SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ काव्यमाला । दन्तावली द्युतिमिषान्मुदमुनिरन्त्या . खनाद्भुतं तदथ संभृतरोमहर्षम् ।। शृङ्गारवल्लिसमया समया नरेन्द्र मागत्य राजसुतयाशु तया बभाषे ॥ ३७ ॥ तच्चैकविंशतिजिनेश्वरजन्मसूचा व्याख्यातभाविफलमेष निशम्य सम्यक् । श्मश्रुप्रसङ्गपलितायितदन्तरोचि. रुच्चैरुवाच मुदितो महिषीं महीशः ॥ ३८ ॥ खानान्तरेण हरिणाक्षि विभाव्यसे त्व "मेतेन संनिहितनन्दनरत्नजन्मा। पूर्वोद्गतेन सहसा गरुडामजस्य __पौरंदरी दिगिव दूरतरेतरार्का ।। ३९ ॥ दन्तीव भूरितरदानविराजमानो " ‘धयां धुरं कलयितुं वृषवत्प्रगल्भः । तेजोधिकः सकलजन्तुषु केसरीव __ लक्ष्म्या वयंवरविधावुपकीर्णमाल्यः ॥ ४० ॥ पीयूषरश्मिरिव लोकविलोकनीयः " शीतेतरांशुरिव तीव्रतरप्रतापः।। सुव्यक्तमीनकलशाक्तितपादपद्मः खच्छः सरोवदनिशं कुमुदं वितन्वन् ॥ ११ ॥ कल्लोलिनीपतिरिवातिगभीरवृत्तिः सिंहासनं यदुकुलीयमलंकरिष्णुः ।। १. सूचनं सूचा..
SR No.090299
Book TitleNeminirvanam
Original Sutra AuthorVagbhatt Mahakavi
AuthorVagbhatt Mahakavi
PublisherPandurang Javji
Publication Year1936
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Biography
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy