SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ ३ सर्गः] नेमिनिर्वाणम् । वैतालिकीवचनमित्युपकर्णयन्ती __तत्याज राजदयिता तलिनं तदानी।। ३१ ॥ देवि स्थिरेण विजयः क्रियतां पदेन नम्रासु पार्थिववधूषु निधीयतां हक् । द्वाःपालिकाभिरिति संततमुच्यमाना शृङ्गारमण्डपमगादथ सा सलीलम् ॥ ३२ ॥ उत्तुङ्गपीवरपयोधरबन्धुरश्रीः . . खच्छाम्बरव्यतिकरं प्रतिपद्य सद्यः । . रेजेतरां शरदिव स्फुरदाननेन्दु निद्रादरिद्रसरसीरुहसुन्दराक्षी ॥ ३३ ॥. तस्याः शरीरमपदोषमशेषकान्ति-. . . माधुर्यमार्दवमुग्वैश्च गुणैर्गरीयः । .... काम्यं सुकाव्यमिव जातमलंकृतीना .. योगेन रूपकसमुच्चयदीपकानाम् ॥ ३१ ॥ पुष्पावकीर्णकबरीजितकामतूणं . कर्पूरगौरतिलकानुकृतेन्दुबिम्बम् । लावण्यनिर्भरमनोहरहारतार- मालोक्य मण्डनमसो मुकुरे जहर्ष ॥ ३५ ॥ देवी ततश्च परितोऽपि विराजमानं .:. सन्माननक्रमकरं वपुरुद्वहन्ती। . मन्दाकिनीव बहुधा महिमाभिरामं . ___ याति स्म सारसहितं निजजीवितेशम् ॥ ३६ ॥ १. सन्मानने क्रमस्य करम, सन्माना नका मकराश्च यस्मिन्
SR No.090299
Book TitleNeminirvanam
Original Sutra AuthorVagbhatt Mahakavi
AuthorVagbhatt Mahakavi
PublisherPandurang Javji
Publication Year1936
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Biography
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy