरिवैतौ । खैस्तेजोभिः पर्वणीव स्फुरन्तो चन्द्रादित्यौ गाढमाश्लिष्यतः स्म ॥ 33 ॥ 1. 'प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्तावयव-तर्क-निर्णय-वाद-जल्प-वितण्डाहेत्वाभासच्छल जाति-निग्रहस्थानानां tttvjnyaanaaniHshreysaadhigmH|' 'अभिप्रायान्तरेण प्रयुक्तस्यार्थान्तरं प्रकल्प्य दूषणं छलम् । ' इति तार्किकाणां मतम्. 2. रक्षणेन पालनेन च. 3. नीलः कण्ठः, नीलकण्ठो मयूरश्च.
Page #74
--------------------------------------------------------------------------
________________ 70 काव्य्माला। व्याघातेन करयोर्भूमिभर्ता बाह्वोर्मध्ये माधवस्योग्रसेनः । पाथोराशेर्मन्थने मन्दरादिमन्थीभूतः प्रांशुराभासतेव ॥ 34 ॥ हर्षादले गच्छता तेन राज्ञा निर्दिष्टाध्वा साधुसंपादिताः । स्थानस्थानस्थापितवर्णकुम्भं भक्तिप्रीतः प्राविशद्वेश्म विष्णुः ॥ 35 ॥ कृष्णाक्रान्तस्यासनस्योपकण्ठे पीठं हैमं भूमिपालो विशालम् । प्रत्यासन्नप्रस्थलीनाम्बुवाहं मेरोः शृङ्गं केशरीवारुरोह ॥ 36 ॥ विष्णोईप्तानेकदैत्यस्य जिष्णोदृष्ट्वाकस्मादागमं विस्मितात्मा । मन्द्रध्वानः खागतप्रश्नपूर्व पृथ्वीनाथः सोऽथ वक्तुं प्रवृत्तः ॥ 37 ॥ निर्णीतं प्राग्जन्मनि खस्य पुण्यं लब्धाः सर्वेऽप्युत्सवास्तुल्यकालम् । यत्त्वं प्राप्तः पुण्डरीकाक्ष साक्षादातिथ्यं मे धाम्नि धाम्नां निवेशः ॥ 38 ॥ युष्मत्पादक्षोदपातेन पूतं संजातं मे मन्दिरं तीर्थमद्य । अद्यात्मानं मान्य मन्ये प्रमोदादध्यासीनं सत्यमैन्द्रीमवस्थाम् ॥ 39 ॥ अद्य श्रीमानद्य राजाहमेव क्षत्रश्रेणीमाननीयोऽहमद्य । साफल्यं मे संप्रति प्राप्तवन्तः कंसाराते धर्मकर्मानुबन्धाः ॥ 40 ॥ कंसादीनां दानवानां विनाशाद्दत्तं लोकस्याभयं हि त्वयैव । लक्ष्म्याः प्राणाधीश्वरस्त्वं तवातः कार्य नान्यापेक्ष्यमीक्षे तथापि ॥ 41 ॥ अत्राकस्मादागमस्ते महान्तं हेतुं किं(क)चिद्वक्त्यवन्ध्यप्रवृत्तेः । भूयोऽल्पं वा नानुद्दिश्य कार्यं कुर्यात्कुत्रापि प्रवृत्तिं स्चेताः॥12॥ (युग्मम्) स्नेहादित्थं भाषमाणं मनीषी दैत्यद्वेषी तोषपोषं द्धान्ः। पृथ्वीनाथं प्रत्यवोचद्विसर्पद्दन्तज्योतिद्योतितास्थानगर्भः ॥ 43 ॥ वंशो यस्याशेषवंशावतंसः शुद्धा बुद्धिर्यस्य यस्यास्ति शक्तिः । यस्यौदार्य यस्य धैर्य स एव प्रायो भूपः प्रश्रयेणाभिधत्ते ॥ 14 ॥
Page #75
--------------------------------------------------------------------------
________________ 11 सर्गः] नेमिनिर्वाणम् । जल्पत्यङ्गैः सप्तभिः शोभमाना साम्राज्यश्रीस्तावकीनं विवेकम् । अन्तःसंस्थं वारणेन्द्रस्य दानोद्रेकं वृष्टिः स्पष्टयत्येव रक्ता ॥ 15 ॥ अप्युद्दामान्नो गुन्नानात्म्निस्स्त्थान्स्तौत्य्ल्पान्प्य्न्य्स्ण्स्थान्म्हात्मा। यद्वास्त्येवानादरः संनिवासे दूरीभावो वस्तुनि प्रीतिहेतुः ॥ 46 ॥ लक्ष्मीवन्तं क्षत्रधर्माधिराजं जातं वंशे रोहिणीवल्लभस्य । संबन्धाहं त्वामवेत्य प्रतीतः प्रत्याहेदं यादवेन्द्रो गुरुमें ॥ 17 ॥ नेमेरस्मन्नन्दनस्यानुरूपा रूपेणातिख्यातिमासेदुषी खा । उद्वाहार्थं दीयतां भूप धन्या कन्या नाम्ना यास्ति राजीमतीति ॥ 18 ॥ विभ्रद्भूपः श्रीकलापं समन्तादानन्दाम्भःपूरपात्रे च नेत्रे । / कृष्णस्येत्थं जल्पमाकर्ण्य मन्द्रानादं मेघस्येव बहीं बभाषे ॥ 19 ॥ संसारेऽस्मिन्नामनन्ति प्रबुद्धाः कन्यादानं सर्वदानप्रधानम् । तच्चेत्पात्रे न्यस्यते निर्विकल्पं सिद्धौ दातुः कीर्तिधर्मी महार्थों ॥ 50 ॥ तत्रास्माकं कोऽपि पुण्योदयोऽयं संप्रत्याविर्भावमङ्गीचकार । यद्यत्नानां प्रार्थनीयं सहस्रेस्तस्यावाप्तिर्येन जाता खतोऽसौ ॥ 51 ॥ नानावीरोत्पत्तिलब्धप्रशंसे वंशे तावजन्म रम्यं च रूपम् । शीलं विश्वप्राणिलोकानुकूलं किं तन्नेमेर्यन्न संबन्धहेतुः ॥ 52 ॥ लं संप्राप्तोऽस्मद्गृहानहणीयो देहं दारान्वैभवं वा गृहाण । यच्चावश्यं देयमेवास्य दानाच्चित्तं नैतत्कृष्ण तृप्तिं बिभर्ति ॥ 53 ॥ राजीमती निजमनोरथमार्गवर्ति श्रुत्वा वचः पितुरुपान्तगता तदानीम् । हर्षप्रकर्षजलशालिविशालनेत्रं ब्रीडावशादवनतं कुरुते स वक्रम् ॥ 54 ॥
Page #76
--------------------------------------------------------------------------
________________ 'काव्यमाला । 'संतानवानपि सुगात्रि कृतोऽहमद्य पुत्रत्वयैव गृहमेधिषु माननीयः । त्वत्प्रार्थनार्थमिह यज्जगदेकवीरो ऽनारायणः स्वयमयं मदगारमागात् ॥ 55 ॥ आभाषणादित्युपजातलज्जां सुतां प्रतिश्रुत्य नयश्रुतज्ञः । विवाहलग्नार्हमुहूर्तमेकं निर्णीय जिष्णुर्विससर्ज कृष्णम् ॥ 56 ॥ 72 " कृष्णः संबन्धिना तेन ग्राहिताभिनवांशुकः । समुद्रविजयस्येमं सिद्धमर्थं न्यवेदयत् ॥ 57 ॥ समुद्र विजयस्ततस्तनय योग्यरूपां वधूं सुतोचितमवाप्य तं वरमथोग्रसेनोऽपि च । उभौ प्रमदनिर्भरौ परिणयोत्सवप्रक्रमे विधेयविधिविस्तरं विभववासवौ चक्रतुः ॥ 58 ॥ इति श्रीने मिनिर्वाणे वाग्भटविरचिते महाकाव्ये राजीमती प्रार्थनो नामैकादशः सर्गः . द्वादशः सर्गः । विवाहार्थ प्रतिष्ठासुरुग्रसेनपुरीं प्रति । अङ्गीचकार नेपथ्यं नेमिनाथो यथाविधि ॥ 1 ॥ प्रतिबिम्बितनिःशेषपदार्थनिवहः प्रभोः । हृदये निर्मलस्तस्य हारो भाव इवाबभौ ॥ 2 ॥ नेमेः कङ्कणरत्नौघप्रभापल्लविताविव । ऊहतुः कामपि च्छायामर्थिकल्पद्रुमौ भुजौ ॥ 3 ॥ रत्नकुण्डलयोः कान्तिः कर्णान्तिकचरी बभौ । स्तुतिरैन्द्रीय सद्भक्तिर्नानावर्णविराजिनी ॥ 4 ॥
Page #77
--------------------------------------------------------------------------
________________ 12 सर्गः] नेमिनिर्वाणम् । निस्तलस्तिलको नासावंशस्योपरि चान्दनः । .. . कुमारवदनाम्भोजश्रियश्छत्रतुलामघात् ॥ 5 ॥ गतत्रासादिदोषस्य लोकचूडामणेः खयम् । / मण्डनस्थितिरित्यस्य चूडायां निहितो मणिः ॥ 6 ॥ अङ्गदायैर्वृतो रामः ससुग्रीवो महाभुजः । समुद्रविजयाह्लादी स प्रियाप्तिक्षमोऽभवत् ॥ 7 ॥ अङ्गरागः कुमारस्य खच्छोऽपि कुशलैः कृत्ः। कासां न योषितां सान्द्रं मनोरागमवर्धयत् ॥ 8 ॥ . स शुभ्रे वाससी बिभ्रद्वभासे श्यामविग्रहः । अञ्जनादिरिवोपान्तविश्रान्तशरदम्बुदः ॥ 9 ॥ परसंतापविच्छित्तिहेतुं सद्वृत्तमुज्ज्वलम् । अथो विभूषयामास तं सितातपवारणम् ॥ 10 ॥ रेजतुश्चामरे चन्द्रचारुणी तस्य पार्श्वतः । 'निर्मले धर्मयशसी सदा संनिहिते इव ॥ 11 ॥ विवाहमहमाङ्गल्यक्रियाः काश्चिद्यथाक्रमम् । प्राप्तो वृद्धाजनश्चक्रे तस्याशीमुखराननः ॥ 12 ॥ अथारुह्य रथं नेमिर्मनोरथमिवोन्नतम् । प्रतस्थे मङ्गलातोद्यनादैराहूतभूपतिः ॥ 13 ॥ आलोकितजरासन्धबलस्तम्भादिकं yshH। गायन्ति स्म कुमारस्य सुकुमारगिराङ्गनाः ॥ 14 ॥ क्षितौ खुरपुटातोद्यनादं विदधतः पुर्ः। 1. अगदो वालिपुत्रः, केयूरं चात्राङ्गदम्. 2. सुप्रीवाख्यवानरेण, शोभनप्रीक्या च. 3. समुद्रस्य विजयेनालादो यस्य, समुद्रविजयनामानं पितरमाहादयतीति.
Page #78
--------------------------------------------------------------------------
________________ काव्य्माला। चित्रचक्रमणव्याजाद्वाजिनो ननृतुः स्वयम् ॥ 15 ॥ दन्तप्रणालैरुल्लासिकुम्भैः क्रिभिर्ग्र्गैः। अलक्ष्यत पुरीवास्य स्नेहाप्रचलिता गृहैः ॥ 16 ॥ बातायनादिरूढास्तं लाजैः पुर्पुर्न्ध्र्य्ः। . कटाक्षश्च परिक्षिप्तैः सममेवार्चयन्मुदा ॥ 17 ॥ शुभैर्नभसि नीरन्धैश्छत्रैश्चन्द्रोदये कृते । किमाश्चर्यमिदं लोकैर्नालोक्यत यदंशुमान् ॥ 18 ॥ रजो मदजलासारैर्वारयन्तः समुच्छलेत् । सह प्रस्थायिनो जाताः सत्यार्थास्तस्य वारणाः ॥ 19 ॥ अनूनया विभूत्यासौ भासमानो म्हाम्नाः। . सहस्रनेत्रलब्धेः प्राक्पुरुहूत इवारुचत् ॥ 20 ॥ स्तुतिकोलाहलैः पश्चाहन्दिवृन्दानि सुन्दरैः । .. नेमिः प्रथममेवाशास्तेषां दानैरपूरयत् ॥ 21 ॥ स्थानस्थानकृतोद्दामहेममङ्गलतोरणम् । राजमार्ग शनैः कामन्निश्चक्राम पुरादसौ ॥ 22 ॥ : पुरोगैरनुगैः स्फारा विशिखान्तःकृशा चमूः । सारपमध्याङ्गनेवासीद्विशालजघनस्तनी ॥ 23 ॥ अनुकूलमरुद्वेल्लद्वैजयन्तीकरैर्मुहुः । तमाह्वदिव सप्रेमा गच्छन्तं द्वारकापुरी ॥ 24 ॥ ददर्श सागरं नेमिः स्फुरत्कङ्कणशालिना । ऊर्मिहस्तेन कुर्वन्तं सरिद्वीचिकरग्रहम् ॥ 25 ॥ समेतबन्धुवर्गस्य वरस्यास्य prsrptH। 1. 'रथ्या प्रतोली विशिखा' इत्यमरः.
Page #79
--------------------------------------------------------------------------
________________ 12 सर्गः] नेमिनिर्वाणम् । संबन्धिनः पुरे वार्ता सह तूर्यरवैरगात् ॥ 26 ॥ अथोग्रसेनो नृपतिरत्यन्तप्रीतमानसः । स विशेषोत्सवामात्मराजधानीमकारयत् ॥ 27 ॥ तत्र राजपथाः कामं सिक्ताः कुङ्कुमवारिणा । कलधौतशिलाबद्धभूतला इव रेजिरे ॥ 28 ॥ चेरुस्तत्र न नीरन्ध्रध्वजच्छायेषु वर्मसु । आपातिसैन्यसंमर्दभीता इव रुचो रवेः ॥ 29 ॥ खर्णतोरणरत्नानां rshmibhirggnonmukhaiH| रोमाञ्चितेव सा रेजे राजधानी प्रमोदतः ॥ 30 ॥ गन्धवारिभिराक्रान्तं तत्र यावद्भुवो रजः । पुष्पप्रकरसंभूतं तावदन्यदजायत ॥ 31 ॥ पौरैरेवोग्रसेनस्य मोत्सवव्याकुलात्मभिः । भक्तिवैचित्र्यमेतस्यां दर्शितं मन्दिरैरपि ॥ 32 ॥ मङ्गलखाननैर्मल्यभाजं राजीमतीमथ । साधु प्रसाधयामास कुलवृद्धो वधूजनः ॥ 33 ॥ शरीरकान्तिसंतानविभ्रमं बिभ्रती नवे । वसाना वाससी खच्छे सा चकाशे सुवासिनी ॥ 34 ॥ अशोभत शुभे तस्याश्चान्द्रनस्तिलको मुखे । प्ररूढ इव चन्द्रान्तश्चन्द्रमाश्चारुमण्डलः ॥ 35 ॥ तस्याः स्थितिमुरोदेशे लब्ध्वा हृदयहारिणि । हारो मुक्तामयः कामममन्दरुचितामगात् ॥ 36 ॥ अञ्जनं मलिनच्छायं तस्याः खच्छे विलोचने । सौभाग्यसिद्धिजनकस्तेषां योगस्तथाप्यभूत् ॥ .37 ॥ .. .
Page #80
--------------------------------------------------------------------------
________________ 'काव्य्माला। रत्नकेयूरनिष्ठ्यूतैः प्रभूतैः कान्तिवारिभिः । जातं बाहुलतामूलं तस्याः प्रोल्लासि सर्वतः ॥ 38 ॥ सुमुखी शुभ्रवसना विरेजे रत्नभूषणैः । संपूर्णसोमनक्षत्रैः शारदी क्षणदेव सा ॥ 39 ॥ विवाहमहकर्तव्यं प्रगुणय्य गुणी नृपः । आहूत इव तत्तथैर्वरस्याभिमुखं ययौ ॥ 40 ॥ नव्यानरूपैः करिभिः सगन्धर्वगणैर्वृतः । उग्रसेनः सहस्राक्ष इव साक्षादलक्ष्यत ॥ 11 ॥ महीरेणुमहातोद्यनादकेतूष्णवारणैः । आविर्भूतं मिथस्तत्र वर्गयोरुभयोः क्रमात् ॥ 42 ॥ ततो वरवधूवर्गों वीक्षितान्योन्यवैभवौ । समृद्धिगर्वमुत्सृज्य संबन्धिमदमीयतुः ॥ 13 ॥ अथ कूजद्रथाङ्गौ तौ पुण्डरीकौघमण्डितौ । संगम जग्मतुः पक्षौ प्रवाही सैन्धवाविव ॥ 14 ॥ वरश्वशुरयोरासीदथ श्लेषस्तयोः पथि । अर्थयोरिव सत्काव्ये विदग्धोत्या प्रतीतयोः ॥ 45 ॥ प्रसारितभुजापक्षा बृहत्कैटकशालिनः । यथाक्रममथाश्लिष्यन्नपरेऽपि महीभृतः ॥ 16 ॥ न केवलं स्फुरत्कान्तिचक्राः संबन्धियोषितः । मुक्तालताश्च संश्लिष्टाः पृथग्भावं चिरादगुः ॥ 47 ॥ अथाग्रगामिना भूमिखामिना सह तत्क्षणम् । 1. 'रथाङ्गं न द्वयोश्चके ना चक्राह्वविहंगमे'. 2. 'पुण्डरीकं सिताम्भोजे सितच्छत्रे च.' 3. 'कटकस्त्वद्रिनितम्बे बाहुभूषणे । सेनायाम्'. 4. राजानः, पर्वताश्च,
Page #81
--------------------------------------------------------------------------
________________ 12 सर्गः] नेमिनिर्वान्न्म्। प्रविवेश पुरं नेमिरात्मेव निजकर्मणा ॥ 18 ॥ जगत्रयवरस्यास्य वरस्यालोकहेतवे । जवानगरनारीभिरध्यासे सौध्मूर्ध्सु॥49॥ नितम्बः किन्ग्किन्नीनादैर्म्ध्य्भ्न्ग्ग्भ्यादिव्। गुरुर्व्यवारयद्वालाश्चलन्तीरतिरंहसा ॥ 50 ॥ अञ्जनीकृत्य कस्तूरी कुङ्कुमीकृत्य यावकम् । काचिनिर्मितनेपथ्या सखीनां हास्यतामगात् ॥ 51 ॥ उत्सुका निर्निचोलैव काप्यालोकपथं गता । कुमारदर्शनाल्लेमें सद्यो रोमाञ्चकञ्चकम् । / 52 ॥ अन्तर्धायाङ्गमङ्गेन स्थितौत्सुक्यादकञ्चका । मुखद्विर्भावमन्यस्याश्चके स्कन्धाहितानना ॥ 53 ॥ खानोत्तीर्णाग्रसौधस्था ह्स्त्न्य्स्त्क्चाव्लिः। कामशासनदेवीव धृतासिः काचिदाबभौ ॥ 54 ॥ पाणिपल्लवविन्यस्तं वहती(न्ती) कापि दर्पणम् । तथैव वक्रसीमन्ता गवाक्षे दृष्टिमक्षिपत् ॥ 55 ॥ अक्षाणि प्राप्यकारीणि यनेमिनिहितेक्षणाः । रोमाञ्चशिथिलं वासो ददृशुर्न मृगीदृशः ॥ 56 / / जृम्भाविकासिनास्थेन भूलतातोरणश्रिया । पुरप्रवेशाभिमुखं काचिकाममसूचयत् ॥ 57 / / गवाक्षलक्ष्यैः पौरीणां मुखैः संपूर्णमण्डलैः । / व्याप्ताश्चन्द्ररिवान्वर्थाश्चन्द्रशालास्तदाभवन् ॥ 58 ॥ कस्याश्चन चला दृस्स्त्तिर्जालान्त्र्विनिर्ग्ता। शफरीव ममज्जान्तर्नेमिलावण्यवारिधेः ॥ 59 ॥ ., .
Page #82
--------------------------------------------------------------------------
________________ 'काव्यमाला । चमत्कृताः कुमारस्य रूपमालोक्य सुभ्र्व्ः। ' शिरांसि दुधुवुः सद्यः स्मरबाणैरिवाहताः ॥ 6 ॥ तस्य वक्षसि विस्तीर्णे भ्रान्त्वा कामं नतभ्रुवाम् । श्रान्ता इव दृशोऽभूवन्न व्यावृत्तिक्षमाः पुनः ॥ 61 ॥ अङ्गभङ्गं सरोमाञ्चं विकाशं नेत्र्प्द्म्योः। .. रसाधिक्यजुषां तासां चकार मदनज्वरः । / 62 ॥ मुक्तार्धलिखितं चित्रं कापि जालार्पितेक्षणा । कुमारचारुतां वीक्ष्य पूर्णचित्राभवद्वधूः ॥ 63 ॥ समग्रगुणसंपन्नं नेमिमासाद्य नायकम् । राजीमत्याः स्फुटं जातं संप्रति प्राक्तनं तपः ॥ 64 ॥ शार्ङ्गमारोपितं येन हस्तेनैकेन हेल्या। वायुभिर्नासिकामुक्तैः पाञ्चजन्यश्च पूरितः । / 65 / / जरासंधस्य सा सेना तरोश्छायेव भास्करात् । खयं पराङ्मुखी यस्मादभूदद्भुततेजसः ॥ 66 ॥ यत्र गर्भ गते धाम्नि रत्नवृष्टिः किलाभवत् । यस्य जन्मोत्सवे सेन्द्राः किलाजग्मुः सुधाभुजः ॥ 67 / / सोऽयं सखिवरो नेमिनींलोत्पलदलद्युतिः । अधः श्वेतातपत्रस्य मध्ये चामरयोर्द्वयोः ॥ 68 ॥ इत्थं पुरपुरन्ध्रीणां shRnnvnnnyonysNkthaaH| नेमिः समासदत्सद्मद्वारं संबन्धिनः शनैः ॥ 69 ॥ 1. अङ्गभङ्गादीनि ज्वरस्य लक्षणानि । रसाधिक्यसेवनं कारणम्. 2. 'कर्बु. राद्भुतयोः क्लीबं तिलकालेख्ययोरपि'.
Page #83
--------------------------------------------------------------------------
________________ नेमिनिर्वाणम् । दूर्वाक्षतैर्मलयजेन घनेन दघ्ना विभ्राजितं कनकभाजनमाददाना । तत्रोग्रसेननृपतेर्दयिता वरस्य कर्तुं विवाहमहमङ्गलमग्रतोऽभूत् ॥ 70 ॥ इति श्रीनेमिनिर्वाणे वाग्भटविरचिते महाकाव्ये वरागमनो नाम द्वादशः सर्गः । 13 सर्गः] त्रयोदशः सर्गः । अथो रथाद्यावदियेष नेमिस्तत्रोत्तरीतुं तरुणार्कतेजसा । शुश्राव तावत्स विवाहयज्ञे बद्धस्य शब्दं पशुसंचयस्य ॥ 1 ॥ श्रुत्वा तमार्तध्वनिमेकवीरः स्फारं दिगन्तेषु स दत्तदृष्टिः । ददर्श वाटं निकटे निषण्णः खिन्नाखिलश्वापदवर्गगर्भम् ॥ 2 ॥ तं वीक्ष्य पप्रच्छ कृती कुमारः खसारथिं मन्मथसार मूर्तिः । किमर्थमेते युगपन्निबद्धाः पाशैः प्रभूताः पशवो रटन्तः ॥ 3 ॥ श्रीमन्विवाहे भवतः समन्तादभ्यागतस्य स्वजनस्य भुक्त्यै । करिष्यते पाकविधेर्विशेष एषां वसाभिः स तमित्युवाच ॥ 4 ॥ श्रुत्वा वचस्तस्य स वश्यवृत्तिः स्फुरत्कृपान्तःकरणः कुमारः । निवारयामास विवाहकर्माण्यधर्मभीरुः स्मृतपूर्वजन्मा ॥ 5 ॥ अनुत्तरत्यत्र रथान्निषिद्धनिःशेषवैवाहिकसंविधाने । सविस्मयः किं किमिति ब्रुवाणः समाकुलोऽभूदथ बन्धुवर्गः ॥ 6 ॥ उत्तीर्यते किं न पताकिनोऽस्मान्माङ्गल्यमेतच्च निषिध्यते किम् । इत्युग्रसेनादिषु भाषमाणेष्वभाषत व्यक्तमिदं कुमारः ॥ 7 ॥ परिग्रहं नाहमिमं करिष्ये सत्यं यतिष्ये परमार्थसिद्ध्यै । विभोगलीला मृगतृष्णिकासु प्रवर्तते कः खलु सद्विवेकः ॥ 8 ॥
Page #84
--------------------------------------------------------------------------
________________ काव्य्माला। विभोगसारङ्गहृतो हि जन्तुः परां भुवं कामपि गाहमानः । हिंसानृतस्तेयमहावनान्तर्बम्भ्राम्यते रेचितसाधुमार्गः ॥ 9 ॥ आत्मा प्रकृत्या परमोत्तमोऽयं हिंसां भजन्कोपनिषादकान्ताम् । धिक्कारभानो लभते कदाचिदसंशयं दिव्यपुरप्रवेशम् ॥ 10 ॥ दानं तपो वा वृषवृक्षमूलं श्रद्धानतो ये न विवर्ध्य दूरम् । खनन्ति मूढाः खयमेव हिंसाकुशीलताखीकरणेन सद्यः ॥ 11 ॥ असाधु तत्सर्वमहो हिनस्ति क्रियेति कर्माविबुधैर्यदूचे । अस्यां हि सत्यां स्फुटमेव कर्माण्यष्टौ लभन्तेऽभ्युदयं जगत्सु ॥ 12 ॥ हिंसाविमानं जनयन्ति जन्तोः कस्यापि ये कर्ममनोवचोभिः । . तत्राधिरूढाः खलु तत्क्षणेन प्रयान्त्यधोधो नरकान्तरेषु ॥ 13 ॥ यः प्राणिनां जानु वधं विधत्ते खप्नेऽपि यस्तं न(नु )समीहते च । -स सर्वतः सद्गुणजालयोगी भवान्तरे धीवरतां प्रयाति ॥ 14 ॥ निःशेषदुःखोदयमूलमनं यो देहपुष्यै वधमादधाति । नूनं स शीतार्तिभिदे दुरात्मा प्रवेशमनौ ज्वलिते करोति ॥ 15 ॥ मा भून्नराणां नरके निपातशङ्का तमःकश्मलमानसानाम् । शूकान किं भक्षयतां शरीरं पुरीषपाकस्थितिभाण्डभूतम् ॥ 16 ॥ ये नाम हिंसां परलोकसिध्यै प्रकल्पयन्ते विधिवत्प्रयुक्ताम् । दानं प्रतिद्वन्द्विदया च तस्याः किं नोच्यते तैर्नरकाप्तिहेतुः ॥ 17 ॥ तनोतु जन्तुः शतशस्तपांसि ददातु दानानि निरन्तराणि । करोति चेत्याणिवधेऽभिलाषं व्यर्थानि सर्वाण्यपि तानि तस्य ॥ 18 ॥ वधं विधत्ते यदि जातु जन्तुरलं तपोदानविधानयत्नैः । तमेव चेन्नाद्रियते कदाचिदलं तपोदानविधानयत्नैः ॥ 19 ॥ 1. 'जोतु' इति भवेत्.
Page #85
--------------------------------------------------------------------------
________________ 13 सर्गः ] नेमिनिर्वाणम् । बहून्यभिव्यञ्जयितुं प्रगल्भा भावान्तराणि प्रथितानुरागा । दूतीव हिंसा सहसा नराणां संपद्यते दुर्गतिसंगमाय ॥ 20 ॥ कृपा सुधेवात्ममहाम्बुराशौ हिंसा सुरेव द्वयमभ्युदेति । एका नराणाममरत्वहेतुरन्या तु मूर्च्छा पतनाय दत्ते ॥ 21 ॥ कन्यामिवासाधुवरप्रदानाद्यः खां गिरं दूषयति व्यलीकात् । इहायशस्तस्य विगर्हणीयमनर्हणीयाश्च परेऽस्य लोकाः ॥ 22 ॥ चौर्येण यत्प्राणभृतां परत्र दुःखं तदावेदितमप्रमेयम् । प्रत्यक्षमेवैहिकमस्ति सर्वं शूलाधिरोपप्रमुखं जनस्य ॥ 23 ॥ तस्मादयं भोगपथो न पथ्यः प्रेक्षावतामिन्द्रियदस्युदुष्टः । अनेन जन्तुर्विचरन्ननन्तदुःखाटवीपर्यटनं करोति ॥ 24 ॥ सेव्यः सतां तत्खलु धर्ममार्गः खर्गाय यः प्राञ्जल एवं याति । आकर्णयध्वं यदि कौतुकं वो ममैव जन्मान्तरधर्मशक्तिम् ॥ 25 ॥ विन्ध्यो गिरिस्तिष्ठति भारतेऽस्मिन्वनान्तपुष्पायिततारकौघः । दिग्वारणानां रणवारणार्थमिव स्थितो यः प्रतिभाति मध्ये ॥ 26 ॥ वज्राभिघातावसरे गिरीणां प्रदत्तकुक्षिस्थिति (मैन्मृग) वर्गमांसैः । गुहागृहेष्वस्य वसामि पूर्वमज्ञातशीतातपवृत्तिकष्टः ॥ 27 ॥ मयूरबर्हैः कृतकेशबन्धः सबाणबाणासनवामपाणिः । सोऽहं कदाचिद्दुत कृष्णसारपृष्ठानुसारी दिवस नयामि ॥ 28 ॥ पदप्रतिच्छन्द विलोकनेन क्वचिन्मदा मोदवनानिलेन । विभाविताध्वा गहनान्तरेषु भ्रमामि सामोद्भवमांसलुब्धः ॥ 29 ॥ 81 1. 'भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु । क्रियालीलापदार्थेषु बुधजन्तुविभूतिषु ॥ रत्यादौ च'. 2. निरयः, निःखता च. 3. मूलपुस्तकेऽधिकं पतितम्.
Page #86
--------------------------------------------------------------------------
________________ 82 काव्यमाला । फलेषु सुखादतमेषु सत्सु क्रव्यार्थिनं मां मृगपृष्ठलमम् । जाने तदानीं स्मितपुष्पगुच्छच्छलादेहासीद्वनवृक्षवीथी ॥ 30 ॥ अन्येद्युरुद्दामतमालमाले कूले क्वचिन्मे कलकन्यकायाः । स्थितः समं वागुरया सहर्षमश्रौषमस्तद्रुमपत्रशब्दम् ॥ 31 ॥ श्रुत्वा च तं मर्मरमात्तधन्वा स्रमापतच्छ्रापदशङ्कयाहम् । यावद्विमुञ्चामि शरं रुषान्धस्तावप्रिया मे पुरतोऽवतस्थे ॥ 32 ॥ उवाच सा मां प्रिय मुञ्च चापमेतौ मुनी मान्यतमौ न वध्यौ । मया क्रयार्थं नगरे ब्रजन्त्या दृष्टौ नृपेणापि कृतप्रणामौ ॥ 33 ॥ गिरौ निरोधादथ वागुरायाः संहृत्य बाणं धनुरुज्जिहानः । तयोः समालोकननातभक्तिः पादौ नमामि स्म समं युवत्या ॥ 34 ॥ ताभ्यां तपोभ्यामिव मूर्तिमद्भ्यामुद्दिष्टसाधुव्रततत्त्वमार्गः । विहाय पापर्द्धिरतिं तदाहं चरामि तस्मिन्फलकृप्तवृत्तिः ॥ 35 ॥ कदाचिदाहर्तुमहं फलानि वने ...... प्रियया समेतः । (ख) स्तं शिरस्तः प्रविशद्विलान्तर्बिल्वं तरोः पक्कमप्रश्यमेकम् ॥ 36 ॥ तस्मात्तर्दभ्युद्धरतः करेण दष्टस्य मे कालफणीश्वरेण । बभूव मृत्युः सहसैव साधुपदिष्टधर्मस्मरणस्थिरस्य ॥ 37 ॥ ततो मम प्राणविनाशहेतुमन्वेषयन्ती रुदती प्रिया सा । ददर्श तस्मिन्भुजयं मुमूर्षुर्निक्षिप्तहस्ताथ मृता तथैव ॥ 38 ॥ गुरुप्रसादादुपलब्धधर्मप्रभावतोऽहं वृषदत्त पत्न्याः । पद्मस्त्रियः पद्मविलोचनाया जातस्तदा संततिरिभ्यकेतुः ॥ 39 ॥ 1. एदित्वादृद्धिर्न युक्ता. 2. मेकलकन्यका नर्मदा. 3. 'पश्यन्त्याः' इति सूपलम्पते:
Page #87
--------------------------------------------------------------------------
________________ 13 सर्गः) नेमिनिर्वाणम् । सरस्वती पुण्यतमा तदानीं स ब्रह्मचर्येव शिशुत्वमुग्धम् । लक्ष्मीश्च मां यौवनयोगरम्यमासेव्यत व्यञ्जितकामवृत्तिः ॥ 10 ॥ न केवलं सर्वकलागमेन समृद्धिभिः संततवृद्धिभिश्च । / राजेव तस्यावसथे म तिष्ठे संपूर्णकान्तिः कृतलोकहर्षः ॥ 11 ॥ विहाय सर्वानथ राजपुत्रान्वयंवरा मण्डपमञ्चभाजः । राज्ञः सुता श्रीजितशत्रुनानः प व वने कमलप्रभा माम् ॥ 42 ॥ द्वेधा विरक्तो विषयोपभोगेष्वदृष्टपुत्राननचन्द्रबिम्बः । मय्येव राज्यस्य निवेश्य भारं योगेन तत्याज तनुं स धीमान् ॥ 13 ॥ राज्यश्रिया तस्य तनूजयेव विभ्राजमानो हृत्राज्मान्ः। निर्जित्य सर्वाः ककुभो धरित्रीमेकातपत्रामचिरादकार्षम् ॥ 14 ॥ निःशेषभूभृद्विभुसंभवायां गौर्यां महेशस्य यथा कुमार्ः। अकुण्ठशक्तिः कमलप्रभायां जातस्ततो मे तनयः सुकेतुः ॥ 45 ॥ गृहानथ प्राक्तनपुण्ययोगाद्वरो मुनीनां स्थविरः समागात् । तस्योपदेशेन भवाद्विरक्तो धर्मः परं मे विषयीबभूव ॥ 46 ॥ सूनावुरुस्कन्धविराजमाने भारं भुवोऽहं वृषमे निवेश्य । योगेन मृत्वामरतामगच्छं सौधर्मलक्ष्मीनिलये विमाने ॥ 47 / / मनोरथानन्तरमेव पुण्यैः प्रादुर्मवत्सर्वसमीहितार्थे । स्त्रीणां यथावाञ्छितवर्तिनीनां न व्यज्यते यत्र मनोभिलाषः । / 48 ॥ यस्मिन्नकस्मादभिलाषपूर्वमुद्भूतनष्टातपशीतवर्षे । निदाघहेमन्ततपात्ययानां व्यवस्थितः कोऽपि न हि प्रभावः ॥ 19 ॥ क्रीडानिमित्तं स्मृतिमेति यस्मिन्नुधिरोद्यानसरोवरादि । किं न्वन्तरालाध्वविहारकेलिवाञ्छैव तत्संनिधियानहेतुः ॥ 50 ॥
Page #88
--------------------------------------------------------------------------
________________ 84 काव्यमाला । तसिन्ननेकाद्भुतभोगभूमौ shaapsrobhinvvibhrmaabhiH| . . यथाभिलाषं विषयानुभूत्या कालं नयामि म सुखी प्रभूतम् ॥ 51 ॥ च्युत्वा ततः श्रीमति पुष्कराप(ह)द्वीपे महेन्द्राद्भुतविक्रमस्य । सूरप्रभस्याथ नरेश्वरस्य चिन्तागतिः सूनुरभूवमुआम् ॥ 52 ॥ शस्त्रं च शास्त्रं च मया गृहीतं सम्यग्गुरुभ्यः शिशुनाभियोगात् । अतोऽर्थसिद्धिक्षमतां ममाप प्रज्ञापकर्षश्च पराक्रमश्च ॥ 53 ॥ सुव्यक्तचित्रक्रमशोभमानपादैगरीयः कविकानुबन्धैः । / कुर्वन्विनोदं दिवसान्कदाचिच्छोकैर्नयामि म तुरंगमैर्वा ॥ 54 ॥ खैमर्थमादेश इवाथ शब्दः स राज्यभारं मयि संनिवेश्य । ... जगाम सारङ्गकदम्बकान्तं तपोवनान्तं सहितो विरत्या ॥ 55 ॥ पैत्रं मया विष्टरमास्थितेन युद्धे विजिग्ये रिपुराजचक्रम् । राज्यं क्रमेणाधिगतं हि राज्ञां पराक्रमेण स्थिरतामुपैति ॥ 56 ॥ अथापरेधुर्विदितप्रभावः सूरप्रभस्योपवने पुरस्य । समाययौ श्रीदममुख्यनामा मुनिः खयं धर्म इवाकृतिस्थः ॥ 57 / / तदागमे सत्यमृतव्यपेक्षं वृक्षेषु तत्र प्रसवाञ्चितेषु । .. त्रिकालसंविन्मधुपैरवापे यदूत्तमैः किं तदुदीरणेन ॥ 58 ॥ ततोऽस्य पादाम्बुजवन्दनार्थमहं गतोऽहंकृतिवर्जितस्य । . तत्त्वोपदेशात्प्रतिबुद्धचेताः सुताय साम्राज्यमदामदीनम् ॥ 59 ॥ ततश्च योगेन वपुर्वियोगं विधाय साधूत्तमदर्शितेन । माहेन्द्रनाना प्रथिते चतुर्थखर्गे महेन्द्रत्वमहं प्रपन्नः ॥ 60 ॥ उद्दामवैडूर्यविमानगर्भ स्फुरत्प्रभा यत्र च्कोर्नेत्राः। .. 1. शब्दः प्रत्ययादिः खकीयमर्थमादेश इव इत्यर्थः.
Page #89
--------------------------------------------------------------------------
________________ 13 सर्गः] नेमिनिर्वाणम् । प्रावृट्पयोदान्तरलीनविद्युल्लताश्रियं संततमाश्रयन्ते ॥ 61 ॥ म्लायन्ति यस्मिन्सुरवृक्षपुष्पस्रजो न भाखत्करसंगमेव । अम्लानदिव्यांशुकभूषितानां स्पर्शाच्च संभोगसुखं वधूनाम् ॥ 12 ॥ मृत्युर्जरायाः परमस्ति यस्मिन्व्याधिर्जनो यत्र जनस्य नायम् । मुक्ताफलैर्यत्र विभूषणश्रीलीलावनाली न पुनः कदाचित् ॥ 63 ॥ दिव्याङ्गनाविभ्रमभोगभाजस्तस्मिन्ममायुःपरमप्रकर्षम् । बिभेद कालः क्रमशो गिरीन्द्रं नित्यप्रवाही सरितामिवौघः ॥ 6 ॥ श्रीगन्धिलाख्ये विषयेऽथ जम्बूद्वीपान्तरे सिंहपुरे पुरे c॥ नृपस्य जातो जिनदासनाम्नः पुत्रोऽहमुक्मपराजिताख्यः । / 65 / / आकृष्य कामं करवालमाजौ लक्ष्मीर्मयागृह्यत वैरिवर्गात् । .. विरोधिना चेति रुषेव दत्तं विद्वत्कुलं स्थानमनिष्टमस्याः ॥ 66 ॥ प्रभावमन्दीकृतसूरतेजा वृद्धः पिता मेऽर्पयति स राज्यम् । विराजमानस्फुटपुण्डरीकं वनं वसन्तस्य यथातपस्यः ॥ 67 ॥ असेवि शेषं निजपुण्यराशेस्तस्मिन्मया खःस्थितिनिष्ठितस्य । निदाशुष्कस्य हूदावशिष्टं नीरं नदस्येव वनद्विपेन ॥ 68 ॥ अथान्यदा दानविभोगभङ्गया राज्यश्रियं स्मार्पयतः सतो मे। चैत्येषु नन्दीश्वरपर्व कर्तुममेयतेजा मुनिराजगाम ॥ 69 ॥ भक्त्योपपन्नस्य यतिर्ममाथ मिथ्यातमः सोऽत्र तथा ममाथ । दृग्गोचरः पापपथे यथाभूदुःखाम्बुपूरो नरकान्धकूपः ॥ 70 ॥ सोऽहं विमोहं परिहृत्य कृत्यं विज्ञाय पुत्रार्पित्राज्य्भार्ः। तदुक्तधर्माचरणादभूवं देवोऽच्युतेन्द्रो रुचिरे विमाने ॥ 71 / / .. 1. फाल्गुनमासोऽपि मन्दसूर्यतेजाः. 2. राज्येऽपि सितच्छत्रं स्फुटं भवति,
Page #90
--------------------------------------------------------------------------
________________ काव्य्माला। उच्चैः कुचद्वन्द्वफलानतानां पत्रावलीकान्तिभृतां ततोऽहम् । दिव्याङ्गनानां शुभवल्लरीणां शाखीव पात्रं परितोऽपि जातः ॥ 72 ॥ आर्द्रप्रसूनाभरणानि देहे श्रीखण्डकर्पूरविलेपनं च । सरामितापप्रशमाय यूनां यत्र प्रकृत्या सुरभित्वभाजाम् ॥ 73 ॥ तत्रानुभूयातिचिरं चकोरविलोचनाभिः सह भोगलीलाम् । च्युतोऽहमुव्या यदि वा जनस्य कस्योन्नतिः स्त्रीमुखलालसस्य ॥ 7 ॥ जातस्ततोऽहं कुरुजाङ्गलेषु श्रीचन्द्रनामो नृपतेस्तनूजः । वर्गश्रियं बिभ्रति हस्तिनागद्रने प्रतिष्ठावति सुप्रतिष्ठः ॥ 75 ॥ . कथंचिदारब्धपदक्रमेण मया ततः शैशवमास्थितेन । .. . देव्या जनन्या इव शारदायाः सद्वाट्वयं स्तन्यमिव न्यपायि ॥ 76 ॥ विद्यासरित्संगमपावनस्य स यौवनं वीक्ष्य ममाथ तातः । विवाहदीक्षां विधिवध्यधासीदत्त्वा च राज्यं दिवमारुरोह ॥ 77 ॥ असंस्कृतैः पादनखैबृंहद्भिर्धर्मप्ररोहैरिव राज्मान्ः। . पुरे ममागादनगारवन्धः श्रीसुन्दरो नाम मुनिः कदाचित् । / 78 ॥ ततश्च तद्धर्मकथामृतेन विभोगतृष्णापगमे समन्तात् । खापत्यदत्तक्षितिराज्यभारस्तपोऽग्रहीषं तत एव साधोः ॥ 79 ॥ कर्मेन्धनप्लोषविवृद्धधाम्ना बतानलेन ज्वलतः शरीरात् । आत्मा यमुड्डीय याक्लक्ष्यः कान्ते विमाने रसवजयन्ते ॥ 80 / / अहीनभोगार्पितसर्वकायः स्थित्वा चिरं शौरिरिवाहमत्र । जातोऽस्मि संप्रत्यक्शेषपुण्यैवेशे यदूनामिह माननीये ॥ 81 ॥ जन्मान्तरेष्वित्थमवेक्ष्य काम्यं धर्मात्फलं साधुगुरूपदिष्टात् । नाभ्युत्सहे कर्तुमधर्ममेनं को वा पथो यात्यपथे सचक्षुः ॥ 82 ॥
Page #91
--------------------------------------------------------------------------
________________ 14 सर्गः ] नेमिनिर्वाणम् । श्रुत्वा ततस्तत्परमार्थनिष्ठं नेमेर्वचो बन्धुजनः समयः । युक्त्या प्रसा प्रतिबोधितोऽपि व्यक्ताश्रासीद्विरहार्तिभीरुः ॥ 83 ॥ समापृच्छ श्रीमानथ स पितरौ साश्रुनयनौ सुतादुःखोद्विमं श्वशुरमपि संबोध्य बहुशः । विवोढुं तां मुक्तिश्रियमुदयिनीमे कहृदयो दयालुस्तत्कालं वनमभिययौ रैवतगिरेः ॥ 84 ॥ इति श्रीनेमिनिर्वाणे वाग्भटविरचिते महाकाव्ये पूर्वभववर्णनो नाम त्रयोदशः सर्गः । चतुर्दशः सर्गः । अथ तत्र निवर्त्य दिक्पतीन्स सुरेन्द्राननुयायिनः प्रभुः । पृथिवीभृति मुक्तिवर्ति (र्त ) नीमणिसोपान इवारुरोह सः ॥ 1 ॥ रमणीयतया न केवलं सुरलोकस्य जगाम सेव्यताम् । अथ नेमिपदैः पवित्रितः शिखरी तीर्थतयाप्यसौ मुहुः ॥ अनुकूलतया मरुत्क्षणं तमुदस्यन्निव शृङ्गगामिनम् । व्यचरत्पुरतः पथोधुतस्थलपद्मालिरुतैर्वदन्निव ॥ 3 ॥ मदवेक्षणमन्मथव्यथां विधुरा मा स्म भजन्पुराङ्गनाः । इति तेन गिरौ स्थितिर्मता न गृहद्वेषवनानुरागतः ॥ 4 ॥ जगृहे स्वयमेव संयमः शुचिना तेन ततो महात्मना । जगतोऽप्युपरि स्फुरद्धियां गुरुरात्मैव विवेकिनां मतः ॥ 5 ॥ स यथा पृथिवीभृतः पुरा बहुशाखाप्रसरं समुन्नतम् । श्रितमाश्रितसंयमोऽपि सन्परितो वंशमभूषयत्तथा ॥ 6 ॥ प[द] जानुलसगुजालतः क्षितिसंस्थापितपादनिश्चलः । 87
Page #92
--------------------------------------------------------------------------
________________ 88 'काव्य्माला। स तमाल इवोत्थितो नवः शुशुभे भूधरकाननान्तरे ॥ 7 ॥ कुसुमैर्विकसद्भिराहृतैः सविधोर्वीरुहसंततेर्मुहुः । मरुतः कतमे तमोपहं न तमानचुरुपागता दिशाम् ॥ 8 ॥ गिरिराजमुवं समागतो वृषमेकं धनमादधत्सदा । विरराज समाजिरध्वनै()रहिभिर्देहनिवासिभिर्विभीः । / 9 ॥ गलकन्दललम्बमानया तनुवास्तव्यभुजंगमुक्तया । शशिरश्मिरुचा त्वचा बभौ निबिडक्षान्तिवरसजेव सः ॥ 10 ॥ न परं च समाधिभावनात्प्रभुरामीलितदीर्घलोचनः । चरणेऽस्य viSANagharSaNAkSatakaNDUma'gasaMcayo'pyabhUt // 11 // ववृधे तपसा समं कमात्परमं ज्योतिरमुष्य धीमतः । रिपवश्च मनोभवादयः सह कायेन कृशत्वमाययुः ॥ 12 ॥ कथमस्य कुतोऽप्युपद्रवः समवृत्ते खरायुधादिजः । स हि भूभृति तत्प्रभावतो मृगवर्गेऽपि किल न्यवर्तत ॥ 13 ॥ न रवः परितापमातपादमृतांशोनं च निवृति य्यौ। . यदहर्निशमेष योगभृद्विनिवृत्तेन्द्रियवृत्तिरास्थितः ॥ 14 ॥ नवनीलतृणाङ्कुराकृतिप्रसरज्योतिषि तस्य विग्र्हे। . प्रणयं हरिणीदृशो व्यधुर्विपिनेऽप्यस्य यथा पुरे पुरा ॥ 15 ॥ सविधे विदधेऽस्य मर्मरध्वनिरारण्यकमारुतोत्थितः । दृढसंयमयोगपीडितस्सरबाणासनभङ्गविभ्रमम् ॥ 16 ॥ इह रैवतके विवर्धते कुतपस्तेन वहन्नपि क्षमाम् । न बभूव समो मुनेरयं सुतपो वर्धयतः समन्ततः ॥ 17 ॥ सुमनोभिरुपासितः सदा सहमानस्तुहिनातपव्यथाम् । 1. देवाः. 2. पर्वतभूमि, पार्वती वा. 3. धर्म, बलीवद वा.
Page #93
--------------------------------------------------------------------------
________________ 14 सर्गः] नेमिनिर्वाणम् । उपगूढवपुः स वल्लिभिस्तरुसौभाग्यमचूचुरन्मुनिः ॥ 18 ॥ . अथ तीव्रतरप्रभाकरद्युतिसंतापमिव व्यपोहितुम् । / नभसा(?) दिवि मेघडम्बरं नवमस्योपरि तत्क्षणं दधे ॥ 19 ॥ प्रथमाम्बुदवृन्दबिन्दुभिः प्रथितो बाष्पसमुद्गमस्खनौ । . .... विरराज तपोनितर्पणीकृतकर्माष्टकधूमवन्मुनेः ॥ 20 ॥ धनचन्द्रकचारुचक्षुषः परिलुप्ताहिकुलोत्सवश्रियः । तदुपान्तिकबद्धताण्डवाः शिखिनः शक्रविडम्बना व्यधुः ॥ 21 ॥ अवधीरितविग्रहं तपस्तदवेक्ष्य व्रतिचक्रवर्तिनः । विबभुः कुसुमैः कदम्बकाः स्फुटरोमाञ्चचयाञ्चिता इव ॥ 22 ॥ . मुनयो गिरिकन्दरागृहा मुनिरोषापि(4) विवर्जिताश्रयः । ... .. इति लोकमतं प्रतिस्मितं कुटजैः पुष्पपदेन निर्ममे ॥ 23 ॥ करिकेसरिकासराकुले विपिने त्रातुमिवोद्यतो यतिम् । ... मरुतां पतिरादधे धनुर्निजमम्भोदनिनादसुन्दरम् ॥ 24 ॥ .. मरुतामनुगामिनां सतां सुरभित्वं वितरद्भिज्ज्वलैः । .. चरितान्यनुचक्रिरे मुनेर्विकसत्केतकपुष्पकेसरैः ॥ 25 ॥ .. नववारिदवृन्दवृष्टिभिः परिखेदं मुनिरेष मा म गात् । अभितः समभूदितीव भूर्विततच्छत्रकसर्गतत्परा ॥ 26 ॥ अरुचिस्तपसि प्रभाकरः कृतदोषः स्फुटमिन्दुरित्युभौ । तमवेक्ष्य स तीव्रसंयम सगुणं चाभ्रगतौ स्थितौ हिया ॥ 27 ॥ कनकद्युतिविद्युदङ्किताः प्रथमे दिक्षु चलाः पयोभृतः । .... सितरत्नमयं सदीपकं भ्रमदारार्तिकमन्वयुमुनेः ॥ 28 ॥ नवनिर्मलमालतीलता कुसुमैः पूजयतेव पूजनम् । . ऋषिरेष उपस्थितः स्फुटं घनशब्दस्तुतिना घनर्तुना ॥ 29 ॥
Page #94
--------------------------------------------------------------------------
________________ 'काव्य्माला। इदमेकमभून्महामृतं यदहोरात्रमवासु वृष्टिषु । / शुचिमानसभूषणो मुनर्न स हंसः क्षुमितो मनागपि ॥ 30 ॥ पयसा नभसः प्रपेतुषा प्र्चुरेन्नोद्ध्त्मीन्वाह्नाः। सरितः परितोऽपि जज्ञिरे कलुषास्तस्य न तु व्रतोर्मयः ॥ 31 ॥ क्षपितं कृतवृष्टिना रजः प्रथितं भूरि तमो धनतुना । अमुना मुनिना पुनः क्रमान्निहतं तहयमद्वयाभिधा(?) ॥ 32 ॥ उपगम्य विनश्वरीं श्रियं विदधे गर्जितमम्बुदो ज्द्द्ः। स तु तामपहाय वाग्यमं प्रतिपेदे सकलार्थसाधनम् ॥ 33 ॥ जलदैः कलशैरिवायतैर्निपतद्वारि visaarishbditaiH| तरुणस्य शिशोरिव व्यधादभिषेकं मघवा महामुनेः ॥ 34 ॥ . अतिनः कृतमप्रसंभृतैर्बहिरस्यामलमङ्गमम्बुभिः । अभवद्विमलस्तथा तथा अमितान्तःकरणस्य संयमः ॥ 35 ॥ सविधेऽस्य शिलीन्ध्रपादपाः कुसुमैः काञ्चनभङ्गपिङ्गलैः । अभवन्निशि किंकरा इव प्रतिपन्नोच्छिखहस्तदीपिकाः ॥ 36 ॥ स निशाकरभास्करं मुहुर्धमदामेखलमुन्नते गिरौ । रुरुचेऽस्य मुनेः प्रदक्षिणक्रमणव्यग्रमिवोडुमण्डलम् ॥ 37 ॥ सुभगेन्द्रधनुर्बु भासुरं मुकुलेन्दुद्युतिमालि लोचनम् । मुखमारचयंस्तपात्ययः सह योगं मुनिना व्यधादिव ॥ 38 ॥ सहसैव विधाय पुष्पितं फलितं पल्लवितं च काननम् । खकृतक्षयशतिना ध्रुवं वनवह्निः शमित(तो')स्य तेजसा । / 39 / / अनयत्प्रशमं दवानलं पुरतः संनिधिरेव स्न्मुनेः। जलदैस्तु वृथैव गर्जितं जलमुत्सृज्य दिवि भ्रमं गतैः ॥ 10 ॥ अथ तीव्रतरत्रतस्थितेविमलध्याननिवेशितात्मनः ।
Page #95
--------------------------------------------------------------------------
________________ 14 सर्गः] नेमिनिर्वाणम् । उप(द)पद्यत केवलं मुनेः परमं ज्योतिरनाभितेन्द्रियम् ॥ 11 ॥ विततार्णवराजिमीलितं परितो विस्तृतसिन्धुरेखितम् । / गिरिकानननीलभक्तिमद्वलयं खस्तिकसंनिभं भुवः ॥ 12 ॥ फणिलोकफणामणिप्रभापटलइभिन्नतमिसदिङ्मुखम् । अरुणांशुचयारुणीकृतं खमिव प्रातरहीन्द्रविष्टपम् ॥ 13 ॥ विविधद्युतिरत्नरोचिभिः प्रचलैयोनि विमान्म्न्न्द्द्लैः। निजमानसयन्त्रिकैः सुरान्विहितखैरविहारविभ्रमान् ॥ 14 ॥ स ददर्श जगत्रयं ततो विलसत्केवलबोधसंपदा । अवलुप्ततमप्रदीपकप्रभया नक्तमिवात्ममन्दिरम् ॥ 15 ॥ सुकृतानवलोक्य सुस्थितान्नरकस्थांश्च विरुद्धकर्मणः । मुदमुवहति म न क्षणं करुणा भवति स्म केवली ॥ 16 ॥ - अन्तर्विशुद्धतरबोधमहर्द्धिभाजो विभ्राजमानविततद्युतिमण्डलस्य । तस्योपमानमभवद्विनिगूढरनो रत्नाकरः सलिलमालितदिग्निवेशः ॥ 17 ॥ अथापंगतमानवप्रकृतिरुत्तरैर्दैवतै रयुज्यत सचेष्टितैर्दलितकर्ममा जिनः । महीरुह इचाखिलच्युतपुराणपत्रावलि नवैः किशलयोत्करैः कलितचैत्रकालागमः ॥ 48 ॥ इति श्रीनेमिनिर्वाणे वाग्भटविरचिते महाकाव्ये उत्पन्न केवलयानों नाम चतुर्दशः srgH।
Page #96
--------------------------------------------------------------------------
________________ kaavymaalaa| paJcadazaH srgH| पुष्पवृष्टिर्बभूवाथ तं प्रति प्राप्तषट्पदा । / रक्तमुक्तिवधूमुक्तकटाक्षानुकृतिक्षमा ॥ 1 ॥ आयोजनशतद्वन्द्वमद्भुतात्तत्प्रभावतः । दुर्भिक्षस्यैव संजज्ञे बाधा न प्राणिनां कचित् ॥ 2 ॥ आरूढ इव रागेण vibhoshcittbhirbhuvaa|| अशोकतरुरासत्तिं तस्य भेजे सुपल्लवः ॥ 3 ॥ प्रभापरिभ्रमाकारं ज्ञानश्रीरत्नदर्पणम् । मुखपद्मप्रतिच्छन्दं सेवायातार्कभासुरम् ॥ 4 ॥ तस्यान्तरादिदैत्येन्द्रद्रोहिचक्रायुधोपमम् । .. कामेषुरोधिफलकं ददृशे दीप्तिमण्डलम् ॥ 5 ॥ (युग्मम्) ज्ञानदर्शनचारित्राण्यासाद्येवास्य मूर्तताम् । अन्यानि त्रीणि वत्राणि प्रादुरासन्नमायिनः ॥ 6 ॥ सर्वविद्याधिनाथत्वमियताप्यस्य लक्षितम् । उपसर्गाभिसंबन्धस्तेन नाम्ना न्यषेपि यत् ॥ 7 ॥ भामण्डलभयान्मन्ये छाया तस्यान्तराविशत् । / यत्पशान्तिं गताः सर्वाश्चेतःसंतापसंपदः ॥ 8 ॥ दिक्षु सर्वासु चढूंषि निमेषं तस्य न व्यधुः । नमद्भव्यजनालोकव्याकुलानीव संततम् ॥ 9 ॥ नावर्धन्त नखास्तस्य केशाश्चेति ल्स्द्गुन्न्ः। श्रुतं गृहीतं तैर्मन्ये यद्वृद्धिगुणवार्षिका । / 10 ॥ खल्पखल्पतमप्राणिप्राणव्ययभयादिव ।
Page #97
--------------------------------------------------------------------------
________________ 15 सर्गः] नेमिनिर्वान्न्म्। विहाय स महीपृष्ठे संचारमचरदिवि ॥ 11 ॥ भूतभाविभवद्वस्तु ज्ञानसंकाशमुल्लसत् । आतपत्रत्रयं शुभ्रं बभासे तस्य संनिधौ ॥ 12 ॥ दिवि दुन्दुभिनादोऽभूत्त्त्प्र्भाव्मृग्प्र्भोः। दुनिमित्तेभयूथेभ्यो हुंकार इव कुप्यतः ॥ 13 ॥ खकालमन्तरेणापि तरूनास्कन्धपुष्पितान् । . ससंभ्रमदृशो दूरं ददृशुर्वनदेवताः ॥ 14 ॥ अथादेशं सुरेशस्य प्राप्य पुण्यजनेश्वरः । किल निर्वतयामास तस्मै रत्नमयीं सभाम् ॥ 15 ॥ उपर्युपागतैर्नव्यैः क्षणं जलदमण्डलैः । यत्र मारकती चक्रे स्फुटं स्फटिकमेदिनी ॥ 16 ॥ नानार्त्न्म्य्स्त्म्भ्प्र्भाच्छुरित्विग्र्हाः। मयुरा इव यद्भित्तिचित्रहंसाश्चकासिरे ॥ 17 ॥ यत्र स्फटिकसोपानबिम्बिताः ketvshvlaaH। व्योमगङ्गातरङ्गान्तलोलमीनतुलां दधुः ॥ 18 ॥ . दिव्यपुष्पोपहाराय पतन्ती षट्पदावलिः । .. नीलरत्नमयी वृष्टिरिव यत्र व्यराजत ॥ 19 ॥ कर्पूरागुरुसंभूता धूपजालोद्गता बभौ । यत्रागतानां जीवानां निर्यान्तीव तमस्ततिः । / 20 / / नक्षत्ररतखचिता चन्द्रकुम्भप्रभासिनी । ' . .. जगन्मयीव या रेजे व्योमगङ्गापताकया ॥ 21 ॥ ; उच्चैः केतुकरप्रान्तस्फारिताभ्रसरिजलात् । उत्थिता इव भान्ति स पृषता यत्र तारकाः ॥ 22 ॥
Page #98
--------------------------------------------------------------------------
________________ "काव्य्माला। तस्या निवेशितं दिव्यं रत्नसिंहासनत्रयम् । त्रैलोक्यमिव सद्बोध आरोह स मोहभित् ॥ 23 ॥ स्थगयद्भिस्तनुव्यक्तिं व्यञ्जयद्भिर्दिशो दश । / तमाजग्मुस्तदासीनं तेजोभिर्भासुरं सुराः ॥ 24 ॥ प्रहभिन्नप्रभावणैरिन्द्रदक्षिणदोर्मुवि । अङ्गदस्येव मणिभिश्चकासेऽनुक्रमस्थितैः ॥ 25 ॥ तमाल इव वृक्षेषु पाण्डवेष्विव मारुतिः । ग्रहेष्विव स्थितो राहुर्यमो देवेष्वभासत ॥ 26 ॥ यथा दानादयः साना धर्मेणार्थादयो यथा । पुरःसरेण शक्रेण रेजुर्दिक्पतयस्तथा ॥ 27 ॥ दूमुक्तमरुद्वैरैर्दानवैः सौम्यमूर्तिभिः । उपतस्थे स रक्षोभिरक्षोभितसुराजनैः ॥ 28 ॥ तालवंशार्पितश्रीकैर्गन्धर्वैः पर्वतैरिव । यक्षभूषणसंभारशोभा बद्धसुरेक्षणैः ॥ 29 ॥ सप्तागवान्तविख्याताः स्त्लोकाभिव्न्दिताः। सप्ततत्त्वोपाः प्रापुर्जिनं सप्त महर्षयः । / 30 ॥ shsrphnnsruuddhrtdiipkbhaasurH| उपतस्थेऽथ नागेन्द्रो जिनं नीराजयन्निव ॥ 31 ॥ देव्दान्व्ग्न्ध्र्व्य्क्स्स्र्क्स्सोम्होर्गाः॥ तं निपत्य समं हर्षात्तुष्टुवुः समहर्षयः ॥ 32 ॥ नमों मीनध्वजाम्भोधिसकताय यतात्मने । तुभ्यमभ्युदयप्राप्तिकल्पवृक्षाय योगिनाम् ॥ 33 ॥ कल्याणकारिणे तुभ्यं शिवाय भगवनमः ।
Page #99
--------------------------------------------------------------------------
________________ नेमिनिर्वाणम् । सनातनाय गीर्वाणज्येष्ठ भूताय तेजसा ॥ 34 ॥ अभग्नकाष्ठमुत्तुङ्गभोगतृष्णामहोर्मिभिः । तपःपोत्रं त्वयास्थाय समुत्तीर्णो भवार्णवः ॥ 35 ॥ 15 सर्गः ] तपोहुताशनक्षिप्तादात्मनः काञ्चनादिव । रागादिश्यामिकादोषं बहिः कर्तुं त्वमीश्वरः ॥ 36 ॥ भामण्डलार्कसांनिध्यतप्ताः कामादयो ध्रुवम् । छायाच्छेदे परित्यज्य भवन्तं निर्ययुः कचित् ॥ 37 ॥ अनादिनिधनस्यास्य कालस्येवात्मनस्त्वया । निन्ये व्याप्य दशामेतदमेयं भुवनत्रयम् ॥ 38 ॥ नक्तमिन्दोर्दिवा भानोस्तेजः स्फुरति सर्वतः । तवाप्रतिहतं तद्धि देव नक्तं दिवापि च ॥ 39 ॥ ज्योतिर्व्यन्तरकल्पस्थान्देवान्भुवनवासिनः । समं बोधयितुं वाम्भिश्चतुर्वकोऽसि निश्चितम् ॥ 40 ॥ सुगति श्लाघ्ययौष्माकवृषस्कन्धनिवेशितम् । ये मनोरथमारूढास्तेषां न द्यौर्दवीयसी ॥ 41 ॥ त्वं पितासि हितैषित्वात्त्वं गुरुर्धर्मदेशनात् । त्वं निधिर्दोस्थ्यविच्छेदात्सतामेकस्त्वमाश्रयः ॥ 42 ॥ सर्ववेदिन्भवत्पादपद्मलीनानि योगिनाम् । अपरागाणि जायन्ते यन्मनांसि तदद्भुतम् ॥ 43 ॥ योषिन्मुख तुषारांशुदर्शनेऽपि स्मरोर्णवः । 44 ॥ मनः कूलमिवोत्तुङ्गं तव नालङ्घयत्कचित् ॥ नहि प्रसवसंपत्तिः कायच्छायापि नास्ति ते । वाञ्छितार्थप्रदश्वासि त्वमन्यः कल्पपादपः ॥ 45 ॥ 95
Page #100
--------------------------------------------------------------------------
________________ 88 : काव्यमाला । ज्ञानदर्शनचारित्ररत्नत्रितयशालिनः । भूषणैस्तव पर्याप्तं भारैकफलदायिभिः ॥ 46 ॥ इति स्तुत्यान्तरीं भक्ति व्यञ्जयन्तो यथाक्रमम् । परितो विश्वनाथस्य तस्योपविविशुश्च ते ॥ 47 ॥ सभायामागतस्तस्यां वियतीव नवाम्बुदः । तत्त्वजिज्ञासा प्रश्नं गणी गर्जिमिवाकरोत् ॥ 48 ॥ अथ प्रश्नं तमाकर्ण्य कर्णयोरमृतोद्वरा । गिरा जगाद सिद्धार्थः प्रसिद्धार्थ मनोज्ञया ॥ 49 ॥ तस्य वक्रेषु वाग्देवीचतुष्कं प्रतिपेदुषी । वृक्षयष्टिरिव स्कन्धनद्धशाखा रराज सा ॥ 50 ॥ जीवा जीवाश्रवा बन्धसंवरौ " निर्जरान्वितौ । मोक्षश्च तानि तत्त्वानि व्यामुवन्ति जगत्रयम् ॥ 51 ॥ चेतनालक्षणो जीवः शरीरपरिमाणभाक् । एकेन्द्रियादिमेदेन पञ्च यावत्स जायते ॥ 52 ॥ पृथ्वीकायादयो ज्ञेया एकेन्द्रियसमन्विताः । शङ्खादयस्त्वसंख्याताः प्राप्तद्वीन्द्रियविग्रहाः ॥ 53 ॥ पिपीलिकादयस्त्वेते संयुतास्त्रिभिरिन्द्रियैः । चतुर्भिश्चञ्चरीकाद्याः पञ्चभिर्मानवादयः ॥ 54 ॥ नारकास्तेऽथ तिर्यञ्चो मनुष्या देवता इति । चतुर्विधाः प्रजायन्ते चेतसः परिणामतः ॥ 55 ॥ ! 1. जीवो द्वापश्ञ्चाशत्तमश्लोके व्याख्यातलक्षणः 2. अजीवः सप्ततितमश्लोके. 3. आश्रवः पञ्चसप्ततितमश्लोके. 4. बन्धः त्रिसप्ततितमश्लोके. 5. संचरो द्विसप्ततितमश्लोके. 6. निर्जरा चतुःसप्ततितमश्लोके. 7. मोक्षः षट्सप्ततितमश्लोके.
Page #101
--------------------------------------------------------------------------
________________ 15 सर्गः] नेमिनिर्वाणम् । बहारम्भपरा हिंसाः सदा रौद्रात्म्वृत्त्य्ः। नरकेषूपजायन्ते नराः सप्तसु ते ध्रुवम् ॥ 56 ॥ बध्यन्ते तत्र भिद्यन्ते छेदं भेदं सहन्ति च । उत्कृत्यन्तेऽथ ताड्यन्ते मोट्यन्ते निर्दयं मुहुः ॥ 57 / / तप्तायसशिलासीना लोहकण्टकशायिनः । सिक्तास्तप्तेन तैलेन खकर्माण्युपभुञ्जते ॥ 58 ॥ ताडितानां प्रहारेण मुखात्तेस्साम्सृक्छ्त्ताः। निर्यान्त्यन्तवलदुःखवहिज्वाला इवोज्ज्वलाः ॥ 59 ॥ . कण्टकाग्रनखर्भिन्ना विह्वलाः shonnlocnaaH। समं पीडाङ्गनाभिस्ते नरकेऽथासते चिरम् ॥ 60 ॥ . इदं भवतु मे माभूदिदमित्यात्तवृत्तयः । .. उत्पद्यन्ते मृता जीवास्तिर्यग्योनिषु भूरिषु ॥ 61 ॥ रज्जुभिः संयतास्ते च कर्मबन्धैर्निरिव । आरुह्य ते परैः किंच ताड्यन्ते यष्टिभिर्भृशम् ॥ 62 ॥ काननेषु तृणाहाराः shiitvrssaatpaarditaaH| न सुखं शेरते नित्यं व्याधव्यधभयातुराः ॥ 63 ॥ अशुच्याहारिणः केचिस्पर्शानहाऽश्च केचन । .. केचिद्विषमुखाः केचिद्रणेषु कृमयो मुहुः ॥ 64 ॥ आर्तरौद्रानुविद्धेन धर्मध्यानेन भाविताः। भवन्ति भविनो मृत्वा मानवाः कर्मभूमिषु ॥ 65 / / उत्तमेषु कुलेष्वेके सुक्षेत्रेष्विव shaalyH॥ .. उत्पद्यन्ते फलप्राप्तौ गलाः प्रत्युत संततिम् ॥ 66 ॥ अभव्याश्च भवन्त्यन्ये दुःक्र्मोमिविनिर्मिताः। / ताः ।
Page #102
--------------------------------------------------------------------------
________________ काव्यमाला । म्लेच्छादीनामनार्याणां दुर्वशेषु घुणा इव ॥ 67 ॥ कर्मणा मनसा वाचा प्र्पीद्दाम्निच्छ्व्ः। तपोदानानुबन्धेन बध्नन्त्यायुः सुरालये ॥ 68 ॥ अनुभूतफलास्तमिन्नास्थ किं कथ्यते हि वः । दिव्याङ्गनोपभोगादिसुखं खर्गेऽभिगामिनाम् ॥ 69 ॥ धर्माधर्माणवः कालाकाशौ चाजीव्स्ण्ज्ञ्यिताः। धर्मो गतिनिमित्तं स्यादधर्मः स्थितिकारणम् ॥ 70 ॥ जगतो व्यापकावेतौ कालाकाशावनश्वरौ । समप्रविग्रहारम्भहेतवः परमाणवः ॥ 71 ॥ उत्पन्नानामनाबद्धकर्मणामेव स्ण्वृतिः। क्रियते या सरादीनां संवरः स उदाहृतः । / 72 ॥ दृढं परिचयस्थैर्य कर्मणामात्मनश्च यत् । शुभानामशुभानां वा बन्धः स इह बुध्यताम् ॥ 73 ॥ / कर्मणां फलभोगेन संक्षयो निर्जरा म्ता। भूत्यादर्श इवात्मायं तया खच्छत्वमृच्छति ॥ 74 ॥ कायवाआनसां योगः krmnnaashrvsNjnyitH| स हि निःशेषसंसारनाटकारम्भसूत्रमृत् ॥ 75 ॥ अनेकजन्मबद्धानां सर्वेषामपि कर्मणाम् । विप्रमोक्षः स्मृतो मोक्ष आत्मनः केवलस्थितेः ॥ 76 ॥ इति तत्त्वोपदेशेन प्रकाशेनेव नाकिनः । चकार केवली हृष्टान्सूर्यः पद्माकरानिव । / 77 ॥ अकरोत्स प्रमावेण तां सभां विमलाशयाम् । प्रसन्नसलिलां सद्यः शरत्काल इवापगाम् ॥ 78 ॥
Page #103
--------------------------------------------------------------------------
________________ नेमिनिर्वाणम् । देशान्तरेष्वथान्येषु विजहार जिनेश्वरः । दिनेश्वर इव च्छेत्तुं तमो विश्वस्य विस्फुरन् ॥ 79 ॥ अस्पृष्टभूतलस्यास्य प्रभोर्विहरतोऽर्हतः । - व्योम्नि पद्मानि सप्तासन्पृष्ठतः पुरतोऽपि च ॥ 80 ॥ मुहुः परिहरन्नेकान्यन्यानि मुहुराश्रयन् । - वादस्थलानि वादीव कमलानि स केवली ॥ 81 ॥ यत्र देवश्वका सौ विहारं हरिवन्दितः । तत्र भव्यं प्रबुद्धं न दुर्भिक्षं दिक्षु केवलम् ॥ 82 ॥ ऋतवो भक्तितश्चेरुः शङ्के केवलिना समम् । देशेषु पुष्पिता नो चेत्कथं वृक्षास्तदागमे ॥ 83 ॥ * इत्थं विहरतस्तस्य धर्मचक्रं पुरःसरम् । रराज रुचिरच्छायं भामण्डलमिवापरम् ॥ 84 ॥ * सर्वासु दिक्षु विरचय्य स धर्ममेवमेकातपत्रमवसादितमोहशत्रुम् । विच्छिन्नकर्मनिगडः सह मुक्तिवध्वा 15 सर्गः] भेजे सुखानि भगवानविनश्वराणि ॥ 85 ॥ - इति श्रीनेमिनिर्वाणे वाग्भटविरचिते महाकाव्ये पञ्चदशः सर्गः । समाप्तश्चायं ग्रन्थः । 99
Page #104
--------------------------------------------------------------------------
Page #105
--------------------------------------------------------------------------
________________ नेमिनिर्वाणस्थश्लोकानां सूची। sa0 zlo0 pR0 : sa0-zlo0 पृ. अकरोत्स प्रभावेण 15 / 78 / 98 | अथ तीव्रतरप्रभा 14 / 19 / 90 अकारणखलस्येन्दो 8 / 53 / 54 अर्थ तीव्रतरव्रत * 14 / 41 / 89 अक्षाणि प्राप्य कारी 12 / 56 / 77 | अथ मृपतिरुपेतहर्ष 3 / 44 / 23 अङ्गदाद्यवृतो रामः 12 / 7 / 73 अथ प्रभोरस्य पुरः 5 / 63 / 35 अङ्गभङ्गं सरोमाञ्चं 12 / 62 / 78 | अथ प्रश्नं तमाकर्ण्य 15 / 49 / 96 अङ्गरागः कुमारस्य 12 / 8 / 73 | अथ मन्मथज्वलन 10 / 1 / 62 अङ्गरागो वयस्यामि 8 / 68 / 55/- अथ मृगाङ्क इवाभि 6 / 1 / 36 अङ्गहारविधौ सुर 7 / 13 / 43 | अथ विकासिकुशे 6 / 17 / 38 अङ्गेन तुङ्गकुचकुम्भ 3 / 18 / 18 अथ सलिलविलासं 8 / 8 / 56 अचिन्त्यचिन्तामणि 5 / 48 / 34 | अथाग्रगामिना भूमि 12 / 48 / 76 अच्युतं विलसन्म 7 / 41 / 46 अथात्मजं 'श्रीवसु : 1 / 73 / 8 अजस्रमासन्नसहस्र 5 / 17 / 31 | अथादेशं सुरेशस्य 15 / 15 / 93 अञ्जनं मलिनच्छायं 12 / 37 / 75 | अथान्यदा दानविभो 13 / 69 / 85 अञ्जनीकृत्य कस्तूरी 12 / 51 / 76 | अथापगतमानव 14 / 48 / 91 अतिथीभवन्तमथ तं 9 / 1 / 57 / अथापरेधुर्विदितं . 13 / 57 / 84 अतिदूरमुज्झितदुकू 10 / 28 / 64 अथारुह्य रथं नेमि 12 / 13 / 73 अतिमात्रपीतमदिरा 10 / 8 / 63 | अथावतीर्णामरवर्णि 5 / 40 / 33 अतिमात्रपीतवसुधा 9 / 10 / 57 | अथास्य शृङ्गे सुर 5 / 50 / 34 अत्र नित्यस्फुटत्पु 7 / 39 / 46 | अथैकदा त्रिदश विलासि2 / 46 / 13 अत्र महीभृति भूमृ / 4 / 42 / अथैकदा सदसि दिग 2 / 1 / 9 अत्राकस्मादागमस्ते 11 / 42 / 70 अथोप्रसेनो नृपति 12 / 27 / 75 अथ कूजद्रथाङ्गौ तौ 12 / 44 / 76 | अथोच्चकैरमरमही 2 / 9 / 10 अथ क्रीडागिरौ तत्र 8 / 1 / 49 / अथो रथाद्यावदियेष 13 / 1 / 79 अथ जिनपतिपाद 4 / 62 / 29 | अदभ्रद श्चितमेख 5 / 21 / 31 अथ तत्र निवर्त्य दि 14 / 1 / 87 / अद्य श्रीमानद्य राजा 11.40 / 70
Page #106
--------------------------------------------------------------------------
________________ काव्य्माला। sa0 श्लो. pR0 - sa0 श्लो. pR0 अधर मुखेन नयनेन 10 / 35 / 65 अपि तरुस्तिलकः पु 6 / 21 / 38 अधरस्य धौतजतुनेव 10 / 11 / 63 अप्युद्दामानो गुणाना 11 / 46 / 71 अधरेषु पङ्कजदृशां 11 / 43 / 66 अप्सरःसु करकङ्कणा 4 / 44 / 27 अधरोष्ठखण्डनमुसे 10 / 34 / 65 अप्सरोभिरभितोऽपि 4 / 32 / 26 अधरोष्ठदंशविकस 10 / 20 / 64 | अबलानितम्बवलये 10 / 29 / 65 अनयत्प्रशमं दवानलं 14 / 40 / 90 अमनकाष्ठमुत्तुन 15 / 35 / 95 अनादिनिधनस्यास्य 15 / 38 / 75 | अभयाश्च भवन्त्यन्ये 15 / 67 / 97. अनुकूलतया मरुत्क्षणं14 / 3 / 87 अभिधाय सानुनय 9 / 51 / 61 अनुकूलमरुदेल / 12 / 24 / 74 | अभ्युद्गते शशिनि म 10 / 45 / 66. अनुकृतविषमप्रह / 48 / 47 | अभ्युल्लसन्नयनवारि 3 / 1 / 15 अनुत्तरत्यत्र रथा 13 / 6 / 79 | अमरधोरणिदर्शित 6 / 25 / 39 अनुनयैर्न हृदः प्रमदा 6 / 34 / 39 अमरनगरस्मेराक्षी 7 / 16 / 43 अनुभूतफलास्त 15 / 69 / 90 अमान्तमन्तर्जगतः 5 / 23 / 31 अनुरागमायतदृशः 1 / 50 / 61 amRtaaNshubimbsdRshaa10| 7 / 63 अनुवनं मधुरंध्वनि 6 / 39 // 40 अमृतोपमाधरदलाः 9 / 46 / 61 अनूनया विभूत्यासौ 12 / 20 / 74 | अराय तस्मै विजित 1 / 18 / 3 अनेकजन्मबद्धानां 15 / 76 / 98 अरुचिस्तपसि प्रभा 14 / 27 / 89 अनोकहः सानुनि यत्र 5 / 36 / 33 अरोचतानेन विनील 5 / 52 / 34 अन्तःपुरपुरन्ध्रीणां / / 12 / 50 अर्धार्धन स्रजः साधुः 8 / 14 / 50 अन्तर्धायाजमझेन 12 // 53 / 77 | अलिः प्रसूनं प्रसवा 5 / 11 / 30 अन्तर्विशुद्धतरबोध 14 // 47 // 91 | अवधीरितविग्रहं 14 / 22 / 89 अन्येधुरुद्दामतमाल 13 / 31 / 82 | अवलम्ब्य तत्किरण 9 / 37 / 60 अन्योन्यवदनाम्भोज // 4 // 49 / अवलोक्य कापि पति 9 / 52 / 61 अपतुषारतया. विमल 6 / 20 / 38 | अविशदखरया पर 6 / 5 / 37 अपनीयमानपरि 10 / 23 / 64/ अशुच्याहारिणः केचि15| 64 / 97 अपरावनीधरतटा 9 / 13 / 58 अशोभत शुमे तस्या 12 / 35 / 75 अपारसंसारसमुद्र . 1 / 5 / 1 असंस्कृतैः पादनखैः 13 / 78 / 86 अपातपर्याणखलीन 5 / 37 // 33 / असमप्रवाग्भिरवधू 10 / 3 / 62
Page #107
--------------------------------------------------------------------------
________________ नेमिनिर्वाणस्थश्लोकानां सूची। sa0 zlo0 पृ. .. sa0 zlo0 pR0 असाधु तत्सर्वमहो 13 / 12 / 80 | इति विविधमशेषी 5 / 72 / 36 असूजा विलिप्त इव . 9 / 23 / 59 इति स्तुत्यान्तरी भ 15 / 47 // 96 असेवि शेष निजपुण्य13 / 68 / 85 इति हृदि यदा खप्न 2160 / 15 अस्पृष्टभूतलस्यास्य 15 / 80 / 99 इत्थं विहरतस्तस्य 15184 / 99 अस्मत्क्रमेण कतमः 3 / 7 / 16 इत्थं स्वसारथिगिरा 7 // 55 // 49 अहीनभोगार्पित 13 / 81 / 86 इत्थं पुरपुरन्ध्रीणां 12 / 69 / 74 आकण्ठमम्बुममस्त्री 8 / 52 / 54 इत्थं प्रकाश्य नामात्म 8 / 78 / 56 आकृष्य कामं करवा 13 / 66 / 85 इदमेकमभून्महाद्भुतं 14 / 30 / 90 आगत्यागत्य पुष्पस्त 7 / 20 / 44 इदं तव क्षेत्रमवाप्य 5 / 65 / 35 आत्मपीठपरिकम्प 4 / 29 / 26 / इदं भवतु मे माभू 15 / 61 / 97 आत्मा प्रकृत्या परमो 13 / 10 / 80 | इन्दोर्दीत्या दत्तदाहा 11 // 9 // 67 आदावैन्द्रं पत्तनं 11 / 12 / 67 | इन्द्रनीलमणिभेदशो 4 / 19 / 25 आदित्यचक्रेण कृतैक 1 / 3 / 1 | इह कुसुमसमृद्ध मा 7 // 12 / 13 आबद्धनानामणितान् 1 / 50 / 6 | इह परिविद्धा सुमदन 7 / 27 / 45 आभाषणादित्युपजात11 / 56 / 72 | इह रैवतके विवर्धते 14 / 17 // 84 आयोजनशतद्वन्द्व 15 / 2 / 92 | इह वसति विपुलगुण 7 / 42 / 46 आरुह्य शैलेऽत्र निः / 43 / 46 | इहावहन का तटी ज 7 / 7 / 41 आरूढ इव रागेण 15 / 3 / 92 | इहोचावचग्राववैषम्य 7 / 19 / 44 आर्तरौद्रानुविद्धन 15 / 65 / 97/ उच्चैःकुचद्वन्द्वफलान 13 / 72 / 86 आर्द्रप्रसूनाभरणानि 13 / 73 / 86 | उच्चैः केतुकरप्रान्त 15 / 22 / 93 आलोकितजरासन्ध 12 / 14 / 73 उत्तमेषु कुलेष्वेके . 15 / 66 / 95 आस्कन्दतां प्रतिनिशं 3 / 20 / 19 उत्तम्भितभ्रमरधोरणि 3 / 6 / 16 आहारदानान्यखिला 1 / 69 / 8 उत्तीर्यते किं न पता 13 / 7 / 79 आहूतकाञ्चिरुचयो 7 / 54 / 48 | उत्तुङ्गपीवरपयोधर, 3 / 33 / 21 इतरेतरं मुखसुरा 10 / 16 / 63 | उत्तुङ्गशङ्गोत्करकेश 1 / 43 / 5 इति क्षितेरधिपनिशा 2 / 28 / 12 | उत्पतन्तमिव सन्मुखं 4 / 48 / 24 इति तत्त्वोपदेशेन 15 / 77 / 98 | उत्पन्नानामनाबद्ध 15 / 72 // 94 इति वार्तमेव रजनी 9 / 33 / 60 | उत्सुका निर्निचोलैव 12 / 52 / 75
Page #108
--------------------------------------------------------------------------
________________ काव्यमाला / sa0 zlo0 pR0 - sa0 श्लो. pR0 उदन्वता नित्यविलोल 1 / 46 / 5 कठिनगवलकज्जलश्या 7 / 46 / 47 उदयाद्रिसंनिहितवर्ति 9 / 21 / 58 | कण्टकाग्रनखैर्भिन्ना 15 / 60 / 97 उदयेऽभिताम्ररुचिरिन्दु 9 / 25 / 59 / कथं यथावन्ननु चक्र 1 / 75 / 8 उदितनिर्मलमण्डलच 6 / 40 / 40 कथंचिदारब्धपदक्रमे 13 / 76 / 86 उदितेन तीव्रतरतेजसा 9 / 19 / 58 कथमस्य कुतोऽप्युप 14 / 13 / 88 उद्दामवैडूर्यविमानगर्भे 13 / 61 / 84 कदाचिदाहर्तुमहं फ 13 / 36 / 82 उपगम्य विनश्वरी zri14 / 33 / 90 कनकघुघुरशिञ्जितम 6 / 7 / 37 उपगृहतः प्रियतमस्य 10 / 18 / 64 कनकद्युतिविद्युदङ्कि 14 / 28 / 88 उपचके मरुत्तासां हर 8 / 67 / 55 कनकप्रवालशुककाय 9 / 3 / 57 उपरि सर्वजनस्य स वि 6 / 14 / 38 कनिष्ठिकानखाग्रेण दर्प 8 / 69 / 55 उपर्युपागतैनव्यैः क्षणं15 / 16 / 93 . कन्यामिवासाधुवरम 13 / 22 / 81 upalavama'su कन्दरभूषु 7 / 47 / 49 | कयापि वाग्विरचितचा 3 / 41 / 13 उपहृतैः स्वयमग्रिमस 6 / 32 / 39 | करपल्लवदत्तासु योषिता8 / 64 / 55 उपात्तनीलद्युतिरत्नरा 5 / 49 / 34 करावकृष्टायतशैवलां 5 / 41 / 33 उपेत्य च क्स्सितिप्स्मीप्2| 7 / 10 करिकेसरिकासराकुले 14 / 24 / 89 उरःप्रहारत्रुटितोरुहार / 70 / 8 करुणखरं विलपतोरने 9 / 11 / 58 उररीकृतानि मुदितैर्म्धु10| 2 / 62 | करोत्करं दधतमखण्ड 2 / 52 / 14 ठरसि प्रगल्भकुचकुम्भ 9 / 43 / 60 कर्णाभरणसंप्राप्तैः / 8 / 27 / 51 उल्लसत्तिलकश्रीकं कर्णि 8 / 8 / 50 कर्तुं सेवामङ्गणे संग 11 / 29 / 69 उवाच सा मां प्रिय 13 / 33 / 82 | कर्पूरागुरुसंभूता 15 / 20 / 93 ऋतवो भक्तिश्रुः 15 / 83 / 99 | कर्मणा मनसा वाचा 15 / 68 / 98 एकः प्रकृत्या जगतोऽनु1 / 26 / 3 कर्मणां फलभोगेन 15 / 74 / 98 एतत्क्षणं कतिपयस्थित 3 / 10 / 17 कर्मेन्धनप्लोषविवृद्धधा13 / 80 / 86 एतत्प्रवालदलकोमल 3 / 22 / 19 | कलङ्कनिर्मुक्तमयुक्त 5 / 5 / 30 एतदुल्लसितसान्द्रपल्लव 4 / 55 / 29 | कलितकान्तिविशेषशरी6 / 13 / 38 एवंविधां तां निजराज 1 / 34 / 5 कल्पवासिगृहनादिघ 4 / 16 / 25 ओष्ठपल्लवपादाब्जतले 858 / 54 | कल्याणकारिणे तुभ्यं 15 / 34 / 94 कंसादीनां दानवानां 11 / 41 / 70 कल्लोलिनीपतिरिवाति 3 / 42 / 22
Page #109
--------------------------------------------------------------------------
________________ नेमिनिर्वाणस्थश्लोकानां सूची। .... sa0 श्लो. pR0 | :: sa0 zlo0 पृ. कस्याश्चन चला दृष्टि 12 / 59 / 77 | क्रीडानिमित्तं स्मृत 13 / 50 / 83 कस्याश्चिदाननं रेजे . 8 / 25 / 51 | क्रीडावनविहारोत्थ: 8 / 59 / 54 काननेषु तृणाहाराः 15 / 63 / 97 | क्षणमेकमेककलया 9 / 22 / 58 का न श्रीमन्नभिनव 7 / 11 / 42 | क्षतमूलामपि नखै 8 / 11 / 50 कान्तारभूमौ पिकका 6 / 46 / 41 क्षपितं कृतवृष्टिना 14 / 32 / 90 कापि कुण्डलनीलाश्म 8 / 70 / 55 | क्षितौ खुरपुटातोद्य 12 / 15 / 73 कामं संघटितेष्टकान्त 3 / 46 / 23 / खं व्यतीत्य सुरसंचयः 4 / 47 / 28 कामलोललहरीकरेरितैः4 / 50 / 28 | गतत्रासादिदोषस्य 12 / 6 / 73 कायवाङ्मनसां योगः 15 / 75 / 98 | गन्धवारिभिराकान्तं 12 / 31 / 75 कासारेष्विह हि निम्न 7 / 9 / 42 गर्भनिर्भरतनुं तदन्तरे 4 / 7 / 24 किरणप्ररोहशरराजिरा 9 / 28 / 59 गलकन्दललम्बमान 14 / 10 / 88 किशलयैः कुसुमैश्च 6 / 31 / 39 / गवाक्षलक्ष्यैः पौरीणां 12 / 58 / 77 कुच्स्थ्लीनिबिद्द्नित्म्ब्र्। 6 / 10 | गाढमग्रगतिनिःसह 4 / 34 / 27 कुण्डं हुतस्य कामानेः 8 / 77 / 56 | गिरिराजभुवं समाग 14 / 9 / 88 कुण्डलं कङ्कणस्थाने 8 / 74 / 56 | गिरिषु कन्दरकिन्नर 6 / 28 / 39 कुसुमचापनृपायुध . 6 / 19 / 38 गिरौ निरोधादथ 13 / 34 / 82 कुसुमबाणसितातप 6 / 27 / 39 गुणप्रतीतिः सुजना 1 / 27 / 4 कुसुमानि बन्धनमवा 9 / 45 / 61 गुणाश्रयाः सुमनस 2 / 51 / 14 कुसुमैर्विकसद्भिराह 14 / 8 / 88 | गुरुप्रसादादुपलब्ध 13 / 39 / 82 कृतकुशेशयकोशविका 6 / 43 / 40 | गुहाभिरावासनिवेश 5 / 28 / 32 कृतादराः क्षितिप 2 / 43 / 13 | गूढ विष्टपविभुप्रभाव 4 / 28 / 26 कृतास्पदं महति 2 / 39 / 13 गृहानथ प्राक्तनपुण्य 13 / 46 / 83 कृपा सुधेवात्ममहा 13 / 21 // 81 | गोमण्डलैर्दिसुखविप्र 1 / 29 / 4 कृष्णः संबन्धिना ते 11 / 57 / 72 | गोवर्धनोवीभृति येन 1 / 79 / 9 कृष्णाकान्तस्यासन 11 / 36 / 70 | गौरा नित्यभ्रमरविलसि 7 / 49 / 47 केशश्रीकान्तवपुषां 8 / 24 / 51 प्रहैमिनप्रभावणः / 15 / 25 / 94 कौसुमं सुमनोहारि 8 / 26 / 51 | घनचन्द्रकचारुचक्षुषः14 / 21 / 89 क्रमव्यकीभवद्गात्र 8 / 63 / 55J घनं ध्वनन्तः कलशाः 5 / 57 // 35
Page #110
--------------------------------------------------------------------------
________________ काव्य्माला। . sa0 zlo0 pR0 sa0 श्लो. pR0 घनभ्रमं मूर्धजधूपधूम 1 // 54 / 6 / जगत्पते जलरुहरोहि 7 / 21 / 44 घनाध्वनोऽत्यन्तघनस्य5 / 32 / 32 जगृहे खयमेव संय 14 / 5 / 87 धनानभिप्रकटितराग 2 / 30 / 12 जनं गुणैर्भूषयसि ख 7 / 23 / 44 घनैर्जिनस्नानविधानवा 5 / 60 / 35 जनविलोचनलोभन 6 / 4 / 37 धर्मवारणमभूदभीषुम 4 / 33 / 27 जनस्य चेतोभवविका 7 / 35 / 45 चक्रायमाणैर्मणिकर्ण 1 / 39 / 5 जन्मान्तरेष्वित्थमवे 13 / 82 / 86 चक्षुः पराभूतमिवात्त 1 / 31 / 4 जपारुणैः किसलयितां 2 / 55 / 14 चतुर्दिगस्खलितजवप्र 2 / 21 / 11 | जपाहितरुचिस्तन 7 / 18 / 43 चन्द्रप्रभाय प्रभवे त्रि 1 / 8 / 2 जयेति जल्पत्सु सुरेषु 5 / 56 / 35 चमत्कृताः कुमारस्य 12 / 60 / 78 जरासंधस्य सा सेना 12 / 66 / 78 चम्पकचूतैर्भूतलभाग 7 / 10 / 42 जलदैः कलशैरिवाय 14 / 34 / 90 चरणानतिप्रमुखचाटु 10 / 38 / 65 | जलधौतकपोलस्था . 8 / 62 / 55 चलत्पद्मदलोद्दामदर्श 8 / 7 / 49 जलोरसिस्थपद्मपत्रक 7 / 38 / 46 चलशिखेन यथा शि 6 / 8 / 37 | जल्पत्यङ्गैः सप्तभिः 11 / 45 / 71 चान्द्रं बिम्बं वृत्तव 11 / 8 / 67 | जहुर्वसन्ते सरसी न 6 / 47 / 41 चारुप्रसूननेपथ्यभारि 8 / 18 / 51 | जातस्ततोऽहं कुरुजा 13 / 75 / 86 चित्राजलधरेणेव यूना 8 / 61 / 54 | जितपद्मा mukhaiya'sta 8 / 47 / 53 चिराय जीवेति जयेति 5 / 8 / 30 | जिनाभिषेकाम्बु पत 5 / 59 / 35 चेतनालक्षणो जीवः 15 / 52 / 96 जिनाभिषेकाय पयः 5 / 54 / 34 चेरुसत्र च नीरन्ध्र. 12 / 29 / 75 जीवा जीवाश्रवा बन्ध15 / 51 / 96 चौर्येण यत्प्राणभृतां 13 / 23 / 81 जृम्भाविकासिनास्येन 12 / 57 / 77 च्युतं सरसि केशेभ्यः 8 / 56 / 54 | ज्ञानदर्शनचारित्र 15 / 46 / 96 च्युत्वा ततः श्रीमति 13 / 52 / 84 | ज्ञानदर्शनचारित्रा 15 / 6 / 92 छत्रत्रयं विशदशारद 3 / 25 / 19 ज्योतिर्गणैः संततसे 1 / 14 / 2 छत्रपङ्कजवनेन कर्दम 4 / 43 / 27 | jyotiya'ntarakalpa 15 / 40 / 95 जगतो व्यापकावेतौ 15 / 71 / 98 झलौझलद्दिग्गजकर्ण 1 / 6. / 7 जगत्रयवरस्यास्य 12 / 49 / 77 | तं वीक्ष्य पप्रच्छ कृ.13| 3 / 79 जगत्रयीयुवतिषु देवि 2 / 38 / 13 | तच्चैकविंशविजिनेश्वर 3 / 30 / 22
Page #111
--------------------------------------------------------------------------
________________ नेमिनिर्वाणस्थश्लोकानां सूची। sa0 zlo0 pR0 sa0 zlo0 pR0 तडिल्लताभिर्वितताभि 5 / 10 / 30 | तमीशमुत्ताय युवार्य 5 / 51 / 34 ततश्च तद्धर्मकथामृते13 / 79 / 86 | | तरसा. सरसः शब्दैः 8 / 79 / 56 ततश्च योगेन वपुर्वि 13 / 60 / 84 | तरद्भिर्नीलवसनैर्मज 8 / 55 / 54 ततिरतन्यत भीरुषु 6 / 49 / 41 तर्केष्वेवाश्रावि नाम 11 / 26 / 69 ततो मम प्राण विनाश 13 / 38 / 82 | तस्मात्तदभ्युद्धरतः 13 / 37 / 82 ततो वरवधूवर्गों वी 12 / 43 / 76 | | तस्मादयं भोगपथो na13 / 24 / 81 ततोऽस्य पादाम्बुज 13 / 59 / 84 | तस्मिन्ननेकाद्भुतभोग 13 / 51 / 84 तत्क्षणप्रहतदिव्यदुन्दु 4 / 30 / 26 | तस्य जन्मदिवसे दि 4 / 15 / 25 तत्पूर्वदशेनस्तस्यास्तू 4 / 61 / 29 | तस्य जन्मभवने प्र. 4 / 23 / 26 तत्र प्रसिद्धास्ति विचि 1 / 34 / 4. तस्य वक्रेषु वाग्देवी 15 / 50 / 96 तत्र राजपथाः कामं 12 / 28 / 75 | | तस्य वक्षसि विस्तीर्णे 12 / 61 / 78 तत्रानुभूयातिचिरं च 13 / 74 / 86 | तस्याः शरीरमपदोष 3:34 / 21 तत्रास्माकं कोऽपि पु 11 / 51 / 71 तस्याः स्थितिमुरोदेशे12 / 36 / 75 तदागमे सत्यमृत 13 / 58 // 84 | तस्या निवेशितं divyN15| 23 / 94 tanotu जन्तुः शत 13 / 18 / 80 तस्यान्तरादिदैत्येन्द्र 15 / 5 / 92 तन्वतः प्लवमुदन्वतः 4 / 60 / 29 | ताडितानां प्रहारेण 15 / 59 / 97 तं दृष्ट्वासौ भाग्यसौ 11 / 2 / 67 | तापः प्रियस्य विरहे 3 / 19 / 18 तं धर्मनामानमहं 1 / 15 / 2 | ताभ्यां तपोभ्यामिव 13 / 35 / 82 तपःकुठारक्षतकर्मवल्लि 1 / 19 / 3 | तालवंशार्पितश्री 15 / 29 / 94 तपोहुताशनक्षिप्ता 15 / 36 / 95 | तिमिरस्य विश्वजयिनो 9 / 26 / 59 तप्तायसशिलासीना 15 / 58 / 97 तिमिरोरगप्रसरबाघ 9 / 34 / 60 तमङ्कपल्यङ्कशयं समु 5 / 3 / 30 तिरोहिते नाकिपता. 5 / 34 / 33 तमङ्कमारोप्य पति पुं 5 / 6 / 30 | तुङ्ग स्तनपदं प्राप्य: 8 / 72 / 55 तमधिगम्य महर्द्धिप 6 / 2 / 36 / तुहिनतानवमातपती 6 / 45 / 40 तमश्चये महति निम 2 / 17 / 11 | तुहिनांशुना मदन 9 / 47 / 61 तमसा विलुप्तमिह पूर्व 9 / 24 / 59 तेजो जपाकुसुमका 3 / 13 / 17 तमाल इव वृक्षेषु 15 / 26 / 94 तेन संनिधिगवेन .... 4 / 14 / 25 समीयामिष्टार्थसमर्पण 5 / 61 / 35 / नाथ निर्मथित्तदान / 82 / 1
Page #112
--------------------------------------------------------------------------
________________ काव्यमाला / sa0 श्लो. pR0 .. sa0 zlo0 पृ. त्रपया प्रदीपमनयत्त10 / 26 / 64 | दुर्निमित्तविषवारणौ 4 / 26 / 26 त्रिलोककल्पद्रुमजन्म 5 / 71 / 36 | दुष्कर्मनिर्माणनियोग 1 / 51 / 6 त्वं संप्राप्तोऽस्मद्गृहान 11 / 53 / 71 दूरमुक्तमरुद्वैरैर्दान 15 / 28 / 94 खदंशुभिः सिद्धमषी 5 / 66 / 35 / दूरमुल्लसितपूरहारिणा 4 / 18 / 25 खमेव कल्याणनिधिः 5 / 70 / 36 दूरोद्दीपितधामकाम 9 / 57 / 62 त्वं पितासि हितैषित्वा15 / 42 / 95 / दूर्वाक्षतर्मलयजेन 12 / 70 / 79 दक्षिणः कङ्कणं वामे 8 / 73 / 56 | दृढमासजेरुरसि वक्र 9 / 54 / 62 दत्तातपत्रा कान्तेन 8 / 40 / 53 / दृढं परिचयस्थैर्य 15 / 73 / 98 ददर्श मेरुं मरुतां प 5 / 16 / 31 | दृढेरन्तर्गुणैर्वध्वा 8 / 31 / 52 ददर्श सागरं नेमिः 12 / 25 / 74 / दृश्यमानसततायत 5 / 59 / 29 दधद्धनुर्घनरवराजितं 2 / 18 / 11 दृष्ट्वा वसन्तमथ तं 6 / 50 / 41 दधानया धृतनवराग 2 / 42 / 13 देवः श्रीमाजयन्तः क 3 / 45 / 23 दधानया मरकतधर्म 2 / 35 / 12 | देवदानवगन्धर्व 15 / 32 / 94 दन्तकान्तिचयचन्द 4 / 52 / 28 | देवि प्रबोधविधये त 3 / 8 / 16 दन्तप्रणालैरुल्लासिकु 12 / 16 / 74 | देवि स्थिरेण विजयः 3 / 32 / 21 दन्तावली द्युतिमिषा 3 / 37 / 22 / देवी ततश्च परितोऽपि 3 / 36 / 21 दन्तीव भूरितरदान 3 / 40 / 22 / देव्याः श्रियः सकल 3 / 17 / 18 दवोपगूढागुरुकुञ्जज 5 / 25 / 32 / देव्याः श्रियो यस्तन 1 / 17 / 3 दशभिरुल्लसदंशुभि 6 / 6 / 37 देशान्तरेष्बथान्येषु 15 / 79 / 99 दानं तपो वा विष 13 / 11 / 80 | दोलान्दोलनकेलिभिः 10 / 46 / 66 दानाम्भोभिर्यामसा 11 / 31 / 69 | द्विपाधिपैस्तुगतरैस्तुर 5 / 30 / 32 दिक्षु सर्वासु चढूंषि 15 / 9 / 92 / द्विरदकरजलाईद्वार 1 / 83 / 9 दिवसे दिवाकरकरो 9 / 16 / 58 / द्विरेफमण्डलं दृप्ता 8 / 5 / 49 दिवस्पतेर्विजययशः 2 / 14 / 10 द्वे कौतुके हन्त यदा 1 / 63 / 7 दिवि दुन्दुभिनादोऽभू15| 13 / 93 / द्वेधा विरको विषयो 13 / 43 / 83 दिव्यपुष्पोपहाराय .15 / 19 / 93 | धर्माधर्माणवः काला 15 / 70 / 90 दिव्याङ्गनाविभ्रमभोग 13 / 64 / 85 धक्लधामनि निर्मल :6 / 44 / 40 दुरुद्वहस्तनयुगभार 2 / 31 / 12 धाम्नो धाम्नः श्रीमतां 11 / 17 / 68
Page #113
--------------------------------------------------------------------------
________________ नेमिनिर्वाणस्थश्लोकानां सूची। sa0 zlo0 pR0|- sa0 zlo0 pR0. धुर्यैर श्वैह्षमाणैः सह 11 / 32 / 69 | नवनीलिरागरहिताम्ब 9 / 12 / 58 धौतान्तःपुरनेपथ्य 8 / 57 / 54 | न्व्म्धुप्द्व्य्विभ्र्म्स्ज्ज्7|31 / 45 न केवलं यत्पदपीठ 1 / 72 / 4 नवयौवनानलकदुष्ण 10 / 39 / 65 न केवलं सर्वकलाग 13 / 41 / 83 नववारिदवृन्दवृष्टिभिः14 / 26 / 89 न केवलं स्फुरत्कान्ति 12 / 47 / 76 | न वितृष्णतामुपययौ 10 / 13 / 63 नक्तं नक्तं चन्द्रसंद 11 / 5 / 67 | न व्यञ्जनत्वे परवर्णयु 1 / 66 / .. नकं नकं सक्तनक्षत्र 11 / 16 / 68| नव्यनव्यप्रसूनेच्छादूर 8 / 17 / 51 नक्तमिन्दोर्दिवा भानो15 / 39 / 95 नव्याभ्ररूपैः करिभिः 12 / 41 / 76 नक्षत्रनाथकरपान 3 / 11 / 17 | नहि प्रसवसंपत्तिः 15 / 45 / 95 नक्षत्ररत्नखचिता 15 / 21 / 93 नानारत्नमयस्तम्भ 15 / 17 / 93 नखक्षतततिः स्त्रीणाम 8 / 51 / 54 नानावीरोत्पत्तिलब्ध 11 / 52 / 71 नखप्रसूनपादाब्जपाणि 8 / 33 / 52 नारकास्तेऽथ तिर्यञ्चो 15 / 55 / 96 नखलाङ्गलैर्विलिखिता10 / 22 / 64 नावर्धन्त नखास्तस्य 15 / 10 / 92 न. परं च समाधिभा 14 / 11 / 88 निःशेषदुःखोदयमूल 13 / 15 / 80. नमामि भक्त्या नमिना1 / 21 / 3 निःशेषभूमृद्विभुसंभ 13 / 45 / 83. नमो मीनध्वजाम्भो 15 / 33 / 94] निःशेषविद्येश्वरमाश्रया 1 / 2 / 1 नयनाब्जचुम्बनमका 10 / 32 / 65 निखिलोपतापशमनो. 9 / 36 / 60 न युज्यते नरवर वक्तु 2 / 13 / 10 / निजकलत्रकुचाननमण्ड6 / 26 / 39 न रथो न रथ्यतुरगा 9 / 15 / 58 | निजजीवितेशकरजाग्र10 / 25 / 64 नरवरेह रतिगेहसंनि 7 / 28 // 45 / नितम्ब किङ्किणीनादैः 12 / 50 / 77 न रवेः परितापमात 14 / 14 / 88 नितम्बैराहतः क्षोभं 8 / 50 / 53 नरेश्वरे गिरमिति ग 2 / 12 / 10 नियतिप्रवातवशतस्त. 9 / 8 / 57 नलिननयननिर्गामिनि 7 / 34 / 45 निरम्बुदे नभसि तु वि 2 / 2 / 9 नलिननयन खामिन्न 7 / 15 / 43 . निरागसाममृतसमान 2 / 20 / 11 नलिनीदलानि न न 9 / 49 / 61/ निर्णीतं प्रारजन्मनि 10 / 38 / 70 नवकुसुम्भकरम्बितम 6 / 41 / 40 निर्मले नितरां नीरे ना 8 / 44 / 53. नवनिर्मलमालतील 14 / 29 / 89 / निवर्तयन्तं गतिमुत्तमा 5 / 38 / 33 नवनीलतृणाङ्कुराकृति14 / 15 / 88] निशासु शय्यापरिवर्त 1 / 56 /
Page #114
--------------------------------------------------------------------------
________________ काव्य्माला। sa0 zlo0 pR0 | sa0 zlo0 पृ. निशि कैरवैर्मुकुलितैर्वि 9 / 17 / 58 / परिग्रहं नाहमिमं क 13 / 8 / 79 निस्तलस्तिलको नासा12| 5 / 73 | परितुष्यति स्म च्र्न्ना10।30। 65 निहंसि निःशेषमशेष 5 / 64 / 35 | परिप्लुतो यैर्भिस्सेक्वारि5| 67 / 36 नीचनीतनिभृतेभकु 4 / 40 / 27 / परिलङ्घनीयगगनान्त 9 / 2 / 57 नूपुरध्वनिभिः स्त्रीणां 8 / 2 / 49 / परिष्कृताः सूर्यरथाश्व 5 / 24 / 32 नृत्यं यत्रात्यन्तकान्तं 11 / 20 / 68 परिस्फुरद्रुचिरपराग 2 / 44 / 13 नृपाज्ञया तदनु निशा 2 / 33 / 12/ परिस्फुरन्मण्डलपुण्डरी 1 / 37 / 4 नेमिर्विशालनयनो नय 6 / 51 / 41 / परिहृताखिलदिक्पतिसे 6 / 3 / 37 नेमेः कङ्कणरत्नौघप्र 12 / 3 / 72 | पाणिपल्लव विन्यस्त 12 / 55 / 77 नेमेरस्मन्नन्दनस्यानु 11 / 48 / 71 | पाणिभिर्निजविमानजा 4 / 36 / 27 नेमेळल्यातिकमात्का 1 / 10 / 67 | पाण्डिमाविरभवद्यथा 4 / 6 / 24 नोद्यानचन्द्रकिरणाहित 7 / 52 / 49 / पादाहत्या प्रफुल्लस्य के 8 / 19 / 51 नो वर्णानां संकरो य 11 / 13 / 68 पार्श्वतः प्रथितवप्रविभ्र 4 / 46 / 28 न्यस्यमाना मुहुयूंना 8 / 75 / 56 कामना / / 75 / 56 | पिपीलिकादयस्त्वेते 15 / 54 / 96 पटमन्दिरेषु रजनीप 10 / 42 / 66 पिशहितास्तीरतरुप 5 / 20 / 31 पथिकमानसकाननपाव 6 / 18 / 38 | पीयूषरश्मिरिव लोक 3 / 41 / 22 पदं विन्यस्य हृदये 8 / 3 / 49 पुत्रजन्म पुरुषाय क 4 / 22 / 26 पदजानुलसद्भुजालतः14 / 7 / 87 | पुरःसरः पुरोपास्तक्रूर 8 / 45 / 57 पदप्रतिच्छन्दविलोक 13 / 29 / 81 पुरंदरस्याथ पुरःसरैः 5 / 14 / 31 पद्मकेसरसंख्यानधूते 8 / 22 / 51 पुरंदरेच्छासमकालम 5 / 4 / 30 पद्मासनस्थः स्फुटपद्म 1 / 6 / 1 पुरोगैरनुगैः स्फारा 12 / 23 / 74 पयसा नभसः प्रपेतु 14 / 31 / 90 पुरोऽवतीर्णप्रियकण्ठ 5 / 39 / 33 पयोधरैरश्चितमेकतः 5 / 18 / 31 पुष्पकन्दुकमुत्क्षिप्त 8 / 32 / 52 पयोधृतिप्रगुणशरीर 2 / 54 / 14 | पुष्पपल्लवफलौघशालि 4 / 21 / 25 पयोमध्ये पुरन्ध्रीणां 8 / 48 / 46 पुष्पवृष्टिर्बभूवाथ तं 15 / 1 / 92 परसंतापविच्छित्तिहे 12 / 10 / 73 | पुष्पावकीर्णकबरीजित 3 / 35 / 21 परस्परव्यतिकरचित्र 2 / 58 / 15 पूगत्वमार्जितैर्दन्तै 8 / 76 / 56 पराङ्मुखारिक्ततयामि 5 / 55 / 34 ( पृथ्वीकायादयो I 15 / 53 / 96
Page #115
--------------------------------------------------------------------------
________________ नेमिनिर्वाणस्थश्लोकानां सूची / - sa0 zlo0 pR0 / sa0 श्लो. पृ. पृथ्वीनाथस्योग्रसेनस्य 11 / 1 / 66 | प्राकारोऽन्तर्दीर्घिका 11 / 19 / 68 पैत्रं मया विष्टरमा 13 / 56 / 84/ प्राची परित्यज्य नवा 1 / 41 / 5 'पौरस्त्रीभिश्चन्द्रशाला 11 / 26 / 69 | प्राप्य नम्रसुरमौलि 4 / 3 / 24 पौरैरेवोग्रसेनस्य भो 12 / 32 / 75 | प्राप्य वसन्तं हर्षादम्भः / 8 / 42 प्रकोपकम्पाधरबन्धु 1 / 42 / 5 प्राप्य संगममनेन भा 4 / 27 // 26 प्रकोपतः कण्टकितप्र 1 / 76 / 8 प्राभातिकं तव पुरःसु 3 / 21 / 19 प्रजल्पितां जलरुहह 2 / 29 / 12 | प्रासादानामेभिरुच्चैः 11 / 14 / 68 प्रणतिप्रशान्तमपि 10 / 5 / 62 | फणिलोकफणामणि 14 / 43 / 91 प्रतिदिङ्मुखप्रसृतका 9 / 32 / 59 फणीन्द्रदेवेन्द्रशिरोम 5 / 69 / 36 प्रतिबिम्बितनिःशेष 12 / 2 / 72 फलानि पुष्पाणि च व 5 / 33 / 32 प्रतिबिम्बितैस्तपनका 10 / 12 / 63 | फलेषु सुखादतमेषु 13 / 30 / 82 प्रतिहन्यमानमपि हे 10 / 31 / 65 | फेनपिण्डकृतसंशयाम्बु 4 / 58 / 29 प्रथमं जपाकुसुमका 9 / 27 / 59 / फेनमाल्यकृतकुम्भम 4 / 53 / 28 प्रथमं मनांसि तदनु 9 / 38 / 60 बध्नाति रक्कोपलरश्मि 7 / 17 / 43 प्रथमाम्बुदवृन्दबिन्दु 14 / 10 / 89 बध्यन्ते तत्र भिद्य्न्ते15| 57 / 97 प्रभापरिभ्रमाकारं ज्ञ्या15| 4 / 92 बभूव लोहितच्छायै 8 / 60 / 54 प्रभावमत्यद्भुतमस्य 5 / 15 / 31 / बहलकिंशुकवीथिकया 6 / 38 / 40 प्रभावमन्दीकृतसूरते 13 / 67 / 85 / बहुलान्धकारपटलेन 9 / 20 / 58 प्रयुक्तः प्रेयसैकस्यां 8 / 21 / 51 / बहून्यभिव्यञ्जयितुं 13 / 20 / 81 प्रयुज्यमाने तव ना 5 / 68 / 36 | बहारम्भपरा हिंस्रा 15 / 56 / 97 प्रलयं गते दिनपतौ वि 9 / 9 / 57 बिडौजसः पाणितले 5 / 2 / 30 प्रविश्य शच्या शुचि 5 / 1 / 30 बिभर्ति यः शिखरनि 2 / 15 / 11 प्रवृत्तदानोदकदीर्घनि 5 / 27 / 32 बिभ्रद्भूपः श्रीकलापं 11 // 49 / 71 प्रसभमक्षविकारिणि yau6 / 15 / 38 | भक्त्योपपन्नस्य यति 13 / 70 / 85 प्रसर्पता तिमिरनृपेण 2 / 53 / 14 | भर्तुराप्तशुभगर्भसंभ 4 / 2 / 24 प्रसादनाय याना ली 8 / 23 / 51 | भवति व्यवस्थितमनो 9 / 48 / 61 प्रसारितभुजा पक्षा 12 / 46 / 76 / भवाहशामकृशविभा . 2 / 24 / 11 प्रहरैर्विभक्कचतुरङ्कवि 9 / 18 / 58 / भविष्यतस्तीर्थकरस्य 1 / 58 / 6
Page #116
--------------------------------------------------------------------------
________________ 12 काव्यमाला / sa0 zlo0 0 pR0 भव्यजनानां विरचित 7 / 32 / 45 | मनो मनोभूरपि मान भस्मरजः परिकल्पित 7 / 30 / 45 भानुसंनिहिततापवि 4 / 39 / 27 भामण्डलभयान्मन्ये 15 / 8 / 92 | मन्ये मधूनि निशि भ्रामण्डलार्कसांनिध्य 15 / 37 / 95 | मयूरबर्हैः कृतकेशब मरुतामनुगामिनां महीतलावतरणका 2 / 8 / 10 भामण्डलेन वदनेन 3 / 26 / 20 भावनीयभवनेषु संभ 4 / 17 / 25 भाले विहार स्वेदेन 8 / 29 / 52 | महीपतेरनुपमरूप भाखत्प्रदीपनिभधर्म 3 / 29 / 20 महीरेणुमहातोद्यनाद 12 / 42 / 76 भिन्नेन्द्रनीलमणिका 3 / 14 / 17 मा भून्नराणां नरके 13 / 16 / 80 भूतनिकायशुभप्रद 7 / 40 / 46 मामिकां तनुमवेक्ष्य 4 / 45 / 28 भूतभाविभवद्वस्तु 15 / 12 / 93 | मार्गरोधिनि पयोधरो 4 / 37 / 27 भूभृत्कान्ता केशसं 11 / 30 / 69 सार्जयन्वनसंचारश्रम 8 / 20 / 51 भूरिप्रभानिर्जितपुष्प 1 / 9 / 2 मार्तण्डारिश्यामलस 7 / 36 / 45 भूषारत्नश्रेणिरश्मि 11 / 33 / 69 | मिथुनैर्मिथो वदनपान 10 / 27 // 64 मकरकेतुकलत्रमुख 6 / 35 / 40 मुकुरे कुरङ्गकदृशाव 9 / 44 / 61 मम्नां तमःप्रसरपङ्क 3 / 16 / 18 मुक्तसंख्यतमशङ्खयं 4 / 56 / 29 मङ्गलस्नाननैर्मल्यभा 12 / 33 / 75 मुक्तार्धलिखितं चित्रं 12 / 63 / 78 मज्जन्तीनां योषिताम11 । 23 | 68 मुखानि कुर्वल्ललिता 5 / 45 / 34 मणिभूषणावलिरदीप 9 41 / 60 मुखेन्दुपक्ष विमुखी मतेज (भ) क्षतजोक्षि 7 / 45 / 46 | मुनयो गिरिकन्दरागृ 14 / 23 / 89 मदवेक्षणमन्मथव्य 14 / 4 / 87 मुनिगण सेव्या गुरुणा 7 / 2 / 42 मदिरोदकप्लवपराभ 10 / 4 / 62 मुहुः परिहरन्नेकान्य 15 / 81 / 99 मधु पीयतेऽन्यवनि 10 / 15 / 63 मुहुरुदस्तपतद्वलयाव 6 / 30 / 39 मधुरकूजितसूचित 6 / 36 / 40 मुहुर्मुहुर्यच्चलकर्णीचाम 5 / 9 / 30 मधुरसातिशयं दधदु 6 / 42 / 40 मूर्त्यन्तरेण प्रतिबिम्ब 1 / 48 / 5 मधुरेणदृशां चक्रे 6 / 48 / 41 | मूर्ध्ना मुहुश्रुम्बितभूत 1 / 10 / 2 मध्य दिनार्कसंतापो 8 38 52 मृगनाभिपत्रलतिका 9 / 42 / 60 | 8 / 65 / 55 sa0 zlo0 pR0 1 / 53 / 6 13 / 48 / 83 8 / 36 / 52 3 / 4 / 16 13 / 28 / 81 14 / 25 / 89 2 / 34 / 12 मनोरथानन्तरमेव मन्ये नेपथ्य कुसुमै
Page #117
--------------------------------------------------------------------------
________________ नेमिनिर्वाणस्थश्लोकानां सूची। 13 sa0 श्लो. pR0 sa0 zlo0 पृ. मृगारिपीठेन तमाल 5 / 58 / 35 यदाज्ञया स्खलितमिदं 2 / 19 / 11 मृत्युर्जरायाः परम 13 / 63 / 85 यदुपान्तिकेषु सरलाः 7 / 25 / 44 मृदुसमीरचलालकसंच 6 / 37 / 40 यदुयोषितां विशद 10 / 10 / 63 मृदुसमीरणघूर्णितविग्र 6 / 23 / 38 यदूनामुत्तंस त्रिदश 7 // 6 // 42 मोहोन्मुक्तप्रतिभचम 7 / 22 / 44 यदेव सा मनसि स 2 / 37 / 13 मोहोन्मुक्तावत्र सदृक्ष 7 / 29 / 45 यद्यामिनीलतिकया 3 / 3 / 16 मौक्तिकेन शुचिकान्ति 4 / 1 / 24 यद्वप्रभित्तिः शरदभ्र 1 / 47 / 5 मौलिरत्नरुचिसंचयाचि 4 / 57 / 29 यमैकवृत्तनवाहनस्य 1 / 57 / 6 म्लायन्ति यस्मिन्सु 13 / 62 / 85 यशसेव पुष्पधनुषो 9 / 39 / 60 यं वीक्ष्य विस्मयविय 3 / 27 / 20 यशोदयानन्दसमीह 1 / 81 / 9 यः कूपदेशपतितं 3 / 30 / 20 यस्मिञ्जगज्जेतरि याच 1 / 65 / 7 यः प्राणिनां जातु व 13 / 14 / 80 यस्मिन्नकस्मादमिला 13 / 49 / 83 यत्पादपद्मयुगसतत 3 / 28 / 20 | यस्मिन्भुवो भर्तरि स 1 / 62 / 7 यत्र गर्भ गते धाम्नि 12 / 67 / 78 यस्मिन्वेल्लद्वैजयन्ती 11 / 15 / 68 यत्र देवश्चकारासौ 15 / 82 / 99 यामियेष सवये मही 4 / 11 / 25 यत्र स्त्रीणां मध्यदे 11 / 18 / 68 युवभावकुम्भिविभुकु 10 / 44 / 66 यत्र स्फटिकसोपान 15 / 18 / 93 युष्मत्पादक्षोदपातेन 11 / 69 / 70 यत्राङ्गनागान विती 1 / 40 / 5 यूना स्खलितगोत्रेण 8 / 39 / 52 यत्रार्जुनीभिस्तुहिनार्जु 1 / 32 / 4 येन विश्वहितहेतुमा 4 / 8 / 24 योन्दुपादैः सुरमन्दि 1 / 55 / 69 ये नाम हिंसा पर 13 / 17 / 80 यथा दानादयः सा 15 / 27 / 94 योषिद्यावककस्तूरीर 8 / 54 / 54 यदचिन्त्यशक्तिकलि 9 / 14 / 58 | योषिन्मुखतुषारांशु 15 / 44 / 95 यदर्धचन्द्रापचितोत्तमा 1 / 61 / 7 रक्तेन लिप्तः करवज्र 1 / 80 / 9
Page #118
--------------------------------------------------------------------------
________________ काव्यमाला / / sa0 श्लो. pR0| ' sa0 श्लो. पृ. रक्षालक्ष्य प्रोल्लसनी 11 / 27 / 69 | राजदारांस्तरङ्गाग्रह 8 / 46 / 53 रजो मदजलासारैर्वा 12 / 19 / 74 | राजमानमृगदूर्वमैन्द 4 / 24 / 26 रजुभिः संयतास्ते च 15 / 62 / 97 / राजीमती निजमनो 11 / 54 / 41 रणझणन्मणिमयकङ्क 2 / 36 / 13 | राज्ञा करव्यतिकरे 3 / 2 / 15 रणज्झणन्मणिमयंकि 2 / 56 / 14 राज्यश्रिया तस्य त 13 / 44 / 83 रत्नकुण्डलयोः का 12 / 4 / 72 राधाव्यधाभ्यासपरे 1 / 36 / 4 रत्नकेयूरनिष्ठयूतैः 12 / 38 / 76 रामा श्यामरुचिः का 8 / 71 / 55 रत्नराजिफणमण्डलो 4 / 51 // 28 रुचिरचन्दनराजिम 6 / 22 / 38 रत्नसंमृतविशालकुक्षि 4 / 38 / 20 रुषा वनान्तर्महिषाधि 5 / 35 / 33 रदिनो दिशा प्रियत 9 / 35 / 60 रेजतुश्चामरे चन्द्रचा 12 / 11 / 73 रमणाग्रपाणिनिहिता 10 / 24 / 64 | रेजुर्दैवागारशृङ्गेषु य 11 / 21 / 68 रमणीयतया न केव 14 / 2 / 87 रेजे दलच्चम्पकचारु 1 / 49 / 5 रमणेषु तालपटहप्र 10 / 6 / 63 रोचिरीश्वररथोद्धता 7 / 14 / 43 रमणो न यावदुपया 9 / 55 / 62 लक्ष्मीवद्भिः स्वर्णकु 11 / 22 / 68 रम्भारामा कुरबकम 7 / 50 / 47 लक्ष्मीवन्तं क्षत्रधर्मा 11 / 47 / 71 रम्भाभिरामं सततं 8 / 10 / 50 लब्धादेशः केशवः 11 / 11 / 67 रम्याः सुराष्ट्राभिधया 1 / 28 / 4 लसमानमीनमकरो 9 / 4 / 57 रम्यारामस्थायिनी 11 / 24 / 68 लहरीहृतप्रथितफेन 9 / 7 / 57 रम्यां जनानन्दकरी 1 / 78 / 8 लुप्तं चकोरवयसाम 3 / 5 / 16 रवित्रस्ततमःस्तोमशर 8 / 28 / 52 लुलबृहच्चामरपुच्छमा 5 / 46 / 34 रविरस्तभूधरशिरःस 9 / 6 / 57 | वंशो यस्याशेषवंशा 11 / 44 / 70 रवेरधः सानुपतत्पता 5 / 19 / 31 | वचोऽथवा प्रकृतिव 2 / 23 / 11 राजकुञ्जरमनःप्रहर्षि 4 / 9 / 24 | वञवह्निविरहेण हा 4 / 12 / 25
Page #119
--------------------------------------------------------------------------
________________ नेमिनिर्वाणस्थश्लोकानां सूची। 15 sa0 zlo0 पृ. sa0 zlo0 पृ. वनामिषातावसरे 13 / 27 / 81 वितन्वतां दानमनार 5 / 44 / 33 वध विधत्ते यदि जा 13 / 19 / 80 | वितन्वतीमधरदलस्य 2 / 32 / 12 वनमालया कलित 1 / 29 / 59 / वितन्वतीर्वियति विरा 2 / 3 / 10 वनमिह दृष्ट्वा कुसुम / 3 / 42 वितन्वतोचैः शरदभ्रवि 5 / 29 / 32 वनिताजनस्य मधुना 10 / 9 / 63 | विद्यासरित्संगमपाव 13 / 77 / 86 वनीपकानभिलषिते 2 / 22 / 11 विद्युन्माला दण्डोद्दाम 7 / 542 वनेचरैर्वारिचरैश्च 5 / 47 / 34 | विधाय वेषान्रुचिरा 9 / 56 / 62 वने वधूजनः पुष्पैः कृ 8 / 34 / 52 | विधीयतां किमिति तथा 2 / 11 / 10 वन्दामहे पादसरोज 1 / 13 / 2 विध्वस्तबन्धं त्रुटिताङ्ग 1 / 77 / 8 वपुर्वनाली हरितोत्तरी 1 / 30 / 4 निवास वरणाः प्रसूननिकरा 7 / 26 / 44 | विन्ध्यो गिरितिष्ठति 13 / 26 / 81 वरश्वशुरयोरासीदथ 12 / 45 / 76 विपाटितद्विपपतिरक्क 2 / 49 / 14 वर्णप्रसूनं गृह्णन्यो गृ 8 / 16 / 50 विभाव्य दुष्प्रापमपा 5 / 26 / 32 ववृधे तपसा समं क्र 14 / 12 / 88 विभोगसारङ्गहृतो हि 12 / 9 / 80 वसुंधराधिपतिमर्त्य 2 / 16 / 11 विरतौ रतस्य सहसो 10 / 36 / 65 वसुंधरां धारयतः ख 1 / 71 / 8 विराजमानामृषभा 1 / 33 / 4 बहति शैत्यममन्दग 6 / 24 / 39 विलासवेश्मोपमहेमक 5 / 22 / 31 वहन्महाधर्मरथस्य ने 5 / 62 / 35 विलोकयन्यत्र कुतूहले 1 / 44 / 5 वातायनादिरूढास्तं 12 / 17 / 74 विलोलकल्लोलकरप्रहारै 1 / 35 / 4 वामदक्षिणपुरोनुवर्ति 4 / 42 / 27 विवस्वता श्वेतरुचा 5 / 53 / 34 आयुना विनयेनेव नो 8 / 6 / 49 विवाहमहकर्तव्यं 12 / 40 / 76 विकखराखस्स शरीर 5 / 6 / 30 विवाहमहमाङ्गल्य 12 / 12 / 73 विततार्णवराजिमी 14 / 42 / 91 | विहार्थ प्रतिष्ठामु 12 / 1 / 72
Page #120
--------------------------------------------------------------------------
________________ काव्य्माला। sa0 zlo0 pR0 . sa0 zlo0 pR0 विविधा तिरत्नरोचि 14 / 44 / 91 | शिखण्डिनां ताण्डव 5 / 31 / 32 विविधप्रयोगसुभगं 10 / 37 / 65 | शिरसैव मां वहति 10 / 41 / 66 विशदचन्द्ररुचः स्फु 6 / 29 / 39 शिवाभिधां दधति प 2 / 26 / 12 विश्वनाथमभिषेक्तुमे 4 / 20 / 25 शिवाश्लिष्टकायः प 7 / 44 / 46 विष्णोईप्तानेकदैत्यस्थ 11 / 37 / 70 | शीतैः शीतैश्चन्दना 11 / 3 / 67 विहरन्ती वने कापि 8 / 13 / 50 | शुक्लपक्षभवषष्ठवास . 4 / 13 / 25 विहाय सर्वानथ रा 13 / 42 / 83 शुभैर्नभसि नीरन्धै 12 / 18 / 74 वीक्ष्य दिव्यजनमान. 4 / 4 / 24 शून्यखान्ता सा वय 11 / 4 / 67 झर्वरान्ततिलकायि 7 / 51 / 48 | शून्ये यदीयारिपुरे 1 / 68 / '8 वृत्तं व्रजति न भङ्गं / 1 / 41 शौर्योदायैश्वर्यधुर्यान्न 11 / 28 / 69 वेत्रभृन्महिषमास्थितं 4 / 31 / 26 श्रमवारिबिन्दुकणि 10 / 33 / 65 वोढुमक्षमवपुर्विभूषणं 4 / 10 / 24 श्रमखेदाम्भसः पात्रे 8 / 35 / 52 व्यक्तागसः परिमलेन 3 / 9 / 17 श्रवणावतंसकमला 10 / 14 / 63 व्याघातेन क्रूरयोक् 11 / 34 / 70 श्रियं दलजलरुहत 2 / 50 / 14 व्योमलवनभुवः श्र 4 / 41 / 27/ श्रीगन्धिलाख्ये विष 13 / 65 / 85 व्रतिनः कृतमभ्रसंभ्र 14 / 35 / 90 श्रीजिनस्य यशसा 4 / 5 / 24 व्रते मतिं श्रीमुनिसु 1 / 20 / 3 श्रीनाभिसूनोः पदप 1 / 1 / 1 शरद्दलव्यपगतपञ्च 2 / 25 / 11 श्रीनेमिनाथस्य जय 1 / 22 / 3 शरीरकान्तिसंतान 12 / 34 / 75 | श्रीपार्श्वनाथः स जय 1 / 23 / 3 शशिनि कौसुमतल्प 6 / 33 / 39 | श्रीमन्विवाहे भवतः 13 / 4 / 79 शस्त्रं च शास्त्रं च म 13 / 53 / 84 श्रीवासुपूज्यः स ज 1 / 12 / 2 शान्ति स वः शा 1 / 16 / 2 श्रीवीरनाथाय नमः 1 / 24 / 3 शाईमारोपितं येन 12 / 65 / 78 श्रुत्वा च तं मर्मर 13 / 32 / 82
Page #121
--------------------------------------------------------------------------
________________ नेमिनिर्वाणस्थश्लोकानां सूची। 17 sa0 zlo0 पृ. sa0 zlo0 पृ. श्रुत्वा ततस्तत्पर 13 / 83 / 87 | समग्रगुणसंपन्नं नेमि 12 / 64 / 78 श्रुत्वा तमार्तध्वनिमे 13 / 2 / 79 | समन्मथं प्रतितभु 2 / 5 / 10 श्रुत्वा वचस्तस्य स व 13 / 5 / 79 समाकृष्टा मुखामोद 8 / 37 / 52 श्रेयांसि दिश्यादभिन 1 / 4 / 1 समापृच्छय श्रीमान 13 / 84 / 87 श्रोतुं यशः कान्तम 1 / 67 / समायतप्रकटितपुच्छ 2 / 48 / 14 संसारेऽस्मिन्नामन 11 / 50 / 71 | समीहया सह भवदि 2 / 10 / 10 सकलमेव स वाङ्म 6 / 12 / 37 | समुच्छलत्कजलको.. 1 / 74 / 8 सकलसिद्धिनिबन्धन 6 / 16 / 36 समुद्रविजयस्ततस्तन 11 / 58 / 72 सकलां निशामशयि 10 / 40 / 65 समुल्लसत्पृथुतरदान 2 / 47 / 14 सचिवसैनिकदण्डध 6 / 10 / 37 समेतबन्धुवर्गस्य वर 12 / 26 / 74 स जलानि विलासि 8 / 66 / 55 संभृतं जलधरैः क्व 4 / 25 / 27 स ददर्श जगत्रयं त 14 / 45 / 91 स यथा पृथिवीभृ 14 / 6 / 87 सदसि रत्नमयैर्नृपशे 6 / 11 / 37 | सरसप्रभञ्जनधुता प 7 / 37 / 45 सदा मदान्धैः प्रस 5 / 42 / 33 सरसा सरसैः शब्दैः 8 / 79 / 48 सद्रत्नरत्नाकरचारुका 1 / 59 / 7 सरस्वती पुण्यतमा 13 / 40 / 83 सद्रत्नराशिरिव भाख 3 / 43 / 23 / सर्व विद्याधिनाथत्व 15 / 7 / 92 स निशाकरभास्करं 14 / 37 / 90 सर्ववेदिन्भवत्पाद 15 / 43 / 95 संतानवानपि सुगा .11 / 55 / 72 | सर्वासु दिक्षु विरचय 15 / 85 / 99 संध्यागमे तततमो 3 / 15 / 18 सवितुः समीपमुपस 9 / 5 / 57 सप्तार्णवान्तविख्या 15 / 30 / 94 | सविधे विदधेऽस्य 14 / 16 / 88 सप्रसादमुखसुन्दर 4 / 35 / 26 / सविधेऽस्य शिलीन्ध्र 14 / 36 / 9.. सभायामागतस्तस्यां 15 / 48 / 96 / स शुभ्रे वाससी वि . 12 / 9 / 73 समकाञ्चनलोष्टमनु 7 / 33 / 45 / सहजाणुरौषधिरियं . 7 / 24 / 44
Page #122
--------------------------------------------------------------------------
________________ काव्य्माला। sa0 zlo0 pR0] sa0 zlo0 pR0 सहजारुणद्युतिमृतो 9 / 40 / 60 सुवर्णवर्णद्युतिरस्तु 1 / 11 / 2 महसैव विधाय पु 14 / 39 / 90 सुव्यक्तचित्रक्रमशो 13 / 54 / 84 सहस्रफणसंरूढ 15 / 31 / 94 सूक्ष्मबुद्धदसमाजरा 5 / 54 / 28 सहासपुण्डरीकास्यं 8 / 43 / 53 / सूनावुरुस्कन्धविरा 13 / 47 / 83 सा कौमुदीव शशिनः 3 / 31 / 20 सूर्योदयस्य समय 3 / 12 / 17 साक्षादिषः स्मराक्षा 8 / 42 / 53 सेव्यः सतां तत्खलु 13 / 25 / 81 सोऽयं सखिवरो ने 12 / 68 / 78 मा भारती वो विभ 1 / 25 / 3 सोऽहं विमोहं परिह 13 / 71 / 85 स सर्वा चन्दनेनो 11 / 6 / 67 सौरभेण स्पशेनेव 8 / 15 / 50 सितातपत्रं धनदेन 5 / 7 / 30 स्तुतिकोलाहलैः प 12 / 21 / 74 सिद्धि प्रयातमतिदीर्घ 3 / 24 / 19 / स्थगयद्भिस्तनुव्यक्किं 15 / 24 / 94 सुकृतानवलोक्य सु 14 / 46 / 91 | स्थानस्थानकृतोद्दाम 12 / 22 / 74 सुगतिश्लाध्ययौष्मा 15 / 41 / 95 / स्थितिमर्पयत्कुचयुगं 10 / 21 / 64 सुगन्धिनः संनिहि 1 / 45 / 5 नानोत्तीर्णाग्रसौध 12 / 54 / 77 सुदृशो ह्रियं हृदि य 10 / 17 / 63 | स्नेहादित्थं भाषमाणं 11 / 44 / 70 सुधाभुजां युवतिभिरे 2 / 45 / 13 | स्फुटराजमानकरराजि 9 / 30 / 69 सुभगेन्द्रधनुर्बु भासु 14 / 38 / 90 | स्फुटीभवन्नवरसनीर 2 / 40 / 13 सुभ्रयुगं चञ्चलनेत्रवाई 1 / 52 / 6 | स्मृला स्मृत्वा नेमि 11 / 7 / 67 सुमनोभिरुपासितः 14 / 18 / 88 खकान्तिजलमण्डल 15 / 47 / 23 मुमुखी शुभ्रवदना 12 / 39 / 76 खकालमन्तरेणापि 15 / 14 / 93 सुरतश्रमप्रभववारि 10 / 19 / 64 | खगृहागमप्रचलितं 9 / 53 / 61 सुरद्रुमप्रसवसमूह 2 / 4 / 10 | खच्छवारितललक्ष्यमू 4 / 49 / 20 सुरेश्वरः स्मरणसमा 2 / 27 / 12 | खानान्तरेण हरिणा 3 / 39 / 21 सुरेषु यो यत्र विचि 5 / 13 / 31 / खफूत्कृतज्वलितविषा 2 / 57 / 14
Page #123
--------------------------------------------------------------------------
________________ नेमिनिर्वाणस्थश्लोकानां सूची। 19 sa0 श्लो. pR0 _sa0 lo0 पृ. खमर्थमादेश इवाथ 13 / 55 / 84 | हासहेलाविलासस 8 / 30 / 52 खर्णतोरणरत्नानां 12 / 30 / 75 | हिंसाविमानं जनय 13 / 13 / 8. खल्पखल्पतमप्राणि 15 / 11 / 92 हिमदीधितिः स्फुट 9 / 31 / 59 खस्तिक्रियात्खस्तिक 1 / 7 / 2 हुताशनं परिहृतधूम 2 / 59 / 15 खैरं विहृत्य सरसीषु 3 / 23 / 19 | हृतप्रसूनसर्वखं पनि 8 / 41 / 53 हरिणाधिष्ठितं नित्यं 8 / 9 / 50 | हृतानि पद्मानि मदेन 5 / 43 / 33 हर्षादग्रे गच्छता ते 11 / 35 / 70 | हृताम्भोजवनं दूरवि 8 / 49 / 53 हालापदूरीकृतकोप 1 / 64 / 7 / हेलाविहारिचमरीगुरु 7 / 53 / 48
Page #124
--------------------------------------------------------------------------
_