________________
८ सर्गः]
नेमिनिर्वाणम् । सिक्तं सस्यमिवाम्लायजलैरन्यावलोकिना ११॥ जलधौतकपोलस्था स्त्रीणां नखपदावली । उत्खातपत्रलतिकामूलस्थानतुलां दधौ ॥ ६२ ॥ ... क्रमव्यक्तीभवद्गात्रश्रियो राजस्त्रियस्ततः । बहिर्जलाशया. जग्मुः कृतकान्तकरग्रहाः ॥ ६३ ॥ . करपल्लवदत्तासु योषितां जलबिन्दवः । केशवल्लिषु मुक्ताथ जन्मभ्रान्ति वितेनिरे ।। ६४ ॥ मुखेन्दुपक्षविमुखी श्यामा चिकुरवल्लरी । ततान योषितां लोयविपुषस्तारका इव ॥ १५ ॥ सजलानि विलासिन्यो विहाय वसनान्यथ । अभ्राणीव दिशोऽन्यानि निर्मलाग्यः परीदधुः।। ६६ ॥ उपचके मरुत्तासां हरनम्बुकणोत्करान् । प्राप प्रत्युपकारं च सद्यः संक्रान्तसौरभः ॥ ६७ ॥ अङ्गरागो वयस्याभिरङ्गनाङ्गेषु निर्ममे । रञ्जितानि तु चेतांसि यूनामिति महाद्भुतम् ॥ ६८ ॥ कनिष्ठिकानखाग्रेण दर्पणार्पितचक्षुषा ।। कृतः कयापि सीमन्तः पन्था रतिपतेरिव ॥ ६९॥ कापि कुण्डलनीलाश्मरश्मिमालोक्य दर्पणे । मुहुर्ममा नेत्रान्तं लग्नकजलशङ्कया ॥ ७० ॥ रामा श्यामरुचिः कापि मुक्तालतिकया बभौ । नक्षत्रमालयेवोच्चैः पयोधरजुषा निशा ॥ ७१ ॥ तुङ्गं स्तनपदं प्राप्य गुणगर्भितविग्रहः । हारोऽहसदिवान्यानि भूषणानि मृगीदृशाम् ॥ ७२ ।।