SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ५६ 'काव्यमाला । दक्षिणः कण वामे वामश्विक्षेप दक्षिणे । रक्तौ मिथः करौ स्त्रीणामभूतां तुल्यसत्कृती ॥ ७३ ॥ कुण्डलं कङ्कणस्थाने निक्षिपन्ती मृगेक्षणा । कापि सख्या निराचक्रे प्रियप्रहितमानसा ॥ ७४ ॥ न्यस्यमाना मुहुर्यूना कस्याश्चन नतभ्रुवः । विद्यति प्राप नैवास्थां कपोले पत्रवल्लरी ॥ ७५ ॥ - पूगत्वच्मार्जितैर्दन्तैर्मुखं कस्याश्चिदाबभौ । निजखामिशशिभ्रान्त्या सेवायातैरिवोडुभिः ॥ ७६ ॥ कुण्डं हुतस्य कामाः कामं यौवनयज्वना । नाभिमण्डलमानर्च काचिच्चन्दनदानतः ॥ ७७ ॥ इत्थं प्रकाश्य नामात्मप्रसाधनविधिश्रियम् । 'जलाशयतटात्तन्व्यश्चेलुः सहचरैः सह ॥ ७८ ॥ तरसा सरसैः शब्दैः पक्षिणां दक्षिणानिलः । आदिष्ट इव तं राजलोकमन्वग्ययौ मृदुः ॥ ७९ ॥ अथ सलिलविलास यादवानामुदारैः सह निज निजदारैस्तत्र वीक्ष्येव रम्यम् । दिनपतिरपि खिन्नः खं व्यतीत्यातिमात्रं करकलितदिनश्रीः सागरान्तं जगाम ॥ ८० ॥ इति श्रीनेमिनिर्वाणे वाग्भटविरचिते महाकाव्ये जलक्रीडाभिधानो नाम सर्गः 1 अष्टमः
SR No.090299
Book TitleNeminirvanam
Original Sutra AuthorVagbhatt Mahakavi
AuthorVagbhatt Mahakavi
PublisherPandurang Javji
Publication Year1936
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Biography
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy