SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। न्स श्रीजिनो जनयतात्तव सुप्रभातम् ॥ २५ ॥ भामण्डलेन वदनेन च भूरिधाम्ना ___ यः शोभमानविमलाकृतिरेति लक्ष्मीम् । आसन्नभानुशशिनः कनकाचलस्य स श्रीजिनो जनयतात्तव सुप्रभातम् ।। २६॥ यं वीक्ष्य विस्मयविधायिवपुःखरूप___ मत्यन्तविस्मृतशिलीमुखमोक्षकर्मा ।। कामः कराकलितकार्मुक एव तस्थौ स श्रीजिनो जनयतात्तव सुप्रभातम् ॥ २७ ॥ . यत्पादपद्मयुगसंततसंनिधाना दासीदशोक इति कीर्तिपदं द्रुमोऽपि । आलम्बनं निरयमापततां जनानां स श्रीजिनो जनयतात्तव सुप्रभातम् ॥ २८ ॥ भाखप्रदीपनिभधर्मकथोपदेश__ दीपेन यस्य दलिते तमसां प्रसङ्गे । पश्यन्ति मुक्तिपदवीं मुनयः सुखेन स श्रीजिनो जनयतात्तव सुप्रभातम् ॥ २९ ॥ यः कूपदेशपतितं जनमन्धमेव मभ्युद्धरत्यलघुवाग्गुणवैभवेन । निष्कारणैककरुणाकरतां दधानः स श्रीजिनो जनयतात्तव सुप्रभातम् ॥ ३०॥ सा कौमुदीव शशिनः परिपाण्डुबिम्ब महाय कैरक्मनं(?) स्मितचारुतेव ।
SR No.090299
Book TitleNeminirvanam
Original Sutra AuthorVagbhatt Mahakavi
AuthorVagbhatt Mahakavi
PublisherPandurang Javji
Publication Year1936
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Biography
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy