SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ९ सर्गः] नेमिनिर्वाणम् । नवमः सर्गः। अतिथीभवन्तमथ तं वसुक्षये शिरसा बभार रविमस्तभूधरः। उपकारिणां खयमहो महविनामुपकर्तुमन्तरमतीव दुर्लभम् ॥ १॥ परिलङ्घनीयगगनान्तमागतस्तरणिर्बभूव सहसारुणप्रभः । कलुषीभवत्यनुकलं दिनात्यये प्रभुरप्युपैति यदिवानुगश्रियम् ॥ २॥ कनकप्रवालशुककायकोमलैर्दिननाथसारथिरथाश्वरश्मिभिः। छुरिता इवासदृशकायकान्तयः प्रकटीबभूवुरथ सांध्यवारिदाः ॥ ३ ॥ लसमानमीनमकरो महात्मनामुपमानमैच्छतरवारिसुन्दरः । प्रतिबिम्बिते सति पतङ्गमण्डले कलयांचकार जलधिर्नभस्तुलाम् ॥ ४॥ सवितुः समीपमुपसर्पतः सतः प्रतिबिम्बमम्बुनि निकामनिर्मले। रुरुचेतरां रुचिररत्ननिर्मितं धृतमर्घपात्रमिव वारिराशिना ।.५॥ . रविरस्तभूधरशिरःसमाश्रितो वनवह्निरुत्थित इवैक्ष(क्ष्योत क्षणम् । पतितः क्षणेन च ततः पयोनिधौ विततान वाडवविभावसुभ्रमम् ॥ ६ ॥ लहरीहृतप्रथितफेनसंचयैर्वदनैः समुद्भुरितवक्रकन्धराः । जलधिं विगाह्य रथवाजिनो रवेगगनावलङ्घनपरिश्रमं जहुः ॥ ७ ॥ नियतिप्रवातवशतस्ततो जवादवसानमीयुषि दिनेशदीपके। जनजातरूपहृतये तमश्चयः प्रविवेश चौर इव विश्वमन्दिरे ॥ ८॥ .. प्रलयं गते दिनपतौ विधेर्वशात्परिरभ्य गाढमितरेतरं दिशः। समदुःखिता इव पतत्रिणां वै रुरुदुस्तमःसिचयसंवृताननाः ॥ ९ ॥ अतिमात्रपीतवसुधारसं क्रमात्परिमन्दतां गतमहःपतेर्महः । अधिगन्तुमात्मपटुतां पुनर्दिने ध्रुवमौषधीरभजत प्रतिक्षपम् ॥ १० ॥ १. मीनमकरौ यादोविशेषौ राशिविशेषौ च. २. अच्छतुरेष्टकारिणनिशा यस्तरवारिस्तद्वत्सुन्दरः.
SR No.090299
Book TitleNeminirvanam
Original Sutra AuthorVagbhatt Mahakavi
AuthorVagbhatt Mahakavi
PublisherPandurang Javji
Publication Year1936
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Biography
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy