SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ 'काव्यमाला। इदमेकमभून्महामृतं यदहोरात्रमवासु वृष्टिषु । । शुचिमानसभूषणो मुनर्न स हंसः क्षुमितो मनागपि ॥ ३० ॥ पयसा नभसः प्रपेतुषा प्रचुरेणोद्धतमीनवाहनाः। सरितः परितोऽपि जज्ञिरे कलुषास्तस्य न तु व्रतोर्मयः ॥ ३१ ॥ क्षपितं कृतवृष्टिना रजः प्रथितं भूरि तमो धनतुना । अमुना मुनिना पुनः क्रमान्निहतं तहयमद्वयाभिधा(?) ॥ ३२ ॥ उपगम्य विनश्वरीं श्रियं विदधे गर्जितमम्बुदो जडः। स तु तामपहाय वाग्यमं प्रतिपेदे सकलार्थसाधनम् ॥ ३३ ॥ जलदैः कलशैरिवायतैर्निपतद्वारि विसारिशब्दितैः। तरुणस्य शिशोरिव व्यधादभिषेकं मघवा महामुनेः ॥ ३४ ॥ . अतिनः कृतमप्रसंभृतैर्बहिरस्यामलमङ्गमम्बुभिः । अभवद्विमलस्तथा तथा अमितान्तःकरणस्य संयमः ॥ ३५॥ सविधेऽस्य शिलीन्ध्रपादपाः कुसुमैः काञ्चनभङ्गपिङ्गलैः । अभवन्निशि किंकरा इव प्रतिपन्नोच्छिखहस्तदीपिकाः ॥ ३६ ॥ स निशाकरभास्करं मुहुर्धमदामेखलमुन्नते गिरौ । रुरुचेऽस्य मुनेः प्रदक्षिणक्रमणव्यग्रमिवोडुमण्डलम् ॥ ३७ ॥ सुभगेन्द्रधनुर्बु भासुरं मुकुलेन्दुद्युतिमालि लोचनम् । मुखमारचयंस्तपात्ययः सह योगं मुनिना व्यधादिव ॥ ३८ ॥ सहसैव विधाय पुष्पितं फलितं पल्लवितं च काननम् । खकृतक्षयशतिना ध्रुवं वनवह्निः शमित(तोऽ)स्य तेजसा ।। ३९ ।। अनयत्प्रशमं दवानलं पुरतः संनिधिरेव सन्मुनेः। जलदैस्तु वृथैव गर्जितं जलमुत्सृज्य दिवि भ्रमं गतैः ॥ १० ॥ अथ तीव्रतरत्रतस्थितेविमलध्याननिवेशितात्मनः ।
SR No.090299
Book TitleNeminirvanam
Original Sutra AuthorVagbhatt Mahakavi
AuthorVagbhatt Mahakavi
PublisherPandurang Javji
Publication Year1936
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Biography
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy