SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ ३ सर्गः ] नेमिनिर्वाणम् । वैमानिकैः सततसंभृतभूरिभक्तिनगालये शशिमुखीमुखगीतकीर्तिः ॥ ४२ ॥ सद्रत्नराशिरिव भाखर कायकान्तिराक्रान्तकर्मगहनोऽग्निरिव प्रदीप्तः । भावी सुतः स च भविष्यति तावकीनः स्वप्नाः सतां नहि भवन्त्यनपेक्षितार्थाः ॥ ४३ ॥ २३ अथ नृपतिरुपेतहर्षपूरः पुरि परितोऽपि महोत्सवान्विधातुम् । सदसि समुपविश्य सेव्यमानः क्षितिपगणेन स दण्डिनं दिदेश ॥ ४४ ॥ देवः श्रीमाञ्जयन्तः कलितकरितनुस्तद्विमानं जयन्तं मुञ्चन्नर्जेस मासे यमनियमपरः शुक्लपक्षस्य षष्ठ्याम् । नक्षत्रे भूरिभाग्यप्रचयपरिचये चोत्तराषाढनाम्नि क्षोणीभर्तुः प्रियायास्तदनु किल शुचौ प्राप गर्भेऽवतारम् ||४५ ॥ कामं 'संघटितेष्टकान्तविभवे रोजचुलाकोटिके प्रोत्तुङ्गस्तनयुग्महेमकलशे तत्कायदेवालये । तं देवं विहितावतारमचिरादागत्य सेन्द्राः सुराः सर्वे मुरनर्तिषुर्जगुरगुर्वैतालिकत्वं पुरः ॥ ४६ ॥ स्वकान्तिजलमण्डलप्रथितबुद्बुद भ्रान्तिभिः सितैरसितरश्मिभिर्बहलशैवलोल्लासिभिः । नभस्तलनिपातिभिर्वसुभिराबभासे भृशं सरोवरमिवायतं नृपतिनाथहर्म्याजिरम् ॥ ४७ ॥ इति श्रीनेमिनिर्वाणे वाग्भटविरचिते महाकाव्ये स्वप्नावलीदर्शनो नाम तृतीयः सर्गः । १. संघटितः इष्टस्य कान्तस्य विभवो येन; इष्टकानामन्ते मध्ये वीनां पक्षिणां भव उत्पत्तिर्यत्र. २. राजतां तुलानां भाजनानां कोटिर्यत्रेति देवालयपक्षे.
SR No.090299
Book TitleNeminirvanam
Original Sutra AuthorVagbhatt Mahakavi
AuthorVagbhatt Mahakavi
PublisherPandurang Javji
Publication Year1936
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Biography
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy